शीक् - शीकृँ - सेचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना
प्रथम एकवचनम्
शीकते
शीक्यते
शिशीके
शिशीके
शीकिता
शीकिता
शीकिष्यते
शीकिष्यते
शीकताम्
शीक्यताम्
अशीकत
अशीक्यत
शीकेत
शीक्येत
शीकिषीष्ट
शीकिषीष्ट
अशीकिष्ट
अशीकि
अशीकिष्यत
अशीकिष्यत
प्रथम द्विवचनम्
शीकेते
शीक्येते
शिशीकाते
शिशीकाते
शीकितारौ
शीकितारौ
शीकिष्येते
शीकिष्येते
शीकेताम्
शीक्येताम्
अशीकेताम्
अशीक्येताम्
शीकेयाताम्
शीक्येयाताम्
शीकिषीयास्ताम्
शीकिषीयास्ताम्
अशीकिषाताम्
अशीकिषाताम्
अशीकिष्येताम्
अशीकिष्येताम्
प्रथम बहुवचनम्
शीकन्ते
शीक्यन्ते
शिशीकिरे
शिशीकिरे
शीकितारः
शीकितारः
शीकिष्यन्ते
शीकिष्यन्ते
शीकन्ताम्
शीक्यन्ताम्
अशीकन्त
अशीक्यन्त
शीकेरन्
शीक्येरन्
शीकिषीरन्
शीकिषीरन्
अशीकिषत
अशीकिषत
अशीकिष्यन्त
अशीकिष्यन्त
मध्यम एकवचनम्
शीकसे
शीक्यसे
शिशीकिषे
शिशीकिषे
शीकितासे
शीकितासे
शीकिष्यसे
शीकिष्यसे
शीकस्व
शीक्यस्व
अशीकथाः
अशीक्यथाः
शीकेथाः
शीक्येथाः
शीकिषीष्ठाः
शीकिषीष्ठाः
अशीकिष्ठाः
अशीकिष्ठाः
अशीकिष्यथाः
अशीकिष्यथाः
मध्यम द्विवचनम्
शीकेथे
शीक्येथे
शिशीकाथे
शिशीकाथे
शीकितासाथे
शीकितासाथे
शीकिष्येथे
शीकिष्येथे
शीकेथाम्
शीक्येथाम्
अशीकेथाम्
अशीक्येथाम्
शीकेयाथाम्
शीक्येयाथाम्
शीकिषीयास्थाम्
शीकिषीयास्थाम्
अशीकिषाथाम्
अशीकिषाथाम्
अशीकिष्येथाम्
अशीकिष्येथाम्
मध्यम बहुवचनम्
शीकध्वे
शीक्यध्वे
शिशीकिध्वे
शिशीकिध्वे
शीकिताध्वे
शीकिताध्वे
शीकिष्यध्वे
शीकिष्यध्वे
शीकध्वम्
शीक्यध्वम्
अशीकध्वम्
अशीक्यध्वम्
शीकेध्वम्
शीक्येध्वम्
शीकिषीध्वम्
शीकिषीध्वम्
अशीकिढ्वम्
अशीकिढ्वम्
अशीकिष्यध्वम्
अशीकिष्यध्वम्
उत्तम एकवचनम्
शीके
शीक्ये
शिशीके
शिशीके
शीकिताहे
शीकिताहे
शीकिष्ये
शीकिष्ये
शीकै
शीक्यै
अशीके
अशीक्ये
शीकेय
शीक्येय
शीकिषीय
शीकिषीय
अशीकिषि
अशीकिषि
अशीकिष्ये
अशीकिष्ये
उत्तम द्विवचनम्
शीकावहे
शीक्यावहे
शिशीकिवहे
शिशीकिवहे
शीकितास्वहे
शीकितास्वहे
शीकिष्यावहे
शीकिष्यावहे
शीकावहै
शीक्यावहै
अशीकावहि
अशीक्यावहि
शीकेवहि
शीक्येवहि
शीकिषीवहि
शीकिषीवहि
अशीकिष्वहि
अशीकिष्वहि
अशीकिष्यावहि
अशीकिष्यावहि
उत्तम बहुवचनम्
शीकामहे
शीक्यामहे
शिशीकिमहे
शिशीकिमहे
शीकितास्महे
शीकितास्महे
शीकिष्यामहे
शीकिष्यामहे
शीकामहै
शीक्यामहै
अशीकामहि
अशीक्यामहि
शीकेमहि
शीक्येमहि
शीकिषीमहि
शीकिषीमहि
अशीकिष्महि
अशीकिष्महि
अशीकिष्यामहि
अशीकिष्यामहि
प्रथम पुरुषः एकवचनम्
शीकते
शीक्यते
शिशीके
शिशीके
शीकिता
शीकिता
शीकिष्यते
शीकिष्यते
शीकताम्
शीक्यताम्
अशीकत
अशीक्यत
शीकेत
शीक्येत
शीकिषीष्ट
शीकिषीष्ट
अशीकिष्ट
अशीकि
अशीकिष्यत
अशीकिष्यत
प्रथमा द्विवचनम्
शीकेते
शीक्येते
शिशीकाते
शिशीकाते
शीकितारौ
शीकितारौ
शीकिष्येते
शीकिष्येते
शीकेताम्
शीक्येताम्
अशीकेताम्
अशीक्येताम्
शीकेयाताम्
शीक्येयाताम्
शीकिषीयास्ताम्
शीकिषीयास्ताम्
अशीकिषाताम्
अशीकिषाताम्
अशीकिष्येताम्
अशीकिष्येताम्
प्रथमा बहुवचनम्
शीकन्ते
शीक्यन्ते
शिशीकिरे
शिशीकिरे
शीकितारः
शीकितारः
शीकिष्यन्ते
शीकिष्यन्ते
शीकन्ताम्
शीक्यन्ताम्
अशीकन्त
अशीक्यन्त
शीकेरन्
शीक्येरन्
शीकिषीरन्
शीकिषीरन्
अशीकिषत
अशीकिषत
अशीकिष्यन्त
अशीकिष्यन्त
मध्यम पुरुषः एकवचनम्
शीकसे
शीक्यसे
शिशीकिषे
शिशीकिषे
शीकितासे
शीकितासे
शीकिष्यसे
शीकिष्यसे
शीकस्व
शीक्यस्व
अशीकथाः
अशीक्यथाः
शीकेथाः
शीक्येथाः
शीकिषीष्ठाः
शीकिषीष्ठाः
अशीकिष्ठाः
अशीकिष्ठाः
अशीकिष्यथाः
अशीकिष्यथाः
मध्यम पुरुषः द्विवचनम्
शीकेथे
शीक्येथे
शिशीकाथे
शिशीकाथे
शीकितासाथे
शीकितासाथे
शीकिष्येथे
शीकिष्येथे
शीकेथाम्
शीक्येथाम्
अशीकेथाम्
अशीक्येथाम्
शीकेयाथाम्
शीक्येयाथाम्
शीकिषीयास्थाम्
शीकिषीयास्थाम्
अशीकिषाथाम्
अशीकिषाथाम्
अशीकिष्येथाम्
अशीकिष्येथाम्
मध्यम पुरुषः बहुवचनम्
शीकध्वे
शीक्यध्वे
शिशीकिध्वे
शिशीकिध्वे
शीकिताध्वे
शीकिताध्वे
शीकिष्यध्वे
शीकिष्यध्वे
शीकध्वम्
शीक्यध्वम्
अशीकध्वम्
अशीक्यध्वम्
शीकेध्वम्
शीक्येध्वम्
शीकिषीध्वम्
शीकिषीध्वम्
अशीकिढ्वम्
अशीकिढ्वम्
अशीकिष्यध्वम्
अशीकिष्यध्वम्
उत्तम पुरुषः एकवचनम्
शीके
शीक्ये
शिशीके
शिशीके
शीकिताहे
शीकिताहे
शीकिष्ये
शीकिष्ये
शीकै
शीक्यै
अशीके
अशीक्ये
शीकेय
शीक्येय
शीकिषीय
शीकिषीय
अशीकिषि
अशीकिषि
अशीकिष्ये
अशीकिष्ये
उत्तम पुरुषः द्विवचनम्
शीकावहे
शीक्यावहे
शिशीकिवहे
शिशीकिवहे
शीकितास्वहे
शीकितास्वहे
शीकिष्यावहे
शीकिष्यावहे
शीकावहै
शीक्यावहै
अशीकावहि
अशीक्यावहि
शीकेवहि
शीक्येवहि
शीकिषीवहि
शीकिषीवहि
अशीकिष्वहि
अशीकिष्वहि
अशीकिष्यावहि
अशीकिष्यावहि
उत्तम पुरुषः बहुवचनम्
शीकामहे
शीक्यामहे
शिशीकिमहे
शिशीकिमहे
शीकितास्महे
शीकितास्महे
शीकिष्यामहे
शीकिष्यामहे
शीकामहै
शीक्यामहै
अशीकामहि
अशीक्यामहि
शीकेमहि
शीक्येमहि
शीकिषीमहि
शीकिषीमहि
अशीकिष्महि
अशीकिष्महि
अशीकिष्यामहि
अशीकिष्यामहि