व्री - व्री - वरणे क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
व्रीणाति
व्रीयते
विव्राय
विव्रिये
व्रेता
व्रायिता / व्रेता
व्रेष्यति
व्रायिष्यते / व्रेष्यते
व्रीणीतात् / व्रीणीताद् / व्रीणातु
व्रीयताम्
अव्रीणात् / अव्रीणाद्
अव्रीयत
व्रीणीयात् / व्रीणीयाद्
व्रीयेत
व्रीयात् / व्रीयाद्
व्रायिषीष्ट / व्रेषीष्ट
अव्रैषीत् / अव्रैषीद्
अव्रायि
अव्रेष्यत् / अव्रेष्यद्
अव्रायिष्यत / अव्रेष्यत
प्रथम  द्विवचनम्
व्रीणीतः
व्रीयेते
विव्रियतुः
विव्रियाते
व्रेतारौ
व्रायितारौ / व्रेतारौ
व्रेष्यतः
व्रायिष्येते / व्रेष्येते
व्रीणीताम्
व्रीयेताम्
अव्रीणीताम्
अव्रीयेताम्
व्रीणीयाताम्
व्रीयेयाताम्
व्रीयास्ताम्
व्रायिषीयास्ताम् / व्रेषीयास्ताम्
अव्रैष्टाम्
अव्रायिषाताम् / अव्रेषाताम्
अव्रेष्यताम्
अव्रायिष्येताम् / अव्रेष्येताम्
प्रथम  बहुवचनम्
व्रीणन्ति
व्रीयन्ते
विव्रियुः
विव्रियिरे
व्रेतारः
व्रायितारः / व्रेतारः
व्रेष्यन्ति
व्रायिष्यन्ते / व्रेष्यन्ते
व्रीणन्तु
व्रीयन्ताम्
अव्रीणन्
अव्रीयन्त
व्रीणीयुः
व्रीयेरन्
व्रीयासुः
व्रायिषीरन् / व्रेषीरन्
अव्रैषुः
अव्रायिषत / अव्रेषत
अव्रेष्यन्
अव्रायिष्यन्त / अव्रेष्यन्त
मध्यम  एकवचनम्
व्रीणासि
व्रीयसे
विव्रयिथ / विव्रेथ
विव्रियिषे
व्रेतासि
व्रायितासे / व्रेतासे
व्रेष्यसि
व्रायिष्यसे / व्रेष्यसे
व्रीणीतात् / व्रीणीताद् / व्रीणीहि
व्रीयस्व
अव्रीणाः
अव्रीयथाः
व्रीणीयाः
व्रीयेथाः
व्रीयाः
व्रायिषीष्ठाः / व्रेषीष्ठाः
अव्रैषीः
अव्रायिष्ठाः / अव्रेष्ठाः
अव्रेष्यः
अव्रायिष्यथाः / अव्रेष्यथाः
मध्यम  द्विवचनम्
व्रीणीथः
व्रीयेथे
विव्रियथुः
विव्रियाथे
व्रेतास्थः
व्रायितासाथे / व्रेतासाथे
व्रेष्यथः
व्रायिष्येथे / व्रेष्येथे
व्रीणीतम्
व्रीयेथाम्
अव्रीणीतम्
अव्रीयेथाम्
व्रीणीयातम्
व्रीयेयाथाम्
व्रीयास्तम्
व्रायिषीयास्थाम् / व्रेषीयास्थाम्
अव्रैष्टम्
अव्रायिषाथाम् / अव्रेषाथाम्
अव्रेष्यतम्
अव्रायिष्येथाम् / अव्रेष्येथाम्
मध्यम  बहुवचनम्
व्रीणीथ
व्रीयध्वे
विव्रिय
विव्रियिढ्वे / विव्रियिध्वे
व्रेतास्थ
व्रायिताध्वे / व्रेताध्वे
व्रेष्यथ
व्रायिष्यध्वे / व्रेष्यध्वे
व्रीणीत
व्रीयध्वम्
अव्रीणीत
अव्रीयध्वम्
व्रीणीयात
व्रीयेध्वम्
व्रीयास्त
व्रायिषीढ्वम् / व्रायिषीध्वम् / व्रेषीढ्वम्
अव्रैष्ट
अव्रायिढ्वम् / अव्रायिध्वम् / अव्रेढ्वम्
अव्रेष्यत
अव्रायिष्यध्वम् / अव्रेष्यध्वम्
उत्तम  एकवचनम्
व्रीणामि
व्रीये
विव्रय / विव्राय
विव्रिये
व्रेतास्मि
व्रायिताहे / व्रेताहे
व्रेष्यामि
व्रायिष्ये / व्रेष्ये
व्रीणानि
व्रीयै
अव्रीणाम्
अव्रीये
व्रीणीयाम्
व्रीयेय
व्रीयासम्
व्रायिषीय / व्रेषीय
अव्रैषम्
अव्रायिषि / अव्रेषि
अव्रेष्यम्
अव्रायिष्ये / अव्रेष्ये
उत्तम  द्विवचनम्
व्रीणीवः
व्रीयावहे
विव्रियिव
विव्रियिवहे
व्रेतास्वः
व्रायितास्वहे / व्रेतास्वहे
व्रेष्यावः
व्रायिष्यावहे / व्रेष्यावहे
व्रीणाव
व्रीयावहै
अव्रीणीव
अव्रीयावहि
व्रीणीयाव
व्रीयेवहि
व्रीयास्व
व्रायिषीवहि / व्रेषीवहि
अव्रैष्व
अव्रायिष्वहि / अव्रेष्वहि
अव्रेष्याव
अव्रायिष्यावहि / अव्रेष्यावहि
उत्तम  बहुवचनम्
व्रीणीमः
व्रीयामहे
विव्रियिम
विव्रियिमहे
व्रेतास्मः
व्रायितास्महे / व्रेतास्महे
व्रेष्यामः
व्रायिष्यामहे / व्रेष्यामहे
व्रीणाम
व्रीयामहै
अव्रीणीम
अव्रीयामहि
व्रीणीयाम
व्रीयेमहि
व्रीयास्म
व्रायिषीमहि / व्रेषीमहि
अव्रैष्म
अव्रायिष्महि / अव्रेष्महि
अव्रेष्याम
अव्रायिष्यामहि / अव्रेष्यामहि
प्रथम पुरुषः  एकवचनम्
व्रायिता / व्रेता
व्रायिष्यते / व्रेष्यते
व्रीणीतात् / व्रीणीताद् / व्रीणातु
अव्रीणात् / अव्रीणाद्
व्रीणीयात् / व्रीणीयाद्
व्रीयात् / व्रीयाद्
व्रायिषीष्ट / व्रेषीष्ट
अव्रैषीत् / अव्रैषीद्
अव्रेष्यत् / अव्रेष्यद्
अव्रायिष्यत / अव्रेष्यत
प्रथमा  द्विवचनम्
व्रायितारौ / व्रेतारौ
व्रायिष्येते / व्रेष्येते
व्रायिषीयास्ताम् / व्रेषीयास्ताम्
अव्रायिषाताम् / अव्रेषाताम्
अव्रायिष्येताम् / अव्रेष्येताम्
प्रथमा  बहुवचनम्
व्रायितारः / व्रेतारः
व्रायिष्यन्ते / व्रेष्यन्ते
व्रायिषीरन् / व्रेषीरन्
अव्रायिषत / अव्रेषत
अव्रायिष्यन्त / अव्रेष्यन्त
मध्यम पुरुषः  एकवचनम्
विव्रयिथ / विव्रेथ
व्रायितासे / व्रेतासे
व्रायिष्यसे / व्रेष्यसे
व्रीणीतात् / व्रीणीताद् / व्रीणीहि
व्रायिषीष्ठाः / व्रेषीष्ठाः
अव्रायिष्ठाः / अव्रेष्ठाः
अव्रायिष्यथाः / अव्रेष्यथाः
मध्यम पुरुषः  द्विवचनम्
व्रायितासाथे / व्रेतासाथे
व्रायिष्येथे / व्रेष्येथे
व्रायिषीयास्थाम् / व्रेषीयास्थाम्
अव्रायिषाथाम् / अव्रेषाथाम्
अव्रायिष्येथाम् / अव्रेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
विव्रियिढ्वे / विव्रियिध्वे
व्रायिताध्वे / व्रेताध्वे
व्रायिष्यध्वे / व्रेष्यध्वे
व्रायिषीढ्वम् / व्रायिषीध्वम् / व्रेषीढ्वम्
अव्रायिढ्वम् / अव्रायिध्वम् / अव्रेढ्वम्
अव्रायिष्यध्वम् / अव्रेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
विव्रय / विव्राय
व्रायिताहे / व्रेताहे
व्रायिष्ये / व्रेष्ये
व्रायिषीय / व्रेषीय
अव्रायिषि / अव्रेषि
अव्रायिष्ये / अव्रेष्ये
उत्तम पुरुषः  द्विवचनम्
व्रायितास्वहे / व्रेतास्वहे
व्रायिष्यावहे / व्रेष्यावहे
व्रायिषीवहि / व्रेषीवहि
अव्रायिष्वहि / अव्रेष्वहि
अव्रायिष्यावहि / अव्रेष्यावहि
उत्तम पुरुषः  बहुवचनम्
व्रायितास्महे / व्रेतास्महे
व्रायिष्यामहे / व्रेष्यामहे
व्रायिषीमहि / व्रेषीमहि
अव्रायिष्महि / अव्रेष्महि
अव्रायिष्यामहि / अव्रेष्यामहि