शिङ्ख् - शिखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शिङ्खति
शिङ्ख्यते
शिशिङ्ख
शिशिङ्खे
शिङ्खिता
शिङ्खिता
शिङ्खिष्यति
शिङ्खिष्यते
शिङ्खतात् / शिङ्खताद् / शिङ्खतु
शिङ्ख्यताम्
अशिङ्खत् / अशिङ्खद्
अशिङ्ख्यत
शिङ्खेत् / शिङ्खेद्
शिङ्ख्येत
शिङ्ख्यात् / शिङ्ख्याद्
शिङ्खिषीष्ट
अशिङ्खीत् / अशिङ्खीद्
अशिङ्खि
अशिङ्खिष्यत् / अशिङ्खिष्यद्
अशिङ्खिष्यत
प्रथम  द्विवचनम्
शिङ्खतः
शिङ्ख्येते
शिशिङ्खतुः
शिशिङ्खाते
शिङ्खितारौ
शिङ्खितारौ
शिङ्खिष्यतः
शिङ्खिष्येते
शिङ्खताम्
शिङ्ख्येताम्
अशिङ्खताम्
अशिङ्ख्येताम्
शिङ्खेताम्
शिङ्ख्येयाताम्
शिङ्ख्यास्ताम्
शिङ्खिषीयास्ताम्
अशिङ्खिष्टाम्
अशिङ्खिषाताम्
अशिङ्खिष्यताम्
अशिङ्खिष्येताम्
प्रथम  बहुवचनम्
शिङ्खन्ति
शिङ्ख्यन्ते
शिशिङ्खुः
शिशिङ्खिरे
शिङ्खितारः
शिङ्खितारः
शिङ्खिष्यन्ति
शिङ्खिष्यन्ते
शिङ्खन्तु
शिङ्ख्यन्ताम्
अशिङ्खन्
अशिङ्ख्यन्त
शिङ्खेयुः
शिङ्ख्येरन्
शिङ्ख्यासुः
शिङ्खिषीरन्
अशिङ्खिषुः
अशिङ्खिषत
अशिङ्खिष्यन्
अशिङ्खिष्यन्त
मध्यम  एकवचनम्
शिङ्खसि
शिङ्ख्यसे
शिशिङ्खिथ
शिशिङ्खिषे
शिङ्खितासि
शिङ्खितासे
शिङ्खिष्यसि
शिङ्खिष्यसे
शिङ्खतात् / शिङ्खताद् / शिङ्ख
शिङ्ख्यस्व
अशिङ्खः
अशिङ्ख्यथाः
शिङ्खेः
शिङ्ख्येथाः
शिङ्ख्याः
शिङ्खिषीष्ठाः
अशिङ्खीः
अशिङ्खिष्ठाः
अशिङ्खिष्यः
अशिङ्खिष्यथाः
मध्यम  द्विवचनम्
शिङ्खथः
शिङ्ख्येथे
शिशिङ्खथुः
शिशिङ्खाथे
शिङ्खितास्थः
शिङ्खितासाथे
शिङ्खिष्यथः
शिङ्खिष्येथे
शिङ्खतम्
शिङ्ख्येथाम्
अशिङ्खतम्
अशिङ्ख्येथाम्
शिङ्खेतम्
शिङ्ख्येयाथाम्
शिङ्ख्यास्तम्
शिङ्खिषीयास्थाम्
अशिङ्खिष्टम्
अशिङ्खिषाथाम्
अशिङ्खिष्यतम्
अशिङ्खिष्येथाम्
मध्यम  बहुवचनम्
शिङ्खथ
शिङ्ख्यध्वे
शिशिङ्ख
शिशिङ्खिध्वे
शिङ्खितास्थ
शिङ्खिताध्वे
शिङ्खिष्यथ
शिङ्खिष्यध्वे
शिङ्खत
शिङ्ख्यध्वम्
अशिङ्खत
अशिङ्ख्यध्वम्
शिङ्खेत
शिङ्ख्येध्वम्
शिङ्ख्यास्त
शिङ्खिषीध्वम्
अशिङ्खिष्ट
अशिङ्खिढ्वम्
अशिङ्खिष्यत
अशिङ्खिष्यध्वम्
उत्तम  एकवचनम्
शिङ्खामि
शिङ्ख्ये
शिशिङ्ख
शिशिङ्खे
शिङ्खितास्मि
शिङ्खिताहे
शिङ्खिष्यामि
शिङ्खिष्ये
शिङ्खानि
शिङ्ख्यै
अशिङ्खम्
अशिङ्ख्ये
शिङ्खेयम्
शिङ्ख्येय
शिङ्ख्यासम्
शिङ्खिषीय
अशिङ्खिषम्
अशिङ्खिषि
अशिङ्खिष्यम्
अशिङ्खिष्ये
उत्तम  द्विवचनम्
शिङ्खावः
शिङ्ख्यावहे
शिशिङ्खिव
शिशिङ्खिवहे
शिङ्खितास्वः
शिङ्खितास्वहे
शिङ्खिष्यावः
शिङ्खिष्यावहे
शिङ्खाव
शिङ्ख्यावहै
अशिङ्खाव
अशिङ्ख्यावहि
शिङ्खेव
शिङ्ख्येवहि
शिङ्ख्यास्व
शिङ्खिषीवहि
अशिङ्खिष्व
अशिङ्खिष्वहि
अशिङ्खिष्याव
अशिङ्खिष्यावहि
उत्तम  बहुवचनम्
शिङ्खामः
शिङ्ख्यामहे
शिशिङ्खिम
शिशिङ्खिमहे
शिङ्खितास्मः
शिङ्खितास्महे
शिङ्खिष्यामः
शिङ्खिष्यामहे
शिङ्खाम
शिङ्ख्यामहै
अशिङ्खाम
अशिङ्ख्यामहि
शिङ्खेम
शिङ्ख्येमहि
शिङ्ख्यास्म
शिङ्खिषीमहि
अशिङ्खिष्म
अशिङ्खिष्महि
अशिङ्खिष्याम
अशिङ्खिष्यामहि
प्रथम पुरुषः  एकवचनम्
शिङ्खतात् / शिङ्खताद् / शिङ्खतु
अशिङ्खत् / अशिङ्खद्
शिङ्खेत् / शिङ्खेद्
शिङ्ख्यात् / शिङ्ख्याद्
अशिङ्खीत् / अशिङ्खीद्
अशिङ्खिष्यत् / अशिङ्खिष्यद्
प्रथमा  द्विवचनम्
अशिङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शिङ्खतात् / शिङ्खताद् / शिङ्ख
मध्यम पुरुषः  द्विवचनम्
अशिङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशिङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्