शिङ्घ् - शिघिँ आघ्राणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
शिङ्घतात् / शिङ्घताद् / शिङ्घतु
प्रथम पुरुषः  द्विवचनम्
शिङ्घताम्
प्रथम पुरुषः  बहुवचनम्
शिङ्घन्तु
मध्यम पुरुषः  एकवचनम्
शिङ्घतात् / शिङ्घताद् / शिङ्घ
मध्यम पुरुषः  द्विवचनम्
शिङ्घतम्
मध्यम पुरुषः  बहुवचनम्
शिङ्घत
उत्तम पुरुषः  एकवचनम्
शिङ्घानि
उत्तम पुरुषः  द्विवचनम्
शिङ्घाव
उत्तम पुरुषः  बहुवचनम्
शिङ्घाम
प्रथम पुरुषः  एकवचनम्
शिङ्घतात् / शिङ्घताद् / शिङ्घतु
प्रथम पुरुषः  द्विवचनम्
शिङ्घताम्
प्रथम पुरुषः  बहुवचनम्
शिङ्घन्तु
मध्यम पुरुषः  एकवचनम्
शिङ्घतात् / शिङ्घताद् / शिङ्घ
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्