शङ्क् - शकिँ - शङ्कायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
शङ्क्यते
शशङ्के
शङ्किता
शङ्किष्यते
शङ्क्यताम्
अशङ्क्यत
शङ्क्येत
शङ्किषीष्ट
अशङ्कि
अशङ्किष्यत
प्रथम  द्विवचनम्
शङ्क्येते
शशङ्काते
शङ्कितारौ
शङ्किष्येते
शङ्क्येताम्
अशङ्क्येताम्
शङ्क्येयाताम्
शङ्किषीयास्ताम्
अशङ्किषाताम्
अशङ्किष्येताम्
प्रथम  बहुवचनम्
शङ्क्यन्ते
शशङ्किरे
शङ्कितारः
शङ्किष्यन्ते
शङ्क्यन्ताम्
अशङ्क्यन्त
शङ्क्येरन्
शङ्किषीरन्
अशङ्किषत
अशङ्किष्यन्त
मध्यम  एकवचनम्
शङ्क्यसे
शशङ्किषे
शङ्कितासे
शङ्किष्यसे
शङ्क्यस्व
अशङ्क्यथाः
शङ्क्येथाः
शङ्किषीष्ठाः
अशङ्किष्ठाः
अशङ्किष्यथाः
मध्यम  द्विवचनम्
शङ्क्येथे
शशङ्काथे
शङ्कितासाथे
शङ्किष्येथे
शङ्क्येथाम्
अशङ्क्येथाम्
शङ्क्येयाथाम्
शङ्किषीयास्थाम्
अशङ्किषाथाम्
अशङ्किष्येथाम्
मध्यम  बहुवचनम्
शङ्क्यध्वे
शशङ्किध्वे
शङ्किताध्वे
शङ्किष्यध्वे
शङ्क्यध्वम्
अशङ्क्यध्वम्
शङ्क्येध्वम्
शङ्किषीध्वम्
अशङ्किढ्वम्
अशङ्किष्यध्वम्
उत्तम  एकवचनम्
शङ्क्ये
शशङ्के
शङ्किताहे
शङ्किष्ये
शङ्क्यै
अशङ्क्ये
शङ्क्येय
शङ्किषीय
अशङ्किषि
अशङ्किष्ये
उत्तम  द्विवचनम्
शङ्क्यावहे
शशङ्किवहे
शङ्कितास्वहे
शङ्किष्यावहे
शङ्क्यावहै
अशङ्क्यावहि
शङ्क्येवहि
शङ्किषीवहि
अशङ्किष्वहि
अशङ्किष्यावहि
उत्तम  बहुवचनम्
शङ्क्यामहे
शशङ्किमहे
शङ्कितास्महे
शङ्किष्यामहे
शङ्क्यामहै
अशङ्क्यामहि
शङ्क्येमहि
शङ्किषीमहि
अशङ्किष्महि
अशङ्किष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अशङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अशङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्