शिष् - शिषॢँ - विशेषणे रुधादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शिनष्टि
शिष्यते
शिशेष
शिशिषे
शेष्टा
शेष्टा
शेक्ष्यति
शेक्ष्यते
शिंष्टात् / शिंष्टाद् / शिनष्टु
शिष्यताम्
अशिनट् / अशिनड्
अशिष्यत
शिंष्यात् / शिंष्याद्
शिष्येत
शिष्यात् / शिष्याद्
शिक्षीष्ट
अशिषत् / अशिषद्
अशेषि
अशेक्ष्यत् / अशेक्ष्यद्
अशेक्ष्यत
प्रथम  द्विवचनम्
शिंष्टः
शिष्येते
शिशिषतुः
शिशिषाते
शेष्टारौ
शेष्टारौ
शेक्ष्यतः
शेक्ष्येते
शिंष्टाम्
शिष्येताम्
अशिंष्टाम्
अशिष्येताम्
शिंष्याताम्
शिष्येयाताम्
शिष्यास्ताम्
शिक्षीयास्ताम्
अशिषताम्
अशिक्षाताम्
अशेक्ष्यताम्
अशेक्ष्येताम्
प्रथम  बहुवचनम्
शिंषन्ति
शिष्यन्ते
शिशिषुः
शिशिषिरे
शेष्टारः
शेष्टारः
शेक्ष्यन्ति
शेक्ष्यन्ते
शिंषन्तु
शिष्यन्ताम्
अशिंषन्
अशिष्यन्त
शिंष्युः
शिष्येरन्
शिष्यासुः
शिक्षीरन्
अशिषन्
अशिक्षन्त
अशेक्ष्यन्
अशेक्ष्यन्त
मध्यम  एकवचनम्
शिनक्षि
शिष्यसे
शिशेषिथ
शिशिषिषे
शेष्टासि
शेष्टासे
शेक्ष्यसि
शेक्ष्यसे
शिंष्टात् / शिंष्टाद् / शिण्ढि / शिण्ड्ढि
शिष्यस्व
अशिनट् / अशिनड्
अशिष्यथाः
शिंष्याः
शिष्येथाः
शिष्याः
शिक्षीष्ठाः
अशिषः
अशिक्षथाः
अशेक्ष्यः
अशेक्ष्यथाः
मध्यम  द्विवचनम्
शिंष्ठः
शिष्येथे
शिशिषथुः
शिशिषाथे
शेष्टास्थः
शेष्टासाथे
शेक्ष्यथः
शेक्ष्येथे
शिंष्टम्
शिष्येथाम्
अशिंष्टम्
अशिष्येथाम्
शिंष्यातम्
शिष्येयाथाम्
शिष्यास्तम्
शिक्षीयास्थाम्
अशिषतम्
अशिक्षाथाम्
अशेक्ष्यतम्
अशेक्ष्येथाम्
मध्यम  बहुवचनम्
शिंष्ठ
शिष्यध्वे
शिशिष
शिशिषिध्वे
शेष्टास्थ
शेष्टाध्वे
शेक्ष्यथ
शेक्ष्यध्वे
शिंष्ट
शिष्यध्वम्
अशिंष्ट
अशिष्यध्वम्
शिंष्यात
शिष्येध्वम्
शिष्यास्त
शिक्षीध्वम्
अशिषत
अशिक्षध्वम्
अशेक्ष्यत
अशेक्ष्यध्वम्
उत्तम  एकवचनम्
शिनष्मि
शिष्ये
शिशेष
शिशिषे
शेष्टास्मि
शेष्टाहे
शेक्ष्यामि
शेक्ष्ये
शिनषाणि
शिष्यै
अशिनषम्
अशिष्ये
शिंष्याम्
शिष्येय
शिष्यासम्
शिक्षीय
अशिषम्
अशिक्षि
अशेक्ष्यम्
अशेक्ष्ये
उत्तम  द्विवचनम्
शिंष्वः
शिष्यावहे
शिशिषिव
शिशिषिवहे
शेष्टास्वः
शेष्टास्वहे
शेक्ष्यावः
शेक्ष्यावहे
शिनषाव
शिष्यावहै
अशिंष्व
अशिष्यावहि
शिंष्याव
शिष्येवहि
शिष्यास्व
शिक्षीवहि
अशिषाव
अशिक्षावहि
अशेक्ष्याव
अशेक्ष्यावहि
उत्तम  बहुवचनम्
शिंष्मः
शिष्यामहे
शिशिषिम
शिशिषिमहे
शेष्टास्मः
शेष्टास्महे
शेक्ष्यामः
शेक्ष्यामहे
शिनषाम
शिष्यामहै
अशिंष्म
अशिष्यामहि
शिंष्याम
शिष्येमहि
शिष्यास्म
शिक्षीमहि
अशिषाम
अशिक्षामहि
अशेक्ष्याम
अशेक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
शिंष्टात् / शिंष्टाद् / शिनष्टु
अशिनट् / अशिनड्
शिंष्यात् / शिंष्याद्
शिष्यात् / शिष्याद्
अशिषत् / अशिषद्
अशेक्ष्यत् / अशेक्ष्यद्
प्रथमा  द्विवचनम्
अशेक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शिंष्टात् / शिंष्टाद् / शिण्ढि / शिण्ड्ढि
अशिनट् / अशिनड्
मध्यम पुरुषः  द्विवचनम्
अशेक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशेक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्