वीर - वीर - विक्रान्तौ चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वीरयते
वीर्यते
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूव / वीरयांबभूव / वीरयामास
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूवे / वीरयांबभूवे / वीरयामाहे
वीरयिता
वीरिता / वीरयिता
वीरयिष्यते
वीरिष्यते / वीरयिष्यते
वीरयताम्
वीर्यताम्
अवीरयत
अवीर्यत
वीरयेत
वीर्येत
वीरयिषीष्ट
वीरिषीष्ट / वीरयिषीष्ट
अविवीरत
अवीरि
अवीरयिष्यत
अवीरिष्यत / अवीरयिष्यत
प्रथम  द्विवचनम्
वीरयेते
वीर्येते
वीरयाञ्चक्राते / वीरयांचक्राते / वीरयाम्बभूवतुः / वीरयांबभूवतुः / वीरयामासतुः
वीरयाञ्चक्राते / वीरयांचक्राते / वीरयाम्बभूवाते / वीरयांबभूवाते / वीरयामासाते
वीरयितारौ
वीरितारौ / वीरयितारौ
वीरयिष्येते
वीरिष्येते / वीरयिष्येते
वीरयेताम्
वीर्येताम्
अवीरयेताम्
अवीर्येताम्
वीरयेयाताम्
वीर्येयाताम्
वीरयिषीयास्ताम्
वीरिषीयास्ताम् / वीरयिषीयास्ताम्
अविवीरेताम्
अवीरिषाताम् / अवीरयिषाताम्
अवीरयिष्येताम्
अवीरिष्येताम् / अवीरयिष्येताम्
प्रथम  बहुवचनम्
वीरयन्ते
वीर्यन्ते
वीरयाञ्चक्रिरे / वीरयांचक्रिरे / वीरयाम्बभूवुः / वीरयांबभूवुः / वीरयामासुः
वीरयाञ्चक्रिरे / वीरयांचक्रिरे / वीरयाम्बभूविरे / वीरयांबभूविरे / वीरयामासिरे
वीरयितारः
वीरितारः / वीरयितारः
वीरयिष्यन्ते
वीरिष्यन्ते / वीरयिष्यन्ते
वीरयन्ताम्
वीर्यन्ताम्
अवीरयन्त
अवीर्यन्त
वीरयेरन्
वीर्येरन्
वीरयिषीरन्
वीरिषीरन् / वीरयिषीरन्
अविवीरन्त
अवीरिषत / अवीरयिषत
अवीरयिष्यन्त
अवीरिष्यन्त / अवीरयिष्यन्त
मध्यम  एकवचनम्
वीरयसे
वीर्यसे
वीरयाञ्चकृषे / वीरयांचकृषे / वीरयाम्बभूविथ / वीरयांबभूविथ / वीरयामासिथ
वीरयाञ्चकृषे / वीरयांचकृषे / वीरयाम्बभूविषे / वीरयांबभूविषे / वीरयामासिषे
वीरयितासे
वीरितासे / वीरयितासे
वीरयिष्यसे
वीरिष्यसे / वीरयिष्यसे
वीरयस्व
वीर्यस्व
अवीरयथाः
अवीर्यथाः
वीरयेथाः
वीर्येथाः
वीरयिषीष्ठाः
वीरिषीष्ठाः / वीरयिषीष्ठाः
अविवीरथाः
अवीरिष्ठाः / अवीरयिष्ठाः
अवीरयिष्यथाः
अवीरिष्यथाः / अवीरयिष्यथाः
मध्यम  द्विवचनम्
वीरयेथे
वीर्येथे
वीरयाञ्चक्राथे / वीरयांचक्राथे / वीरयाम्बभूवथुः / वीरयांबभूवथुः / वीरयामासथुः
वीरयाञ्चक्राथे / वीरयांचक्राथे / वीरयाम्बभूवाथे / वीरयांबभूवाथे / वीरयामासाथे
वीरयितासाथे
वीरितासाथे / वीरयितासाथे
वीरयिष्येथे
वीरिष्येथे / वीरयिष्येथे
वीरयेथाम्
वीर्येथाम्
अवीरयेथाम्
अवीर्येथाम्
वीरयेयाथाम्
वीर्येयाथाम्
वीरयिषीयास्थाम्
वीरिषीयास्थाम् / वीरयिषीयास्थाम्
अविवीरेथाम्
अवीरिषाथाम् / अवीरयिषाथाम्
अवीरयिष्येथाम्
अवीरिष्येथाम् / अवीरयिष्येथाम्
मध्यम  बहुवचनम्
वीरयध्वे
वीर्यध्वे
वीरयाञ्चकृढ्वे / वीरयांचकृढ्वे / वीरयाम्बभूव / वीरयांबभूव / वीरयामास
वीरयाञ्चकृढ्वे / वीरयांचकृढ्वे / वीरयाम्बभूविध्वे / वीरयांबभूविध्वे / वीरयाम्बभूविढ्वे / वीरयांबभूविढ्वे / वीरयामासिध्वे
वीरयिताध्वे
वीरिताध्वे / वीरयिताध्वे
वीरयिष्यध्वे
वीरिष्यध्वे / वीरयिष्यध्वे
वीरयध्वम्
वीर्यध्वम्
अवीरयध्वम्
अवीर्यध्वम्
वीरयेध्वम्
वीर्येध्वम्
वीरयिषीढ्वम् / वीरयिषीध्वम्
वीरिषीढ्वम् / वीरिषीध्वम् / वीरयिषीढ्वम् / वीरयिषीध्वम्
अविवीरध्वम्
अवीरिढ्वम् / अवीरिध्वम् / अवीरयिढ्वम् / अवीरयिध्वम्
अवीरयिष्यध्वम्
अवीरिष्यध्वम् / अवीरयिष्यध्वम्
उत्तम  एकवचनम्
वीरये
वीर्ये
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूव / वीरयांबभूव / वीरयामास
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूवे / वीरयांबभूवे / वीरयामाहे
वीरयिताहे
वीरिताहे / वीरयिताहे
वीरयिष्ये
वीरिष्ये / वीरयिष्ये
वीरयै
वीर्यै
अवीरये
अवीर्ये
वीरयेय
वीर्येय
वीरयिषीय
वीरिषीय / वीरयिषीय
अविवीरे
अवीरिषि / अवीरयिषि
अवीरयिष्ये
अवीरिष्ये / अवीरयिष्ये
उत्तम  द्विवचनम्
वीरयावहे
वीर्यावहे
वीरयाञ्चकृवहे / वीरयांचकृवहे / वीरयाम्बभूविव / वीरयांबभूविव / वीरयामासिव
वीरयाञ्चकृवहे / वीरयांचकृवहे / वीरयाम्बभूविवहे / वीरयांबभूविवहे / वीरयामासिवहे
वीरयितास्वहे
वीरितास्वहे / वीरयितास्वहे
वीरयिष्यावहे
वीरिष्यावहे / वीरयिष्यावहे
वीरयावहै
वीर्यावहै
अवीरयावहि
अवीर्यावहि
वीरयेवहि
वीर्येवहि
वीरयिषीवहि
वीरिषीवहि / वीरयिषीवहि
अविवीरावहि
अवीरिष्वहि / अवीरयिष्वहि
अवीरयिष्यावहि
अवीरिष्यावहि / अवीरयिष्यावहि
उत्तम  बहुवचनम्
वीरयामहे
वीर्यामहे
वीरयाञ्चकृमहे / वीरयांचकृमहे / वीरयाम्बभूविम / वीरयांबभूविम / वीरयामासिम
वीरयाञ्चकृमहे / वीरयांचकृमहे / वीरयाम्बभूविमहे / वीरयांबभूविमहे / वीरयामासिमहे
वीरयितास्महे
वीरितास्महे / वीरयितास्महे
वीरयिष्यामहे
वीरिष्यामहे / वीरयिष्यामहे
वीरयामहै
वीर्यामहै
अवीरयामहि
अवीर्यामहि
वीरयेमहि
वीर्येमहि
वीरयिषीमहि
वीरिषीमहि / वीरयिषीमहि
अविवीरामहि
अवीरिष्महि / अवीरयिष्महि
अवीरयिष्यामहि
अवीरिष्यामहि / अवीरयिष्यामहि
प्रथम पुरुषः  एकवचनम्
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूव / वीरयांबभूव / वीरयामास
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूवे / वीरयांबभूवे / वीरयामाहे
वीरिता / वीरयिता
वीरिष्यते / वीरयिष्यते
वीरिषीष्ट / वीरयिषीष्ट
अवीरिष्यत / अवीरयिष्यत
प्रथमा  द्विवचनम्
वीरयाञ्चक्राते / वीरयांचक्राते / वीरयाम्बभूवतुः / वीरयांबभूवतुः / वीरयामासतुः
वीरयाञ्चक्राते / वीरयांचक्राते / वीरयाम्बभूवाते / वीरयांबभूवाते / वीरयामासाते
वीरितारौ / वीरयितारौ
वीरिष्येते / वीरयिष्येते
वीरिषीयास्ताम् / वीरयिषीयास्ताम्
अवीरिषाताम् / अवीरयिषाताम्
अवीरयिष्येताम्
अवीरिष्येताम् / अवीरयिष्येताम्
प्रथमा  बहुवचनम्
वीरयाञ्चक्रिरे / वीरयांचक्रिरे / वीरयाम्बभूवुः / वीरयांबभूवुः / वीरयामासुः
वीरयाञ्चक्रिरे / वीरयांचक्रिरे / वीरयाम्बभूविरे / वीरयांबभूविरे / वीरयामासिरे
वीरितारः / वीरयितारः
वीरिष्यन्ते / वीरयिष्यन्ते
वीरिषीरन् / वीरयिषीरन्
अवीरिषत / अवीरयिषत
अवीरिष्यन्त / अवीरयिष्यन्त
मध्यम पुरुषः  एकवचनम्
वीरयाञ्चकृषे / वीरयांचकृषे / वीरयाम्बभूविथ / वीरयांबभूविथ / वीरयामासिथ
वीरयाञ्चकृषे / वीरयांचकृषे / वीरयाम्बभूविषे / वीरयांबभूविषे / वीरयामासिषे
वीरितासे / वीरयितासे
वीरिष्यसे / वीरयिष्यसे
वीरिषीष्ठाः / वीरयिषीष्ठाः
अवीरिष्ठाः / अवीरयिष्ठाः
अवीरिष्यथाः / अवीरयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
वीरयाञ्चक्राथे / वीरयांचक्राथे / वीरयाम्बभूवथुः / वीरयांबभूवथुः / वीरयामासथुः
वीरयाञ्चक्राथे / वीरयांचक्राथे / वीरयाम्बभूवाथे / वीरयांबभूवाथे / वीरयामासाथे
वीरितासाथे / वीरयितासाथे
वीरिष्येथे / वीरयिष्येथे
वीरिषीयास्थाम् / वीरयिषीयास्थाम्
अवीरिषाथाम् / अवीरयिषाथाम्
अवीरयिष्येथाम्
अवीरिष्येथाम् / अवीरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
वीरयाञ्चकृढ्वे / वीरयांचकृढ्वे / वीरयाम्बभूव / वीरयांबभूव / वीरयामास
वीरयाञ्चकृढ्वे / वीरयांचकृढ्वे / वीरयाम्बभूविध्वे / वीरयांबभूविध्वे / वीरयाम्बभूविढ्वे / वीरयांबभूविढ्वे / वीरयामासिध्वे
वीरिताध्वे / वीरयिताध्वे
वीरिष्यध्वे / वीरयिष्यध्वे
वीरयिषीढ्वम् / वीरयिषीध्वम्
वीरिषीढ्वम् / वीरिषीध्वम् / वीरयिषीढ्वम् / वीरयिषीध्वम्
अवीरिढ्वम् / अवीरिध्वम् / अवीरयिढ्वम् / अवीरयिध्वम्
अवीरयिष्यध्वम्
अवीरिष्यध्वम् / अवीरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूव / वीरयांबभूव / वीरयामास
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूवे / वीरयांबभूवे / वीरयामाहे
वीरिताहे / वीरयिताहे
वीरिष्ये / वीरयिष्ये
वीरिषीय / वीरयिषीय
अवीरिषि / अवीरयिषि
अवीरिष्ये / अवीरयिष्ये
उत्तम पुरुषः  द्विवचनम्
वीरयाञ्चकृवहे / वीरयांचकृवहे / वीरयाम्बभूविव / वीरयांबभूविव / वीरयामासिव
वीरयाञ्चकृवहे / वीरयांचकृवहे / वीरयाम्बभूविवहे / वीरयांबभूविवहे / वीरयामासिवहे
वीरितास्वहे / वीरयितास्वहे
वीरिष्यावहे / वीरयिष्यावहे
वीरिषीवहि / वीरयिषीवहि
अवीरिष्वहि / अवीरयिष्वहि
अवीरयिष्यावहि
अवीरिष्यावहि / अवीरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
वीरयाञ्चकृमहे / वीरयांचकृमहे / वीरयाम्बभूविम / वीरयांबभूविम / वीरयामासिम
वीरयाञ्चकृमहे / वीरयांचकृमहे / वीरयाम्बभूविमहे / वीरयांबभूविमहे / वीरयामासिमहे
वीरितास्महे / वीरयितास्महे
वीरिष्यामहे / वीरयिष्यामहे
वीरिषीमहि / वीरयिषीमहि
अवीरिष्महि / अवीरयिष्महि
अवीरयिष्यामहि
अवीरिष्यामहि / अवीरयिष्यामहि