शच् - शचँ - व्यक्तायां वाचि भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
शचते
शच्यते
शाचयति
शाचयते
शाच्यते
शिशचिषते
शिशचिष्यते
शाशच्यते
शाशच्यते
शाशचीति / शाशक्ति
शाशच्यते
प्रथम  द्विवचनम्
शचेते
शच्येते
शाचयतः
शाचयेते
शाच्येते
शिशचिषेते
शिशचिष्येते
शाशच्येते
शाशच्येते
शाशक्तः
शाशच्येते
प्रथम  बहुवचनम्
शचन्ते
शच्यन्ते
शाचयन्ति
शाचयन्ते
शाच्यन्ते
शिशचिषन्ते
शिशचिष्यन्ते
शाशच्यन्ते
शाशच्यन्ते
शाशचति
शाशच्यन्ते
मध्यम  एकवचनम्
शचसे
शच्यसे
शाचयसि
शाचयसे
शाच्यसे
शिशचिषसे
शिशचिष्यसे
शाशच्यसे
शाशच्यसे
शाशचीषि / शाशक्षि
शाशच्यसे
मध्यम  द्विवचनम्
शचेथे
शच्येथे
शाचयथः
शाचयेथे
शाच्येथे
शिशचिषेथे
शिशचिष्येथे
शाशच्येथे
शाशच्येथे
शाशक्थः
शाशच्येथे
मध्यम  बहुवचनम्
शचध्वे
शच्यध्वे
शाचयथ
शाचयध्वे
शाच्यध्वे
शिशचिषध्वे
शिशचिष्यध्वे
शाशच्यध्वे
शाशच्यध्वे
शाशक्थ
शाशच्यध्वे
उत्तम  एकवचनम्
शचे
शच्ये
शाचयामि
शाचये
शाच्ये
शिशचिषे
शिशचिष्ये
शाशच्ये
शाशच्ये
शाशचीमि / शाशच्मि
शाशच्ये
उत्तम  द्विवचनम्
शचावहे
शच्यावहे
शाचयावः
शाचयावहे
शाच्यावहे
शिशचिषावहे
शिशचिष्यावहे
शाशच्यावहे
शाशच्यावहे
शाशच्वः
शाशच्यावहे
उत्तम  बहुवचनम्
शचामहे
शच्यामहे
शाचयामः
शाचयामहे
शाच्यामहे
शिशचिषामहे
शिशचिष्यामहे
शाशच्यामहे
शाशच्यामहे
शाशच्मः
शाशच्यामहे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्