शिङ्घ् - शिघिँ - आघ्राणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शिङ्घति
शिङ्घ्यते
शिशिङ्घ
शिशिङ्घे
शिङ्घिता
शिङ्घिता
शिङ्घिष्यति
शिङ्घिष्यते
शिङ्घतात् / शिङ्घताद् / शिङ्घतु
शिङ्घ्यताम्
अशिङ्घत् / अशिङ्घद्
अशिङ्घ्यत
शिङ्घेत् / शिङ्घेद्
शिङ्घ्येत
शिङ्घ्यात् / शिङ्घ्याद्
शिङ्घिषीष्ट
अशिङ्घीत् / अशिङ्घीद्
अशिङ्घि
अशिङ्घिष्यत् / अशिङ्घिष्यद्
अशिङ्घिष्यत
प्रथम  द्विवचनम्
शिङ्घतः
शिङ्घ्येते
शिशिङ्घतुः
शिशिङ्घाते
शिङ्घितारौ
शिङ्घितारौ
शिङ्घिष्यतः
शिङ्घिष्येते
शिङ्घताम्
शिङ्घ्येताम्
अशिङ्घताम्
अशिङ्घ्येताम्
शिङ्घेताम्
शिङ्घ्येयाताम्
शिङ्घ्यास्ताम्
शिङ्घिषीयास्ताम्
अशिङ्घिष्टाम्
अशिङ्घिषाताम्
अशिङ्घिष्यताम्
अशिङ्घिष्येताम्
प्रथम  बहुवचनम्
शिङ्घन्ति
शिङ्घ्यन्ते
शिशिङ्घुः
शिशिङ्घिरे
शिङ्घितारः
शिङ्घितारः
शिङ्घिष्यन्ति
शिङ्घिष्यन्ते
शिङ्घन्तु
शिङ्घ्यन्ताम्
अशिङ्घन्
अशिङ्घ्यन्त
शिङ्घेयुः
शिङ्घ्येरन्
शिङ्घ्यासुः
शिङ्घिषीरन्
अशिङ्घिषुः
अशिङ्घिषत
अशिङ्घिष्यन्
अशिङ्घिष्यन्त
मध्यम  एकवचनम्
शिङ्घसि
शिङ्घ्यसे
शिशिङ्घिथ
शिशिङ्घिषे
शिङ्घितासि
शिङ्घितासे
शिङ्घिष्यसि
शिङ्घिष्यसे
शिङ्घतात् / शिङ्घताद् / शिङ्घ
शिङ्घ्यस्व
अशिङ्घः
अशिङ्घ्यथाः
शिङ्घेः
शिङ्घ्येथाः
शिङ्घ्याः
शिङ्घिषीष्ठाः
अशिङ्घीः
अशिङ्घिष्ठाः
अशिङ्घिष्यः
अशिङ्घिष्यथाः
मध्यम  द्विवचनम्
शिङ्घथः
शिङ्घ्येथे
शिशिङ्घथुः
शिशिङ्घाथे
शिङ्घितास्थः
शिङ्घितासाथे
शिङ्घिष्यथः
शिङ्घिष्येथे
शिङ्घतम्
शिङ्घ्येथाम्
अशिङ्घतम्
अशिङ्घ्येथाम्
शिङ्घेतम्
शिङ्घ्येयाथाम्
शिङ्घ्यास्तम्
शिङ्घिषीयास्थाम्
अशिङ्घिष्टम्
अशिङ्घिषाथाम्
अशिङ्घिष्यतम्
अशिङ्घिष्येथाम्
मध्यम  बहुवचनम्
शिङ्घथ
शिङ्घ्यध्वे
शिशिङ्घ
शिशिङ्घिध्वे
शिङ्घितास्थ
शिङ्घिताध्वे
शिङ्घिष्यथ
शिङ्घिष्यध्वे
शिङ्घत
शिङ्घ्यध्वम्
अशिङ्घत
अशिङ्घ्यध्वम्
शिङ्घेत
शिङ्घ्येध्वम्
शिङ्घ्यास्त
शिङ्घिषीध्वम्
अशिङ्घिष्ट
अशिङ्घिढ्वम्
अशिङ्घिष्यत
अशिङ्घिष्यध्वम्
उत्तम  एकवचनम्
शिङ्घामि
शिङ्घ्ये
शिशिङ्घ
शिशिङ्घे
शिङ्घितास्मि
शिङ्घिताहे
शिङ्घिष्यामि
शिङ्घिष्ये
शिङ्घानि
शिङ्घ्यै
अशिङ्घम्
अशिङ्घ्ये
शिङ्घेयम्
शिङ्घ्येय
शिङ्घ्यासम्
शिङ्घिषीय
अशिङ्घिषम्
अशिङ्घिषि
अशिङ्घिष्यम्
अशिङ्घिष्ये
उत्तम  द्विवचनम्
शिङ्घावः
शिङ्घ्यावहे
शिशिङ्घिव
शिशिङ्घिवहे
शिङ्घितास्वः
शिङ्घितास्वहे
शिङ्घिष्यावः
शिङ्घिष्यावहे
शिङ्घाव
शिङ्घ्यावहै
अशिङ्घाव
अशिङ्घ्यावहि
शिङ्घेव
शिङ्घ्येवहि
शिङ्घ्यास्व
शिङ्घिषीवहि
अशिङ्घिष्व
अशिङ्घिष्वहि
अशिङ्घिष्याव
अशिङ्घिष्यावहि
उत्तम  बहुवचनम्
शिङ्घामः
शिङ्घ्यामहे
शिशिङ्घिम
शिशिङ्घिमहे
शिङ्घितास्मः
शिङ्घितास्महे
शिङ्घिष्यामः
शिङ्घिष्यामहे
शिङ्घाम
शिङ्घ्यामहै
अशिङ्घाम
अशिङ्घ्यामहि
शिङ्घेम
शिङ्घ्येमहि
शिङ्घ्यास्म
शिङ्घिषीमहि
अशिङ्घिष्म
अशिङ्घिष्महि
अशिङ्घिष्याम
अशिङ्घिष्यामहि
प्रथम पुरुषः  एकवचनम्
शिङ्घतात् / शिङ्घताद् / शिङ्घतु
अशिङ्घत् / अशिङ्घद्
शिङ्घेत् / शिङ्घेद्
शिङ्घ्यात् / शिङ्घ्याद्
अशिङ्घीत् / अशिङ्घीद्
अशिङ्घिष्यत् / अशिङ्घिष्यद्
प्रथमा  द्विवचनम्
अशिङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शिङ्घतात् / शिङ्घताद् / शिङ्घ
मध्यम पुरुषः  द्विवचनम्
अशिङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशिङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्