शर्ब् - शर्बँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शर्बति
शर्ब्यते
शशर्ब
शशर्बे
शर्बिता
शर्बिता
शर्बिष्यति
शर्बिष्यते
शर्बतात् / शर्बताद् / शर्बतु
शर्ब्यताम्
अशर्बत् / अशर्बद्
अशर्ब्यत
शर्बेत् / शर्बेद्
शर्ब्येत
शर्ब्यात् / शर्ब्याद्
शर्बिषीष्ट
अशर्बीत् / अशर्बीद्
अशर्बि
अशर्बिष्यत् / अशर्बिष्यद्
अशर्बिष्यत
प्रथम  द्विवचनम्
शर्बतः
शर्ब्येते
शशर्बतुः
शशर्बाते
शर्बितारौ
शर्बितारौ
शर्बिष्यतः
शर्बिष्येते
शर्बताम्
शर्ब्येताम्
अशर्बताम्
अशर्ब्येताम्
शर्बेताम्
शर्ब्येयाताम्
शर्ब्यास्ताम्
शर्बिषीयास्ताम्
अशर्बिष्टाम्
अशर्बिषाताम्
अशर्बिष्यताम्
अशर्बिष्येताम्
प्रथम  बहुवचनम्
शर्बन्ति
शर्ब्यन्ते
शशर्बुः
शशर्बिरे
शर्बितारः
शर्बितारः
शर्बिष्यन्ति
शर्बिष्यन्ते
शर्बन्तु
शर्ब्यन्ताम्
अशर्बन्
अशर्ब्यन्त
शर्बेयुः
शर्ब्येरन्
शर्ब्यासुः
शर्बिषीरन्
अशर्बिषुः
अशर्बिषत
अशर्बिष्यन्
अशर्बिष्यन्त
मध्यम  एकवचनम्
शर्बसि
शर्ब्यसे
शशर्बिथ
शशर्बिषे
शर्बितासि
शर्बितासे
शर्बिष्यसि
शर्बिष्यसे
शर्बतात् / शर्बताद् / शर्ब
शर्ब्यस्व
अशर्बः
अशर्ब्यथाः
शर्बेः
शर्ब्येथाः
शर्ब्याः
शर्बिषीष्ठाः
अशर्बीः
अशर्बिष्ठाः
अशर्बिष्यः
अशर्बिष्यथाः
मध्यम  द्विवचनम्
शर्बथः
शर्ब्येथे
शशर्बथुः
शशर्बाथे
शर्बितास्थः
शर्बितासाथे
शर्बिष्यथः
शर्बिष्येथे
शर्बतम्
शर्ब्येथाम्
अशर्बतम्
अशर्ब्येथाम्
शर्बेतम्
शर्ब्येयाथाम्
शर्ब्यास्तम्
शर्बिषीयास्थाम्
अशर्बिष्टम्
अशर्बिषाथाम्
अशर्बिष्यतम्
अशर्बिष्येथाम्
मध्यम  बहुवचनम्
शर्बथ
शर्ब्यध्वे
शशर्ब
शशर्बिध्वे
शर्बितास्थ
शर्बिताध्वे
शर्बिष्यथ
शर्बिष्यध्वे
शर्बत
शर्ब्यध्वम्
अशर्बत
अशर्ब्यध्वम्
शर्बेत
शर्ब्येध्वम्
शर्ब्यास्त
शर्बिषीध्वम्
अशर्बिष्ट
अशर्बिढ्वम्
अशर्बिष्यत
अशर्बिष्यध्वम्
उत्तम  एकवचनम्
शर्बामि
शर्ब्ये
शशर्ब
शशर्बे
शर्बितास्मि
शर्बिताहे
शर्बिष्यामि
शर्बिष्ये
शर्बाणि
शर्ब्यै
अशर्बम्
अशर्ब्ये
शर्बेयम्
शर्ब्येय
शर्ब्यासम्
शर्बिषीय
अशर्बिषम्
अशर्बिषि
अशर्बिष्यम्
अशर्बिष्ये
उत्तम  द्विवचनम्
शर्बावः
शर्ब्यावहे
शशर्बिव
शशर्बिवहे
शर्बितास्वः
शर्बितास्वहे
शर्बिष्यावः
शर्बिष्यावहे
शर्बाव
शर्ब्यावहै
अशर्बाव
अशर्ब्यावहि
शर्बेव
शर्ब्येवहि
शर्ब्यास्व
शर्बिषीवहि
अशर्बिष्व
अशर्बिष्वहि
अशर्बिष्याव
अशर्बिष्यावहि
उत्तम  बहुवचनम्
शर्बामः
शर्ब्यामहे
शशर्बिम
शशर्बिमहे
शर्बितास्मः
शर्बितास्महे
शर्बिष्यामः
शर्बिष्यामहे
शर्बाम
शर्ब्यामहै
अशर्बाम
अशर्ब्यामहि
शर्बेम
शर्ब्येमहि
शर्ब्यास्म
शर्बिषीमहि
अशर्बिष्म
अशर्बिष्महि
अशर्बिष्याम
अशर्बिष्यामहि
प्रथम पुरुषः  एकवचनम्
शर्बतात् / शर्बताद् / शर्बतु
अशर्बत् / अशर्बद्
शर्ब्यात् / शर्ब्याद्
अशर्बीत् / अशर्बीद्
अशर्बिष्यत् / अशर्बिष्यद्
प्रथमा  द्विवचनम्
अशर्बिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शर्बतात् / शर्बताद् / शर्ब
मध्यम पुरुषः  द्विवचनम्
अशर्बिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशर्बिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्