शुच्य् - शुच्यँ - अभिषवे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शुच्यति
शुच्यते
शुशुच
शुशुचे
शुचिता
शुचिता
शुचिष्यति
शुचिष्यते
शुच्यतात् / शुच्यताद् / शुच्यतु
शुच्यताम्
अशुच्यत् / अशुच्यद्
अशुच्यत
शुच्येत् / शुच्येद्
शुच्येत
शुच्यात् / शुच्याद्
शुचिषीष्ट
अशुचीत् / अशुचीद्
अशुचि
अशुचिष्यत् / अशुचिष्यद्
अशुचिष्यत
प्रथम  द्विवचनम्
शुच्यतः
शुच्येते
शुशुचतुः
शुशुचाते
शुचितारौ
शुचितारौ
शुचिष्यतः
शुचिष्येते
शुच्यताम्
शुच्येताम्
अशुच्यताम्
अशुच्येताम्
शुच्येताम्
शुच्येयाताम्
शुच्यास्ताम्
शुचिषीयास्ताम्
अशुचिष्टाम्
अशुचिषाताम्
अशुचिष्यताम्
अशुचिष्येताम्
प्रथम  बहुवचनम्
शुच्यन्ति
शुच्यन्ते
शुशुचुः
शुशुचिरे
शुचितारः
शुचितारः
शुचिष्यन्ति
शुचिष्यन्ते
शुच्यन्तु
शुच्यन्ताम्
अशुच्यन्
अशुच्यन्त
शुच्येयुः
शुच्येरन्
शुच्यासुः
शुचिषीरन्
अशुचिषुः
अशुचिषत
अशुचिष्यन्
अशुचिष्यन्त
मध्यम  एकवचनम्
शुच्यसि
शुच्यसे
शुशुचिथ
शुशुचिषे
शुचितासि
शुचितासे
शुचिष्यसि
शुचिष्यसे
शुच्यतात् / शुच्यताद् / शुच्य
शुच्यस्व
अशुच्यः
अशुच्यथाः
शुच्येः
शुच्येथाः
शुच्याः
शुचिषीष्ठाः
अशुचीः
अशुचिष्ठाः
अशुचिष्यः
अशुचिष्यथाः
मध्यम  द्विवचनम्
शुच्यथः
शुच्येथे
शुशुचथुः
शुशुचाथे
शुचितास्थः
शुचितासाथे
शुचिष्यथः
शुचिष्येथे
शुच्यतम्
शुच्येथाम्
अशुच्यतम्
अशुच्येथाम्
शुच्येतम्
शुच्येयाथाम्
शुच्यास्तम्
शुचिषीयास्थाम्
अशुचिष्टम्
अशुचिषाथाम्
अशुचिष्यतम्
अशुचिष्येथाम्
मध्यम  बहुवचनम्
शुच्यथ
शुच्यध्वे
शुशुच
शुशुचिध्वे
शुचितास्थ
शुचिताध्वे
शुचिष्यथ
शुचिष्यध्वे
शुच्यत
शुच्यध्वम्
अशुच्यत
अशुच्यध्वम्
शुच्येत
शुच्येध्वम्
शुच्यास्त
शुचिषीध्वम्
अशुचिष्ट
अशुचिढ्वम्
अशुचिष्यत
अशुचिष्यध्वम्
उत्तम  एकवचनम्
शुच्यामि
शुच्ये
शुशुच
शुशुचे
शुचितास्मि
शुचिताहे
शुचिष्यामि
शुचिष्ये
शुच्यानि
शुच्यै
अशुच्यम्
अशुच्ये
शुच्येयम्
शुच्येय
शुच्यासम्
शुचिषीय
अशुचिषम्
अशुचिषि
अशुचिष्यम्
अशुचिष्ये
उत्तम  द्विवचनम्
शुच्यावः
शुच्यावहे
शुशुचिव
शुशुचिवहे
शुचितास्वः
शुचितास्वहे
शुचिष्यावः
शुचिष्यावहे
शुच्याव
शुच्यावहै
अशुच्याव
अशुच्यावहि
शुच्येव
शुच्येवहि
शुच्यास्व
शुचिषीवहि
अशुचिष्व
अशुचिष्वहि
अशुचिष्याव
अशुचिष्यावहि
उत्तम  बहुवचनम्
शुच्यामः
शुच्यामहे
शुशुचिम
शुशुचिमहे
शुचितास्मः
शुचितास्महे
शुचिष्यामः
शुचिष्यामहे
शुच्याम
शुच्यामहै
अशुच्याम
अशुच्यामहि
शुच्येम
शुच्येमहि
शुच्यास्म
शुचिषीमहि
अशुचिष्म
अशुचिष्महि
अशुचिष्याम
अशुचिष्यामहि
प्रथम पुरुषः  एकवचनम्
शुच्यतात् / शुच्यताद् / शुच्यतु
अशुच्यत् / अशुच्यद्
शुच्येत् / शुच्येद्
अशुचीत् / अशुचीद्
अशुचिष्यत् / अशुचिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शुच्यतात् / शुच्यताद् / शुच्य
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्