वृञ्ज् - वृजिँ - वर्जने इत्येके अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वृङ्क्ते
वृञ्ज्यते
ववृञ्जे
ववृञ्जे
वृञ्जिता
वृञ्जिता
वृञ्जिष्यते
वृञ्जिष्यते
वृङ्क्ताम्
वृञ्ज्यताम्
अवृङ्क्त
अवृञ्ज्यत
वृञ्जीत
वृञ्ज्येत
वृञ्जिषीष्ट
वृञ्जिषीष्ट
अवृञ्जिष्ट
अवृञ्जि
अवृञ्जिष्यत
अवृञ्जिष्यत
प्रथम  द्विवचनम्
वृञ्जाते
वृञ्ज्येते
ववृञ्जाते
ववृञ्जाते
वृञ्जितारौ
वृञ्जितारौ
वृञ्जिष्येते
वृञ्जिष्येते
वृञ्जाताम्
वृञ्ज्येताम्
अवृञ्जाताम्
अवृञ्ज्येताम्
वृञ्जीयाताम्
वृञ्ज्येयाताम्
वृञ्जिषीयास्ताम्
वृञ्जिषीयास्ताम्
अवृञ्जिषाताम्
अवृञ्जिषाताम्
अवृञ्जिष्येताम्
अवृञ्जिष्येताम्
प्रथम  बहुवचनम्
वृञ्जते
वृञ्ज्यन्ते
ववृञ्जिरे
ववृञ्जिरे
वृञ्जितारः
वृञ्जितारः
वृञ्जिष्यन्ते
वृञ्जिष्यन्ते
वृञ्जताम्
वृञ्ज्यन्ताम्
अवृञ्जत
अवृञ्ज्यन्त
वृञ्जीरन्
वृञ्ज्येरन्
वृञ्जिषीरन्
वृञ्जिषीरन्
अवृञ्जिषत
अवृञ्जिषत
अवृञ्जिष्यन्त
अवृञ्जिष्यन्त
मध्यम  एकवचनम्
वृङ्क्षे
वृञ्ज्यसे
ववृञ्जिषे
ववृञ्जिषे
वृञ्जितासे
वृञ्जितासे
वृञ्जिष्यसे
वृञ्जिष्यसे
वृङ्क्ष्व
वृञ्ज्यस्व
अवृङ्क्थाः
अवृञ्ज्यथाः
वृञ्जीथाः
वृञ्ज्येथाः
वृञ्जिषीष्ठाः
वृञ्जिषीष्ठाः
अवृञ्जिष्ठाः
अवृञ्जिष्ठाः
अवृञ्जिष्यथाः
अवृञ्जिष्यथाः
मध्यम  द्विवचनम्
वृञ्जाथे
वृञ्ज्येथे
ववृञ्जाथे
ववृञ्जाथे
वृञ्जितासाथे
वृञ्जितासाथे
वृञ्जिष्येथे
वृञ्जिष्येथे
वृञ्जाथाम्
वृञ्ज्येथाम्
अवृञ्जाथाम्
अवृञ्ज्येथाम्
वृञ्जीयाथाम्
वृञ्ज्येयाथाम्
वृञ्जिषीयास्थाम्
वृञ्जिषीयास्थाम्
अवृञ्जिषाथाम्
अवृञ्जिषाथाम्
अवृञ्जिष्येथाम्
अवृञ्जिष्येथाम्
मध्यम  बहुवचनम्
वृङ्ग्ध्वे
वृञ्ज्यध्वे
ववृञ्जिध्वे
ववृञ्जिध्वे
वृञ्जिताध्वे
वृञ्जिताध्वे
वृञ्जिष्यध्वे
वृञ्जिष्यध्वे
वृङ्ग्ध्वम्
वृञ्ज्यध्वम्
अवृङ्ग्ध्वम्
अवृञ्ज्यध्वम्
वृञ्जीध्वम्
वृञ्ज्येध्वम्
वृञ्जिषीध्वम्
वृञ्जिषीध्वम्
अवृञ्जिढ्वम्
अवृञ्जिढ्वम्
अवृञ्जिष्यध्वम्
अवृञ्जिष्यध्वम्
उत्तम  एकवचनम्
वृञ्जे
वृञ्ज्ये
ववृञ्जे
ववृञ्जे
वृञ्जिताहे
वृञ्जिताहे
वृञ्जिष्ये
वृञ्जिष्ये
वृञ्जै
वृञ्ज्यै
अवृञ्जि
अवृञ्ज्ये
वृञ्जीय
वृञ्ज्येय
वृञ्जिषीय
वृञ्जिषीय
अवृञ्जिषि
अवृञ्जिषि
अवृञ्जिष्ये
अवृञ्जिष्ये
उत्तम  द्विवचनम्
वृञ्ज्वहे
वृञ्ज्यावहे
ववृञ्जिवहे
ववृञ्जिवहे
वृञ्जितास्वहे
वृञ्जितास्वहे
वृञ्जिष्यावहे
वृञ्जिष्यावहे
वृञ्जावहै
वृञ्ज्यावहै
अवृञ्ज्वहि
अवृञ्ज्यावहि
वृञ्जीवहि
वृञ्ज्येवहि
वृञ्जिषीवहि
वृञ्जिषीवहि
अवृञ्जिष्वहि
अवृञ्जिष्वहि
अवृञ्जिष्यावहि
अवृञ्जिष्यावहि
उत्तम  बहुवचनम्
वृञ्ज्महे
वृञ्ज्यामहे
ववृञ्जिमहे
ववृञ्जिमहे
वृञ्जितास्महे
वृञ्जितास्महे
वृञ्जिष्यामहे
वृञ्जिष्यामहे
वृञ्जामहै
वृञ्ज्यामहै
अवृञ्ज्महि
अवृञ्ज्यामहि
वृञ्जीमहि
वृञ्ज्येमहि
वृञ्जिषीमहि
वृञ्जिषीमहि
अवृञ्जिष्महि
अवृञ्जिष्महि
अवृञ्जिष्यामहि
अवृञ्जिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अवृञ्जिष्येताम्
अवृञ्जिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अवृञ्जिष्येथाम्
अवृञ्जिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवृञ्जिष्यध्वम्
अवृञ्जिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्