व्ली - व्ली - वरणे क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
व्लिनाति
व्लीयते
विव्लाय
विव्लिये
व्लेता
व्लायिता / व्लेता
व्लेष्यति
व्लायिष्यते / व्लेष्यते
व्लिनीतात् / व्लिनीताद् / व्लिनातु
व्लीयताम्
अव्लिनात् / अव्लिनाद्
अव्लीयत
व्लिनीयात् / व्लिनीयाद्
व्लीयेत
व्लीयात् / व्लीयाद्
व्लायिषीष्ट / व्लेषीष्ट
अव्लैषीत् / अव्लैषीद्
अव्लायि
अव्लेष्यत् / अव्लेष्यद्
अव्लायिष्यत / अव्लेष्यत
प्रथम  द्विवचनम्
व्लिनीतः
व्लीयेते
विव्लियतुः
विव्लियाते
व्लेतारौ
व्लायितारौ / व्लेतारौ
व्लेष्यतः
व्लायिष्येते / व्लेष्येते
व्लिनीताम्
व्लीयेताम्
अव्लिनीताम्
अव्लीयेताम्
व्लिनीयाताम्
व्लीयेयाताम्
व्लीयास्ताम्
व्लायिषीयास्ताम् / व्लेषीयास्ताम्
अव्लैष्टाम्
अव्लायिषाताम् / अव्लेषाताम्
अव्लेष्यताम्
अव्लायिष्येताम् / अव्लेष्येताम्
प्रथम  बहुवचनम्
व्लिनन्ति
व्लीयन्ते
विव्लियुः
विव्लियिरे
व्लेतारः
व्लायितारः / व्लेतारः
व्लेष्यन्ति
व्लायिष्यन्ते / व्लेष्यन्ते
व्लिनन्तु
व्लीयन्ताम्
अव्लिनन्
अव्लीयन्त
व्लिनीयुः
व्लीयेरन्
व्लीयासुः
व्लायिषीरन् / व्लेषीरन्
अव्लैषुः
अव्लायिषत / अव्लेषत
अव्लेष्यन्
अव्लायिष्यन्त / अव्लेष्यन्त
मध्यम  एकवचनम्
व्लिनासि
व्लीयसे
विव्लयिथ / विव्लेथ
विव्लियिषे
व्लेतासि
व्लायितासे / व्लेतासे
व्लेष्यसि
व्लायिष्यसे / व्लेष्यसे
व्लिनीतात् / व्लिनीताद् / व्लिनीहि
व्लीयस्व
अव्लिनाः
अव्लीयथाः
व्लिनीयाः
व्लीयेथाः
व्लीयाः
व्लायिषीष्ठाः / व्लेषीष्ठाः
अव्लैषीः
अव्लायिष्ठाः / अव्लेष्ठाः
अव्लेष्यः
अव्लायिष्यथाः / अव्लेष्यथाः
मध्यम  द्विवचनम्
व्लिनीथः
व्लीयेथे
विव्लियथुः
विव्लियाथे
व्लेतास्थः
व्लायितासाथे / व्लेतासाथे
व्लेष्यथः
व्लायिष्येथे / व्लेष्येथे
व्लिनीतम्
व्लीयेथाम्
अव्लिनीतम्
अव्लीयेथाम्
व्लिनीयातम्
व्लीयेयाथाम्
व्लीयास्तम्
व्लायिषीयास्थाम् / व्लेषीयास्थाम्
अव्लैष्टम्
अव्लायिषाथाम् / अव्लेषाथाम्
अव्लेष्यतम्
अव्लायिष्येथाम् / अव्लेष्येथाम्
मध्यम  बहुवचनम्
व्लिनीथ
व्लीयध्वे
विव्लिय
विव्लियिढ्वे / विव्लियिध्वे
व्लेतास्थ
व्लायिताध्वे / व्लेताध्वे
व्लेष्यथ
व्लायिष्यध्वे / व्लेष्यध्वे
व्लिनीत
व्लीयध्वम्
अव्लिनीत
अव्लीयध्वम्
व्लिनीयात
व्लीयेध्वम्
व्लीयास्त
व्लायिषीढ्वम् / व्लायिषीध्वम् / व्लेषीढ्वम्
अव्लैष्ट
अव्लायिढ्वम् / अव्लायिध्वम् / अव्लेढ्वम्
अव्लेष्यत
अव्लायिष्यध्वम् / अव्लेष्यध्वम्
उत्तम  एकवचनम्
व्लिनामि
व्लीये
विव्लय / विव्लाय
विव्लिये
व्लेतास्मि
व्लायिताहे / व्लेताहे
व्लेष्यामि
व्लायिष्ये / व्लेष्ये
व्लिनानि
व्लीयै
अव्लिनाम्
अव्लीये
व्लिनीयाम्
व्लीयेय
व्लीयासम्
व्लायिषीय / व्लेषीय
अव्लैषम्
अव्लायिषि / अव्लेषि
अव्लेष्यम्
अव्लायिष्ये / अव्लेष्ये
उत्तम  द्विवचनम्
व्लिनीवः
व्लीयावहे
विव्लियिव
विव्लियिवहे
व्लेतास्वः
व्लायितास्वहे / व्लेतास्वहे
व्लेष्यावः
व्लायिष्यावहे / व्लेष्यावहे
व्लिनाव
व्लीयावहै
अव्लिनीव
अव्लीयावहि
व्लिनीयाव
व्लीयेवहि
व्लीयास्व
व्लायिषीवहि / व्लेषीवहि
अव्लैष्व
अव्लायिष्वहि / अव्लेष्वहि
अव्लेष्याव
अव्लायिष्यावहि / अव्लेष्यावहि
उत्तम  बहुवचनम्
व्लिनीमः
व्लीयामहे
विव्लियिम
विव्लियिमहे
व्लेतास्मः
व्लायितास्महे / व्लेतास्महे
व्लेष्यामः
व्लायिष्यामहे / व्लेष्यामहे
व्लिनाम
व्लीयामहै
अव्लिनीम
अव्लीयामहि
व्लिनीयाम
व्लीयेमहि
व्लीयास्म
व्लायिषीमहि / व्लेषीमहि
अव्लैष्म
अव्लायिष्महि / अव्लेष्महि
अव्लेष्याम
अव्लायिष्यामहि / अव्लेष्यामहि
प्रथम पुरुषः  एकवचनम्
व्लायिता / व्लेता
व्लायिष्यते / व्लेष्यते
व्लिनीतात् / व्लिनीताद् / व्लिनातु
अव्लिनात् / अव्लिनाद्
व्लिनीयात् / व्लिनीयाद्
व्लीयात् / व्लीयाद्
व्लायिषीष्ट / व्लेषीष्ट
अव्लैषीत् / अव्लैषीद्
अव्लेष्यत् / अव्लेष्यद्
अव्लायिष्यत / अव्लेष्यत
प्रथमा  द्विवचनम्
व्लायितारौ / व्लेतारौ
व्लायिष्येते / व्लेष्येते
व्लायिषीयास्ताम् / व्लेषीयास्ताम्
अव्लायिषाताम् / अव्लेषाताम्
अव्लायिष्येताम् / अव्लेष्येताम्
प्रथमा  बहुवचनम्
व्लायितारः / व्लेतारः
व्लायिष्यन्ते / व्लेष्यन्ते
व्लायिषीरन् / व्लेषीरन्
अव्लायिषत / अव्लेषत
अव्लायिष्यन्त / अव्लेष्यन्त
मध्यम पुरुषः  एकवचनम्
विव्लयिथ / विव्लेथ
व्लायितासे / व्लेतासे
व्लायिष्यसे / व्लेष्यसे
व्लिनीतात् / व्लिनीताद् / व्लिनीहि
व्लायिषीष्ठाः / व्लेषीष्ठाः
अव्लायिष्ठाः / अव्लेष्ठाः
अव्लायिष्यथाः / अव्लेष्यथाः
मध्यम पुरुषः  द्विवचनम्
व्लायितासाथे / व्लेतासाथे
व्लायिष्येथे / व्लेष्येथे
व्लायिषीयास्थाम् / व्लेषीयास्थाम्
अव्लायिषाथाम् / अव्लेषाथाम्
अव्लायिष्येथाम् / अव्लेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
विव्लियिढ्वे / विव्लियिध्वे
व्लायिताध्वे / व्लेताध्वे
व्लायिष्यध्वे / व्लेष्यध्वे
व्लायिषीढ्वम् / व्लायिषीध्वम् / व्लेषीढ्वम्
अव्लायिढ्वम् / अव्लायिध्वम् / अव्लेढ्वम्
अव्लायिष्यध्वम् / अव्लेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
विव्लय / विव्लाय
व्लायिताहे / व्लेताहे
व्लायिष्ये / व्लेष्ये
व्लायिषीय / व्लेषीय
अव्लायिषि / अव्लेषि
अव्लायिष्ये / अव्लेष्ये
उत्तम पुरुषः  द्विवचनम्
व्लायितास्वहे / व्लेतास्वहे
व्लायिष्यावहे / व्लेष्यावहे
व्लायिषीवहि / व्लेषीवहि
अव्लायिष्वहि / अव्लेष्वहि
अव्लायिष्यावहि / अव्लेष्यावहि
उत्तम पुरुषः  बहुवचनम्
व्लायितास्महे / व्लेतास्महे
व्लायिष्यामहे / व्लेष्यामहे
व्लायिषीमहि / व्लेषीमहि
अव्लायिष्महि / अव्लेष्महि
अव्लायिष्यामहि / अव्लेष्यामहि