शुक् - शुकँ गतौ भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
शोकिष्यते
चोरिष्यते / चोरयिष्यते
प्रथम पुरुषः  द्विवचनम्
शोकिष्येते
चोरिष्येते / चोरयिष्येते
प्रथम पुरुषः  बहुवचनम्
शोकिष्यन्ते
चोरिष्यन्ते / चोरयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
शोकिष्यसे
चोरिष्यसे / चोरयिष्यसे
मध्यम पुरुषः  द्विवचनम्
शोकिष्येथे
चोरिष्येथे / चोरयिष्येथे
मध्यम पुरुषः  बहुवचनम्
शोकिष्यध्वे
चोरिष्यध्वे / चोरयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
शोकिष्ये
चोरिष्ये / चोरयिष्ये
उत्तम पुरुषः  द्विवचनम्
शोकिष्यावहे
चोरिष्यावहे / चोरयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
शोकिष्यामहे
चोरिष्यामहे / चोरयिष्यामहे
प्रथम पुरुषः  एकवचनम्
शोकिष्यते
चोरिष्यते / चोरयिष्यते
प्रथम पुरुषः  द्विवचनम्
शोकिष्येते
चोरिष्येते / चोरयिष्येते
प्रथम पुरुषः  बहुवचनम्
शोकिष्यन्ते
चोरिष्यन्ते / चोरयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
शोकिष्यसे
चोरिष्यसे / चोरयिष्यसे
मध्यम पुरुषः  द्विवचनम्
शोकिष्येथे
चोरिष्येथे / चोरयिष्येथे
मध्यम पुरुषः  बहुवचनम्
शोकिष्यध्वे
चोरिष्यध्वे / चोरयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
शोकिष्ये
चोरिष्ये / चोरयिष्ये
उत्तम पुरुषः  द्विवचनम्
शोकिष्यावहे
चोरिष्यावहे / चोरयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
शोकिष्यामहे
चोरिष्यामहे / चोरयिष्यामहे