शॄ - शॄ - हिंसायाम् क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शृणाति
शीर्यते
शशार
शश्रे / शशरे
शरीता / शरिता
शारिता / शरीता / शरिता
शरीष्यति / शरिष्यति
शारिष्यते / शरीष्यते / शरिष्यते
शृणीतात् / शृणीताद् / शृणातु
शीर्यताम्
अशृणात् / अशृणाद्
अशीर्यत
शृणीयात् / शृणीयाद्
शीर्येत
शीर्यात् / शीर्याद्
शारिषीष्ट / शरिषीष्ट / शीर्षीष्ट
अशारीत् / अशारीद्
अशारि
अशरीष्यत् / अशरीष्यद् / अशरिष्यत् / अशरिष्यद्
अशारिष्यत / अशरीष्यत / अशरिष्यत
प्रथम  द्विवचनम्
शृणीतः
शीर्येते
शश्रतुः / शशरतुः
शश्राते / शशराते
शरीतारौ / शरितारौ
शारितारौ / शरीतारौ / शरितारौ
शरीष्यतः / शरिष्यतः
शारिष्येते / शरीष्येते / शरिष्येते
शृणीताम्
शीर्येताम्
अशृणीताम्
अशीर्येताम्
शृणीयाताम्
शीर्येयाताम्
शीर्यास्ताम्
शारिषीयास्ताम् / शरिषीयास्ताम् / शीर्षीयास्ताम्
अशारिष्टाम्
अशारिषाताम् / अशरीषाताम् / अशरिषाताम् / अशीर्षाताम्
अशरीष्यताम् / अशरिष्यताम्
अशारिष्येताम् / अशरीष्येताम् / अशरिष्येताम्
प्रथम  बहुवचनम्
शृणन्ति
शीर्यन्ते
शश्रुः / शशरुः
शश्रिरे / शशरिरे
शरीतारः / शरितारः
शारितारः / शरीतारः / शरितारः
शरीष्यन्ति / शरिष्यन्ति
शारिष्यन्ते / शरीष्यन्ते / शरिष्यन्ते
शृणन्तु
शीर्यन्ताम्
अशृणन्
अशीर्यन्त
शृणीयुः
शीर्येरन्
शीर्यासुः
शारिषीरन् / शरिषीरन् / शीर्षीरन्
अशारिषुः
अशारिषत / अशरीषत / अशरिषत / अशीर्षत
अशरीष्यन् / अशरिष्यन्
अशारिष्यन्त / अशरीष्यन्त / अशरिष्यन्त
मध्यम  एकवचनम्
शृणासि
शीर्यसे
शशरिथ
शश्रिषे / शशरिषे
शरीतासि / शरितासि
शारितासे / शरीतासे / शरितासे
शरीष्यसि / शरिष्यसि
शारिष्यसे / शरीष्यसे / शरिष्यसे
शृणीतात् / शृणीताद् / शृणीहि
शीर्यस्व
अशृणाः
अशीर्यथाः
शृणीयाः
शीर्येथाः
शीर्याः
शारिषीष्ठाः / शरिषीष्ठाः / शीर्षीष्ठाः
अशारीः
अशारिष्ठाः / अशरीष्ठाः / अशरिष्ठाः / अशीर्ष्ठाः
अशरीष्यः / अशरिष्यः
अशारिष्यथाः / अशरीष्यथाः / अशरिष्यथाः
मध्यम  द्विवचनम्
शृणीथः
शीर्येथे
शश्रथुः / शशरथुः
शश्राथे / शशराथे
शरीतास्थः / शरितास्थः
शारितासाथे / शरीतासाथे / शरितासाथे
शरीष्यथः / शरिष्यथः
शारिष्येथे / शरीष्येथे / शरिष्येथे
शृणीतम्
शीर्येथाम्
अशृणीतम्
अशीर्येथाम्
शृणीयातम्
शीर्येयाथाम्
शीर्यास्तम्
शारिषीयास्थाम् / शरिषीयास्थाम् / शीर्षीयास्थाम्
अशारिष्टम्
अशारिषाथाम् / अशरीषाथाम् / अशरिषाथाम् / अशीर्षाथाम्
अशरीष्यतम् / अशरिष्यतम्
अशारिष्येथाम् / अशरीष्येथाम् / अशरिष्येथाम्
मध्यम  बहुवचनम्
शृणीथ
शीर्यध्वे
शश्र / शशर
शश्रिढ्वे / शश्रिध्वे / शशरिढ्वे / शशरिध्वे
शरीतास्थ / शरितास्थ
शारिताध्वे / शरीताध्वे / शरिताध्वे
शरीष्यथ / शरिष्यथ
शारिष्यध्वे / शरीष्यध्वे / शरिष्यध्वे
शृणीत
शीर्यध्वम्
अशृणीत
अशीर्यध्वम्
शृणीयात
शीर्येध्वम्
शीर्यास्त
शारिषीढ्वम् / शारिषीध्वम् / शरिषीढ्वम् / शरिषीध्वम् / शीर्षीढ्वम्
अशारिष्ट
अशारिढ्वम् / अशारिध्वम् / अशरीढ्वम् / अशरीध्वम् / अशरिढ्वम् / अशरिध्वम् / अशिर्ढ्वम्
अशरीष्यत / अशरिष्यत
अशारिष्यध्वम् / अशरीष्यध्वम् / अशरिष्यध्वम्
उत्तम  एकवचनम्
शृणामि
शीर्ये
शशर / शशार
शश्रे / शशरे
शरीतास्मि / शरितास्मि
शारिताहे / शरीताहे / शरिताहे
शरीष्यामि / शरिष्यामि
शारिष्ये / शरीष्ये / शरिष्ये
शृणानि
शीर्यै
अशृणाम्
अशीर्ये
शृणीयाम्
शीर्येय
शीर्यासम्
शारिषीय / शरिषीय / शीर्षीय
अशारिषम्
अशारिषि / अशरीषि / अशरिषि / अशीर्षि
अशरीष्यम् / अशरिष्यम्
अशारिष्ये / अशरीष्ये / अशरिष्ये
उत्तम  द्विवचनम्
शृणीवः
शीर्यावहे
शश्रिव / शशरिव
शश्रिवहे / शशरिवहे
शरीतास्वः / शरितास्वः
शारितास्वहे / शरीतास्वहे / शरितास्वहे
शरीष्यावः / शरिष्यावः
शारिष्यावहे / शरीष्यावहे / शरिष्यावहे
शृणाव
शीर्यावहै
अशृणीव
अशीर्यावहि
शृणीयाव
शीर्येवहि
शीर्यास्व
शारिषीवहि / शरिषीवहि / शीर्षीवहि
अशारिष्व
अशारिष्वहि / अशरीष्वहि / अशरिष्वहि / अशीर्ष्वहि
अशरीष्याव / अशरिष्याव
अशारिष्यावहि / अशरीष्यावहि / अशरिष्यावहि
उत्तम  बहुवचनम्
शृणीमः
शीर्यामहे
शश्रिम / शशरिम
शश्रिमहे / शशरिमहे
शरीतास्मः / शरितास्मः
शारितास्महे / शरीतास्महे / शरितास्महे
शरीष्यामः / शरिष्यामः
शारिष्यामहे / शरीष्यामहे / शरिष्यामहे
शृणाम
शीर्यामहै
अशृणीम
अशीर्यामहि
शृणीयाम
शीर्येमहि
शीर्यास्म
शारिषीमहि / शरिषीमहि / शीर्षीमहि
अशारिष्म
अशारिष्महि / अशरीष्महि / अशरिष्महि / अशीर्ष्महि
अशरीष्याम / अशरिष्याम
अशारिष्यामहि / अशरीष्यामहि / अशरिष्यामहि
प्रथम पुरुषः  एकवचनम्
शारिता / शरीता / शरिता
शरीष्यति / शरिष्यति
शारिष्यते / शरीष्यते / शरिष्यते
शृणीतात् / शृणीताद् / शृणातु
अशृणात् / अशृणाद्
शृणीयात् / शृणीयाद्
शीर्यात् / शीर्याद्
शारिषीष्ट / शरिषीष्ट / शीर्षीष्ट
अशारीत् / अशारीद्
अशरीष्यत् / अशरीष्यद् / अशरिष्यत् / अशरिष्यद्
अशारिष्यत / अशरीष्यत / अशरिष्यत
प्रथमा  द्विवचनम्
शश्रतुः / शशरतुः
शश्राते / शशराते
शरीतारौ / शरितारौ
शारितारौ / शरीतारौ / शरितारौ
शरीष्यतः / शरिष्यतः
शारिष्येते / शरीष्येते / शरिष्येते
अशीर्येताम्
शारिषीयास्ताम् / शरिषीयास्ताम् / शीर्षीयास्ताम्
अशारिषाताम् / अशरीषाताम् / अशरिषाताम् / अशीर्षाताम्
अशरीष्यताम् / अशरिष्यताम्
अशारिष्येताम् / अशरीष्येताम् / अशरिष्येताम्
प्रथमा  बहुवचनम्
शश्रुः / शशरुः
शश्रिरे / शशरिरे
शरीतारः / शरितारः
शारितारः / शरीतारः / शरितारः
शरीष्यन्ति / शरिष्यन्ति
शारिष्यन्ते / शरीष्यन्ते / शरिष्यन्ते
शारिषीरन् / शरिषीरन् / शीर्षीरन्
अशारिषत / अशरीषत / अशरिषत / अशीर्षत
अशरीष्यन् / अशरिष्यन्
अशारिष्यन्त / अशरीष्यन्त / अशरिष्यन्त
मध्यम पुरुषः  एकवचनम्
शश्रिषे / शशरिषे
शरीतासि / शरितासि
शारितासे / शरीतासे / शरितासे
शरीष्यसि / शरिष्यसि
शारिष्यसे / शरीष्यसे / शरिष्यसे
शृणीतात् / शृणीताद् / शृणीहि
शारिषीष्ठाः / शरिषीष्ठाः / शीर्षीष्ठाः
अशारिष्ठाः / अशरीष्ठाः / अशरिष्ठाः / अशीर्ष्ठाः
अशरीष्यः / अशरिष्यः
अशारिष्यथाः / अशरीष्यथाः / अशरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
शश्रथुः / शशरथुः
शश्राथे / शशराथे
शरीतास्थः / शरितास्थः
शारितासाथे / शरीतासाथे / शरितासाथे
शरीष्यथः / शरिष्यथः
शारिष्येथे / शरीष्येथे / शरिष्येथे
अशीर्येथाम्
शारिषीयास्थाम् / शरिषीयास्थाम् / शीर्षीयास्थाम्
अशारिषाथाम् / अशरीषाथाम् / अशरिषाथाम् / अशीर्षाथाम्
अशरीष्यतम् / अशरिष्यतम्
अशारिष्येथाम् / अशरीष्येथाम् / अशरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शश्रिढ्वे / शश्रिध्वे / शशरिढ्वे / शशरिध्वे
शरीतास्थ / शरितास्थ
शारिताध्वे / शरीताध्वे / शरिताध्वे
शरीष्यथ / शरिष्यथ
शारिष्यध्वे / शरीष्यध्वे / शरिष्यध्वे
अशीर्यध्वम्
शारिषीढ्वम् / शारिषीध्वम् / शरिषीढ्वम् / शरिषीध्वम् / शीर्षीढ्वम्
अशारिढ्वम् / अशारिध्वम् / अशरीढ्वम् / अशरीध्वम् / अशरिढ्वम् / अशरिध्वम् / अशिर्ढ्वम्
अशरीष्यत / अशरिष्यत
अशारिष्यध्वम् / अशरीष्यध्वम् / अशरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
शरीतास्मि / शरितास्मि
शारिताहे / शरीताहे / शरिताहे
शरीष्यामि / शरिष्यामि
शारिष्ये / शरीष्ये / शरिष्ये
शारिषीय / शरिषीय / शीर्षीय
अशारिषि / अशरीषि / अशरिषि / अशीर्षि
अशरीष्यम् / अशरिष्यम्
अशारिष्ये / अशरीष्ये / अशरिष्ये
उत्तम पुरुषः  द्विवचनम्
शश्रिव / शशरिव
शश्रिवहे / शशरिवहे
शरीतास्वः / शरितास्वः
शारितास्वहे / शरीतास्वहे / शरितास्वहे
शरीष्यावः / शरिष्यावः
शारिष्यावहे / शरीष्यावहे / शरिष्यावहे
शारिषीवहि / शरिषीवहि / शीर्षीवहि
अशारिष्वहि / अशरीष्वहि / अशरिष्वहि / अशीर्ष्वहि
अशरीष्याव / अशरिष्याव
अशारिष्यावहि / अशरीष्यावहि / अशरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
शश्रिम / शशरिम
शश्रिमहे / शशरिमहे
शरीतास्मः / शरितास्मः
शारितास्महे / शरीतास्महे / शरितास्महे
शरीष्यामः / शरिष्यामः
शारिष्यामहे / शरीष्यामहे / शरिष्यामहे
शारिषीमहि / शरिषीमहि / शीर्षीमहि
अशारिष्महि / अशरीष्महि / अशरिष्महि / अशीर्ष्महि
अशरीष्याम / अशरिष्याम
अशारिष्यामहि / अशरीष्यामहि / अशरिष्यामहि