व्युष् - व्युषँ - दाहे दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
व्युष्यति
व्युष्यते
वुव्योष
वुव्युषे
व्योषिता
व्योषिता
व्योषिष्यति
व्योषिष्यते
व्युष्यतात् / व्युष्यताद् / व्युष्यतु
व्युष्यताम्
अव्युष्यत् / अव्युष्यद्
अव्युष्यत
व्युष्येत् / व्युष्येद्
व्युष्येत
व्युष्यात् / व्युष्याद्
व्योषिषीष्ट
अव्युषत् / अव्युषद्
अव्योषि
अव्योषिष्यत् / अव्योषिष्यद्
अव्योषिष्यत
प्रथम  द्विवचनम्
व्युष्यतः
व्युष्येते
वुव्युषतुः
वुव्युषाते
व्योषितारौ
व्योषितारौ
व्योषिष्यतः
व्योषिष्येते
व्युष्यताम्
व्युष्येताम्
अव्युष्यताम्
अव्युष्येताम्
व्युष्येताम्
व्युष्येयाताम्
व्युष्यास्ताम्
व्योषिषीयास्ताम्
अव्युषताम्
अव्योषिषाताम्
अव्योषिष्यताम्
अव्योषिष्येताम्
प्रथम  बहुवचनम्
व्युष्यन्ति
व्युष्यन्ते
वुव्युषुः
वुव्युषिरे
व्योषितारः
व्योषितारः
व्योषिष्यन्ति
व्योषिष्यन्ते
व्युष्यन्तु
व्युष्यन्ताम्
अव्युष्यन्
अव्युष्यन्त
व्युष्येयुः
व्युष्येरन्
व्युष्यासुः
व्योषिषीरन्
अव्युषन्
अव्योषिषत
अव्योषिष्यन्
अव्योषिष्यन्त
मध्यम  एकवचनम्
व्युष्यसि
व्युष्यसे
वुव्योषिथ
वुव्युषिषे
व्योषितासि
व्योषितासे
व्योषिष्यसि
व्योषिष्यसे
व्युष्यतात् / व्युष्यताद् / व्युष्य
व्युष्यस्व
अव्युष्यः
अव्युष्यथाः
व्युष्येः
व्युष्येथाः
व्युष्याः
व्योषिषीष्ठाः
अव्युषः
अव्योषिष्ठाः
अव्योषिष्यः
अव्योषिष्यथाः
मध्यम  द्विवचनम्
व्युष्यथः
व्युष्येथे
वुव्युषथुः
वुव्युषाथे
व्योषितास्थः
व्योषितासाथे
व्योषिष्यथः
व्योषिष्येथे
व्युष्यतम्
व्युष्येथाम्
अव्युष्यतम्
अव्युष्येथाम्
व्युष्येतम्
व्युष्येयाथाम्
व्युष्यास्तम्
व्योषिषीयास्थाम्
अव्युषतम्
अव्योषिषाथाम्
अव्योषिष्यतम्
अव्योषिष्येथाम्
मध्यम  बहुवचनम्
व्युष्यथ
व्युष्यध्वे
वुव्युष
वुव्युषिध्वे
व्योषितास्थ
व्योषिताध्वे
व्योषिष्यथ
व्योषिष्यध्वे
व्युष्यत
व्युष्यध्वम्
अव्युष्यत
अव्युष्यध्वम्
व्युष्येत
व्युष्येध्वम्
व्युष्यास्त
व्योषिषीध्वम्
अव्युषत
अव्योषिढ्वम्
अव्योषिष्यत
अव्योषिष्यध्वम्
उत्तम  एकवचनम्
व्युष्यामि
व्युष्ये
वुव्योष
वुव्युषे
व्योषितास्मि
व्योषिताहे
व्योषिष्यामि
व्योषिष्ये
व्युष्याणि
व्युष्यै
अव्युष्यम्
अव्युष्ये
व्युष्येयम्
व्युष्येय
व्युष्यासम्
व्योषिषीय
अव्युषम्
अव्योषिषि
अव्योषिष्यम्
अव्योषिष्ये
उत्तम  द्विवचनम्
व्युष्यावः
व्युष्यावहे
वुव्युषिव
वुव्युषिवहे
व्योषितास्वः
व्योषितास्वहे
व्योषिष्यावः
व्योषिष्यावहे
व्युष्याव
व्युष्यावहै
अव्युष्याव
अव्युष्यावहि
व्युष्येव
व्युष्येवहि
व्युष्यास्व
व्योषिषीवहि
अव्युषाव
अव्योषिष्वहि
अव्योषिष्याव
अव्योषिष्यावहि
उत्तम  बहुवचनम्
व्युष्यामः
व्युष्यामहे
वुव्युषिम
वुव्युषिमहे
व्योषितास्मः
व्योषितास्महे
व्योषिष्यामः
व्योषिष्यामहे
व्युष्याम
व्युष्यामहै
अव्युष्याम
अव्युष्यामहि
व्युष्येम
व्युष्येमहि
व्युष्यास्म
व्योषिषीमहि
अव्युषाम
अव्योषिष्महि
अव्योषिष्याम
अव्योषिष्यामहि
प्रथम पुरुषः  एकवचनम्
व्युष्यतात् / व्युष्यताद् / व्युष्यतु
अव्युष्यत् / अव्युष्यद्
व्युष्येत् / व्युष्येद्
व्युष्यात् / व्युष्याद्
अव्युषत् / अव्युषद्
अव्योषिष्यत् / अव्योषिष्यद्
प्रथमा  द्विवचनम्
अव्योषिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
व्युष्यतात् / व्युष्यताद् / व्युष्य
मध्यम पुरुषः  द्विवचनम्
अव्योषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अव्योषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्