शील् - शीलँ - समाधौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शीलति
शील्यते
शिशील
शिशीले
शीलिता
शीलिता
शीलिष्यति
शीलिष्यते
शीलतात् / शीलताद् / शीलतु
शील्यताम्
अशीलत् / अशीलद्
अशील्यत
शीलेत् / शीलेद्
शील्येत
शील्यात् / शील्याद्
शीलिषीष्ट
अशीलीत् / अशीलीद्
अशीलि
अशीलिष्यत् / अशीलिष्यद्
अशीलिष्यत
प्रथम  द्विवचनम्
शीलतः
शील्येते
शिशीलतुः
शिशीलाते
शीलितारौ
शीलितारौ
शीलिष्यतः
शीलिष्येते
शीलताम्
शील्येताम्
अशीलताम्
अशील्येताम्
शीलेताम्
शील्येयाताम्
शील्यास्ताम्
शीलिषीयास्ताम्
अशीलिष्टाम्
अशीलिषाताम्
अशीलिष्यताम्
अशीलिष्येताम्
प्रथम  बहुवचनम्
शीलन्ति
शील्यन्ते
शिशीलुः
शिशीलिरे
शीलितारः
शीलितारः
शीलिष्यन्ति
शीलिष्यन्ते
शीलन्तु
शील्यन्ताम्
अशीलन्
अशील्यन्त
शीलेयुः
शील्येरन्
शील्यासुः
शीलिषीरन्
अशीलिषुः
अशीलिषत
अशीलिष्यन्
अशीलिष्यन्त
मध्यम  एकवचनम्
शीलसि
शील्यसे
शिशीलिथ
शिशीलिषे
शीलितासि
शीलितासे
शीलिष्यसि
शीलिष्यसे
शीलतात् / शीलताद् / शील
शील्यस्व
अशीलः
अशील्यथाः
शीलेः
शील्येथाः
शील्याः
शीलिषीष्ठाः
अशीलीः
अशीलिष्ठाः
अशीलिष्यः
अशीलिष्यथाः
मध्यम  द्विवचनम्
शीलथः
शील्येथे
शिशीलथुः
शिशीलाथे
शीलितास्थः
शीलितासाथे
शीलिष्यथः
शीलिष्येथे
शीलतम्
शील्येथाम्
अशीलतम्
अशील्येथाम्
शीलेतम्
शील्येयाथाम्
शील्यास्तम्
शीलिषीयास्थाम्
अशीलिष्टम्
अशीलिषाथाम्
अशीलिष्यतम्
अशीलिष्येथाम्
मध्यम  बहुवचनम्
शीलथ
शील्यध्वे
शिशील
शिशीलिढ्वे / शिशीलिध्वे
शीलितास्थ
शीलिताध्वे
शीलिष्यथ
शीलिष्यध्वे
शीलत
शील्यध्वम्
अशीलत
अशील्यध्वम्
शीलेत
शील्येध्वम्
शील्यास्त
शीलिषीढ्वम् / शीलिषीध्वम्
अशीलिष्ट
अशीलिढ्वम् / अशीलिध्वम्
अशीलिष्यत
अशीलिष्यध्वम्
उत्तम  एकवचनम्
शीलामि
शील्ये
शिशील
शिशीले
शीलितास्मि
शीलिताहे
शीलिष्यामि
शीलिष्ये
शीलानि
शील्यै
अशीलम्
अशील्ये
शीलेयम्
शील्येय
शील्यासम्
शीलिषीय
अशीलिषम्
अशीलिषि
अशीलिष्यम्
अशीलिष्ये
उत्तम  द्विवचनम्
शीलावः
शील्यावहे
शिशीलिव
शिशीलिवहे
शीलितास्वः
शीलितास्वहे
शीलिष्यावः
शीलिष्यावहे
शीलाव
शील्यावहै
अशीलाव
अशील्यावहि
शीलेव
शील्येवहि
शील्यास्व
शीलिषीवहि
अशीलिष्व
अशीलिष्वहि
अशीलिष्याव
अशीलिष्यावहि
उत्तम  बहुवचनम्
शीलामः
शील्यामहे
शिशीलिम
शिशीलिमहे
शीलितास्मः
शीलितास्महे
शीलिष्यामः
शीलिष्यामहे
शीलाम
शील्यामहै
अशीलाम
अशील्यामहि
शीलेम
शील्येमहि
शील्यास्म
शीलिषीमहि
अशीलिष्म
अशीलिष्महि
अशीलिष्याम
अशीलिष्यामहि
प्रथम पुरुषः  एकवचनम्
शीलतात् / शीलताद् / शीलतु
अशीलत् / अशीलद्
शील्यात् / शील्याद्
अशीलीत् / अशीलीद्
अशीलिष्यत् / अशीलिष्यद्
प्रथमा  द्विवचनम्
अशीलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शीलतात् / शीलताद् / शील
मध्यम पुरुषः  द्विवचनम्
अशीलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शिशीलिढ्वे / शिशीलिध्वे
शीलिषीढ्वम् / शीलिषीध्वम्
अशीलिढ्वम् / अशीलिध्वम्
अशीलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्