शब्द् - शब्दँ - भाषणे शब्दक्रियायाम् उपसर्गादाविष्कारे च चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
शब्दयति
शब्दयते
शब्द्यते
शब्दयाञ्चकार / शब्दयांचकार / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूवे / शब्दयांबभूवे / शब्दयामाहे
शब्दयिता
शब्दयिता
शब्दिता / शब्दयिता
शब्दयिष्यति
शब्दयिष्यते
शब्दिष्यते / शब्दयिष्यते
शब्दयतात् / शब्दयताद् / शब्दयतु
शब्दयताम्
शब्द्यताम्
अशब्दयत् / अशब्दयद्
अशब्दयत
अशब्द्यत
शब्दयेत् / शब्दयेद्
शब्दयेत
शब्द्येत
शब्द्यात् / शब्द्याद्
शब्दयिषीष्ट
शब्दिषीष्ट / शब्दयिषीष्ट
अशशब्दत् / अशशब्दद्
अशशब्दत
अशब्दि
अशब्दयिष्यत् / अशब्दयिष्यद्
अशब्दयिष्यत
अशब्दिष्यत / अशब्दयिष्यत
प्रथम  द्विवचनम्
शब्दयतः
शब्दयेते
शब्द्येते
शब्दयाञ्चक्रतुः / शब्दयांचक्रतुः / शब्दयाम्बभूवतुः / शब्दयांबभूवतुः / शब्दयामासतुः
शब्दयाञ्चक्राते / शब्दयांचक्राते / शब्दयाम्बभूवतुः / शब्दयांबभूवतुः / शब्दयामासतुः
शब्दयाञ्चक्राते / शब्दयांचक्राते / शब्दयाम्बभूवाते / शब्दयांबभूवाते / शब्दयामासाते
शब्दयितारौ
शब्दयितारौ
शब्दितारौ / शब्दयितारौ
शब्दयिष्यतः
शब्दयिष्येते
शब्दिष्येते / शब्दयिष्येते
शब्दयताम्
शब्दयेताम्
शब्द्येताम्
अशब्दयताम्
अशब्दयेताम्
अशब्द्येताम्
शब्दयेताम्
शब्दयेयाताम्
शब्द्येयाताम्
शब्द्यास्ताम्
शब्दयिषीयास्ताम्
शब्दिषीयास्ताम् / शब्दयिषीयास्ताम्
अशशब्दताम्
अशशब्देताम्
अशब्दिषाताम् / अशब्दयिषाताम्
अशब्दयिष्यताम्
अशब्दयिष्येताम्
अशब्दिष्येताम् / अशब्दयिष्येताम्
प्रथम  बहुवचनम्
शब्दयन्ति
शब्दयन्ते
शब्द्यन्ते
शब्दयाञ्चक्रुः / शब्दयांचक्रुः / शब्दयाम्बभूवुः / शब्दयांबभूवुः / शब्दयामासुः
शब्दयाञ्चक्रिरे / शब्दयांचक्रिरे / शब्दयाम्बभूवुः / शब्दयांबभूवुः / शब्दयामासुः
शब्दयाञ्चक्रिरे / शब्दयांचक्रिरे / शब्दयाम्बभूविरे / शब्दयांबभूविरे / शब्दयामासिरे
शब्दयितारः
शब्दयितारः
शब्दितारः / शब्दयितारः
शब्दयिष्यन्ति
शब्दयिष्यन्ते
शब्दिष्यन्ते / शब्दयिष्यन्ते
शब्दयन्तु
शब्दयन्ताम्
शब्द्यन्ताम्
अशब्दयन्
अशब्दयन्त
अशब्द्यन्त
शब्दयेयुः
शब्दयेरन्
शब्द्येरन्
शब्द्यासुः
शब्दयिषीरन्
शब्दिषीरन् / शब्दयिषीरन्
अशशब्दन्
अशशब्दन्त
अशब्दिषत / अशब्दयिषत
अशब्दयिष्यन्
अशब्दयिष्यन्त
अशब्दिष्यन्त / अशब्दयिष्यन्त
मध्यम  एकवचनम्
शब्दयसि
शब्दयसे
शब्द्यसे
शब्दयाञ्चकर्थ / शब्दयांचकर्थ / शब्दयाम्बभूविथ / शब्दयांबभूविथ / शब्दयामासिथ
शब्दयाञ्चकृषे / शब्दयांचकृषे / शब्दयाम्बभूविथ / शब्दयांबभूविथ / शब्दयामासिथ
शब्दयाञ्चकृषे / शब्दयांचकृषे / शब्दयाम्बभूविषे / शब्दयांबभूविषे / शब्दयामासिषे
शब्दयितासि
शब्दयितासे
शब्दितासे / शब्दयितासे
शब्दयिष्यसि
शब्दयिष्यसे
शब्दिष्यसे / शब्दयिष्यसे
शब्दयतात् / शब्दयताद् / शब्दय
शब्दयस्व
शब्द्यस्व
अशब्दयः
अशब्दयथाः
अशब्द्यथाः
शब्दयेः
शब्दयेथाः
शब्द्येथाः
शब्द्याः
शब्दयिषीष्ठाः
शब्दिषीष्ठाः / शब्दयिषीष्ठाः
अशशब्दः
अशशब्दथाः
अशब्दिष्ठाः / अशब्दयिष्ठाः
अशब्दयिष्यः
अशब्दयिष्यथाः
अशब्दिष्यथाः / अशब्दयिष्यथाः
मध्यम  द्विवचनम्
शब्दयथः
शब्दयेथे
शब्द्येथे
शब्दयाञ्चक्रथुः / शब्दयांचक्रथुः / शब्दयाम्बभूवथुः / शब्दयांबभूवथुः / शब्दयामासथुः
शब्दयाञ्चक्राथे / शब्दयांचक्राथे / शब्दयाम्बभूवथुः / शब्दयांबभूवथुः / शब्दयामासथुः
शब्दयाञ्चक्राथे / शब्दयांचक्राथे / शब्दयाम्बभूवाथे / शब्दयांबभूवाथे / शब्दयामासाथे
शब्दयितास्थः
शब्दयितासाथे
शब्दितासाथे / शब्दयितासाथे
शब्दयिष्यथः
शब्दयिष्येथे
शब्दिष्येथे / शब्दयिष्येथे
शब्दयतम्
शब्दयेथाम्
शब्द्येथाम्
अशब्दयतम्
अशब्दयेथाम्
अशब्द्येथाम्
शब्दयेतम्
शब्दयेयाथाम्
शब्द्येयाथाम्
शब्द्यास्तम्
शब्दयिषीयास्थाम्
शब्दिषीयास्थाम् / शब्दयिषीयास्थाम्
अशशब्दतम्
अशशब्देथाम्
अशब्दिषाथाम् / अशब्दयिषाथाम्
अशब्दयिष्यतम्
अशब्दयिष्येथाम्
अशब्दिष्येथाम् / अशब्दयिष्येथाम्
मध्यम  बहुवचनम्
शब्दयथ
शब्दयध्वे
शब्द्यध्वे
शब्दयाञ्चक्र / शब्दयांचक्र / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चकृढ्वे / शब्दयांचकृढ्वे / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चकृढ्वे / शब्दयांचकृढ्वे / शब्दयाम्बभूविध्वे / शब्दयांबभूविध्वे / शब्दयाम्बभूविढ्वे / शब्दयांबभूविढ्वे / शब्दयामासिध्वे
शब्दयितास्थ
शब्दयिताध्वे
शब्दिताध्वे / शब्दयिताध्वे
शब्दयिष्यथ
शब्दयिष्यध्वे
शब्दिष्यध्वे / शब्दयिष्यध्वे
शब्दयत
शब्दयध्वम्
शब्द्यध्वम्
अशब्दयत
अशब्दयध्वम्
अशब्द्यध्वम्
शब्दयेत
शब्दयेध्वम्
शब्द्येध्वम्
शब्द्यास्त
शब्दयिषीढ्वम् / शब्दयिषीध्वम्
शब्दिषीध्वम् / शब्दयिषीढ्वम् / शब्दयिषीध्वम्
अशशब्दत
अशशब्दध्वम्
अशब्दिढ्वम् / अशब्दयिढ्वम् / अशब्दयिध्वम्
अशब्दयिष्यत
अशब्दयिष्यध्वम्
अशब्दिष्यध्वम् / अशब्दयिष्यध्वम्
उत्तम  एकवचनम्
शब्दयामि
शब्दये
शब्द्ये
शब्दयाञ्चकर / शब्दयांचकर / शब्दयाञ्चकार / शब्दयांचकार / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूवे / शब्दयांबभूवे / शब्दयामाहे
शब्दयितास्मि
शब्दयिताहे
शब्दिताहे / शब्दयिताहे
शब्दयिष्यामि
शब्दयिष्ये
शब्दिष्ये / शब्दयिष्ये
शब्दयानि
शब्दयै
शब्द्यै
अशब्दयम्
अशब्दये
अशब्द्ये
शब्दयेयम्
शब्दयेय
शब्द्येय
शब्द्यासम्
शब्दयिषीय
शब्दिषीय / शब्दयिषीय
अशशब्दम्
अशशब्दे
अशब्दिषि / अशब्दयिषि
अशब्दयिष्यम्
अशब्दयिष्ये
अशब्दिष्ये / अशब्दयिष्ये
उत्तम  द्विवचनम्
शब्दयावः
शब्दयावहे
शब्द्यावहे
शब्दयाञ्चकृव / शब्दयांचकृव / शब्दयाम्बभूविव / शब्दयांबभूविव / शब्दयामासिव
शब्दयाञ्चकृवहे / शब्दयांचकृवहे / शब्दयाम्बभूविव / शब्दयांबभूविव / शब्दयामासिव
शब्दयाञ्चकृवहे / शब्दयांचकृवहे / शब्दयाम्बभूविवहे / शब्दयांबभूविवहे / शब्दयामासिवहे
शब्दयितास्वः
शब्दयितास्वहे
शब्दितास्वहे / शब्दयितास्वहे
शब्दयिष्यावः
शब्दयिष्यावहे
शब्दिष्यावहे / शब्दयिष्यावहे
शब्दयाव
शब्दयावहै
शब्द्यावहै
अशब्दयाव
अशब्दयावहि
अशब्द्यावहि
शब्दयेव
शब्दयेवहि
शब्द्येवहि
शब्द्यास्व
शब्दयिषीवहि
शब्दिषीवहि / शब्दयिषीवहि
अशशब्दाव
अशशब्दावहि
अशब्दिष्वहि / अशब्दयिष्वहि
अशब्दयिष्याव
अशब्दयिष्यावहि
अशब्दिष्यावहि / अशब्दयिष्यावहि
उत्तम  बहुवचनम्
शब्दयामः
शब्दयामहे
शब्द्यामहे
शब्दयाञ्चकृम / शब्दयांचकृम / शब्दयाम्बभूविम / शब्दयांबभूविम / शब्दयामासिम
शब्दयाञ्चकृमहे / शब्दयांचकृमहे / शब्दयाम्बभूविम / शब्दयांबभूविम / शब्दयामासिम
शब्दयाञ्चकृमहे / शब्दयांचकृमहे / शब्दयाम्बभूविमहे / शब्दयांबभूविमहे / शब्दयामासिमहे
शब्दयितास्मः
शब्दयितास्महे
शब्दितास्महे / शब्दयितास्महे
शब्दयिष्यामः
शब्दयिष्यामहे
शब्दिष्यामहे / शब्दयिष्यामहे
शब्दयाम
शब्दयामहै
शब्द्यामहै
अशब्दयाम
अशब्दयामहि
अशब्द्यामहि
शब्दयेम
शब्दयेमहि
शब्द्येमहि
शब्द्यास्म
शब्दयिषीमहि
शब्दिषीमहि / शब्दयिषीमहि
अशशब्दाम
अशशब्दामहि
अशब्दिष्महि / अशब्दयिष्महि
अशब्दयिष्याम
अशब्दयिष्यामहि
अशब्दिष्यामहि / अशब्दयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
शब्दयाञ्चकार / शब्दयांचकार / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूवे / शब्दयांबभूवे / शब्दयामाहे
शब्दिता / शब्दयिता
शब्दिष्यते / शब्दयिष्यते
शब्दयतात् / शब्दयताद् / शब्दयतु
अशब्दयत् / अशब्दयद्
शब्दयेत् / शब्दयेद्
शब्द्यात् / शब्द्याद्
शब्दिषीष्ट / शब्दयिषीष्ट
अशशब्दत् / अशशब्दद्
अशब्दयिष्यत् / अशब्दयिष्यद्
अशब्दिष्यत / अशब्दयिष्यत
प्रथमा  द्विवचनम्
शब्दयाञ्चक्रतुः / शब्दयांचक्रतुः / शब्दयाम्बभूवतुः / शब्दयांबभूवतुः / शब्दयामासतुः
शब्दयाञ्चक्राते / शब्दयांचक्राते / शब्दयाम्बभूवतुः / शब्दयांबभूवतुः / शब्दयामासतुः
शब्दयाञ्चक्राते / शब्दयांचक्राते / शब्दयाम्बभूवाते / शब्दयांबभूवाते / शब्दयामासाते
शब्दितारौ / शब्दयितारौ
शब्दिष्येते / शब्दयिष्येते
शब्दिषीयास्ताम् / शब्दयिषीयास्ताम्
अशब्दिषाताम् / अशब्दयिषाताम्
अशब्दयिष्यताम्
अशब्दयिष्येताम्
अशब्दिष्येताम् / अशब्दयिष्येताम्
प्रथमा  बहुवचनम्
शब्दयाञ्चक्रुः / शब्दयांचक्रुः / शब्दयाम्बभूवुः / शब्दयांबभूवुः / शब्दयामासुः
शब्दयाञ्चक्रिरे / शब्दयांचक्रिरे / शब्दयाम्बभूवुः / शब्दयांबभूवुः / शब्दयामासुः
शब्दयाञ्चक्रिरे / शब्दयांचक्रिरे / शब्दयाम्बभूविरे / शब्दयांबभूविरे / शब्दयामासिरे
शब्दितारः / शब्दयितारः
शब्दिष्यन्ते / शब्दयिष्यन्ते
शब्दिषीरन् / शब्दयिषीरन्
अशब्दिषत / अशब्दयिषत
अशब्दिष्यन्त / अशब्दयिष्यन्त
मध्यम पुरुषः  एकवचनम्
शब्दयाञ्चकर्थ / शब्दयांचकर्थ / शब्दयाम्बभूविथ / शब्दयांबभूविथ / शब्दयामासिथ
शब्दयाञ्चकृषे / शब्दयांचकृषे / शब्दयाम्बभूविथ / शब्दयांबभूविथ / शब्दयामासिथ
शब्दयाञ्चकृषे / शब्दयांचकृषे / शब्दयाम्बभूविषे / शब्दयांबभूविषे / शब्दयामासिषे
शब्दितासे / शब्दयितासे
शब्दिष्यसे / शब्दयिष्यसे
शब्दयतात् / शब्दयताद् / शब्दय
शब्दिषीष्ठाः / शब्दयिषीष्ठाः
अशब्दिष्ठाः / अशब्दयिष्ठाः
अशब्दिष्यथाः / अशब्दयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
शब्दयाञ्चक्रथुः / शब्दयांचक्रथुः / शब्दयाम्बभूवथुः / शब्दयांबभूवथुः / शब्दयामासथुः
शब्दयाञ्चक्राथे / शब्दयांचक्राथे / शब्दयाम्बभूवथुः / शब्दयांबभूवथुः / शब्दयामासथुः
शब्दयाञ्चक्राथे / शब्दयांचक्राथे / शब्दयाम्बभूवाथे / शब्दयांबभूवाथे / शब्दयामासाथे
शब्दितासाथे / शब्दयितासाथे
शब्दिष्येथे / शब्दयिष्येथे
शब्दिषीयास्थाम् / शब्दयिषीयास्थाम्
अशब्दिषाथाम् / अशब्दयिषाथाम्
अशब्दयिष्येथाम्
अशब्दिष्येथाम् / अशब्दयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शब्दयाञ्चक्र / शब्दयांचक्र / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चकृढ्वे / शब्दयांचकृढ्वे / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चकृढ्वे / शब्दयांचकृढ्वे / शब्दयाम्बभूविध्वे / शब्दयांबभूविध्वे / शब्दयाम्बभूविढ्वे / शब्दयांबभूविढ्वे / शब्दयामासिध्वे
शब्दिताध्वे / शब्दयिताध्वे
शब्दिष्यध्वे / शब्दयिष्यध्वे
शब्दयिषीढ्वम् / शब्दयिषीध्वम्
शब्दिषीध्वम् / शब्दयिषीढ्वम् / शब्दयिषीध्वम्
अशब्दिढ्वम् / अशब्दयिढ्वम् / अशब्दयिध्वम्
अशब्दयिष्यध्वम्
अशब्दिष्यध्वम् / अशब्दयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
शब्दयाञ्चकर / शब्दयांचकर / शब्दयाञ्चकार / शब्दयांचकार / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूवे / शब्दयांबभूवे / शब्दयामाहे
शब्दिताहे / शब्दयिताहे
शब्दिष्ये / शब्दयिष्ये
शब्दिषीय / शब्दयिषीय
अशब्दिषि / अशब्दयिषि
अशब्दिष्ये / अशब्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
शब्दयाञ्चकृव / शब्दयांचकृव / शब्दयाम्बभूविव / शब्दयांबभूविव / शब्दयामासिव
शब्दयाञ्चकृवहे / शब्दयांचकृवहे / शब्दयाम्बभूविव / शब्दयांबभूविव / शब्दयामासिव
शब्दयाञ्चकृवहे / शब्दयांचकृवहे / शब्दयाम्बभूविवहे / शब्दयांबभूविवहे / शब्दयामासिवहे
शब्दितास्वहे / शब्दयितास्वहे
शब्दिष्यावहे / शब्दयिष्यावहे
शब्दिषीवहि / शब्दयिषीवहि
अशब्दिष्वहि / अशब्दयिष्वहि
अशब्दयिष्यावहि
अशब्दिष्यावहि / अशब्दयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
शब्दयाञ्चकृम / शब्दयांचकृम / शब्दयाम्बभूविम / शब्दयांबभूविम / शब्दयामासिम
शब्दयाञ्चकृमहे / शब्दयांचकृमहे / शब्दयाम्बभूविम / शब्दयांबभूविम / शब्दयामासिम
शब्दयाञ्चकृमहे / शब्दयांचकृमहे / शब्दयाम्बभूविमहे / शब्दयांबभूविमहे / शब्दयामासिमहे
शब्दितास्महे / शब्दयितास्महे
शब्दिष्यामहे / शब्दयिष्यामहे
शब्दिषीमहि / शब्दयिषीमहि
अशब्दिष्महि / अशब्दयिष्महि
अशब्दयिष्यामहि
अशब्दिष्यामहि / अशब्दयिष्यामहि