वि + स्वर्द् - स्वर्दँ - आस्वादने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
विस्वर्दते
विस्वर्द्यते
विसस्वर्दे
विसस्वर्दे
विस्वर्दिता
विस्वर्दिता
विस्वर्दिष्यते
विस्वर्दिष्यते
विस्वर्दताम्
विस्वर्द्यताम्
व्यस्वर्दत
व्यस्वर्द्यत
विस्वर्देत
विस्वर्द्येत
विस्वर्दिषीष्ट
विस्वर्दिषीष्ट
व्यस्वर्दिष्ट
व्यस्वर्दि
व्यस्वर्दिष्यत
व्यस्वर्दिष्यत
प्रथम  द्विवचनम्
विस्वर्देते
विस्वर्द्येते
विसस्वर्दाते
विसस्वर्दाते
विस्वर्दितारौ
विस्वर्दितारौ
विस्वर्दिष्येते
विस्वर्दिष्येते
विस्वर्देताम्
विस्वर्द्येताम्
व्यस्वर्देताम्
व्यस्वर्द्येताम्
विस्वर्देयाताम्
विस्वर्द्येयाताम्
विस्वर्दिषीयास्ताम्
विस्वर्दिषीयास्ताम्
व्यस्वर्दिषाताम्
व्यस्वर्दिषाताम्
व्यस्वर्दिष्येताम्
व्यस्वर्दिष्येताम्
प्रथम  बहुवचनम्
विस्वर्दन्ते
विस्वर्द्यन्ते
विसस्वर्दिरे
विसस्वर्दिरे
विस्वर्दितारः
विस्वर्दितारः
विस्वर्दिष्यन्ते
विस्वर्दिष्यन्ते
विस्वर्दन्ताम्
विस्वर्द्यन्ताम्
व्यस्वर्दन्त
व्यस्वर्द्यन्त
विस्वर्देरन्
विस्वर्द्येरन्
विस्वर्दिषीरन्
विस्वर्दिषीरन्
व्यस्वर्दिषत
व्यस्वर्दिषत
व्यस्वर्दिष्यन्त
व्यस्वर्दिष्यन्त
मध्यम  एकवचनम्
विस्वर्दसे
विस्वर्द्यसे
विसस्वर्दिषे
विसस्वर्दिषे
विस्वर्दितासे
विस्वर्दितासे
विस्वर्दिष्यसे
विस्वर्दिष्यसे
विस्वर्दस्व
विस्वर्द्यस्व
व्यस्वर्दथाः
व्यस्वर्द्यथाः
विस्वर्देथाः
विस्वर्द्येथाः
विस्वर्दिषीष्ठाः
विस्वर्दिषीष्ठाः
व्यस्वर्दिष्ठाः
व्यस्वर्दिष्ठाः
व्यस्वर्दिष्यथाः
व्यस्वर्दिष्यथाः
मध्यम  द्विवचनम्
विस्वर्देथे
विस्वर्द्येथे
विसस्वर्दाथे
विसस्वर्दाथे
विस्वर्दितासाथे
विस्वर्दितासाथे
विस्वर्दिष्येथे
विस्वर्दिष्येथे
विस्वर्देथाम्
विस्वर्द्येथाम्
व्यस्वर्देथाम्
व्यस्वर्द्येथाम्
विस्वर्देयाथाम्
विस्वर्द्येयाथाम्
विस्वर्दिषीयास्थाम्
विस्वर्दिषीयास्थाम्
व्यस्वर्दिषाथाम्
व्यस्वर्दिषाथाम्
व्यस्वर्दिष्येथाम्
व्यस्वर्दिष्येथाम्
मध्यम  बहुवचनम्
विस्वर्दध्वे
विस्वर्द्यध्वे
विसस्वर्दिध्वे
विसस्वर्दिध्वे
विस्वर्दिताध्वे
विस्वर्दिताध्वे
विस्वर्दिष्यध्वे
विस्वर्दिष्यध्वे
विस्वर्दध्वम्
विस्वर्द्यध्वम्
व्यस्वर्दध्वम्
व्यस्वर्द्यध्वम्
विस्वर्देध्वम्
विस्वर्द्येध्वम्
विस्वर्दिषीध्वम्
विस्वर्दिषीध्वम्
व्यस्वर्दिढ्वम्
व्यस्वर्दिढ्वम्
व्यस्वर्दिष्यध्वम्
व्यस्वर्दिष्यध्वम्
उत्तम  एकवचनम्
विस्वर्दे
विस्वर्द्ये
विसस्वर्दे
विसस्वर्दे
विस्वर्दिताहे
विस्वर्दिताहे
विस्वर्दिष्ये
विस्वर्दिष्ये
विस्वर्दै
विस्वर्द्यै
व्यस्वर्दे
व्यस्वर्द्ये
विस्वर्देय
विस्वर्द्येय
विस्वर्दिषीय
विस्वर्दिषीय
व्यस्वर्दिषि
व्यस्वर्दिषि
व्यस्वर्दिष्ये
व्यस्वर्दिष्ये
उत्तम  द्विवचनम्
विस्वर्दावहे
विस्वर्द्यावहे
विसस्वर्दिवहे
विसस्वर्दिवहे
विस्वर्दितास्वहे
विस्वर्दितास्वहे
विस्वर्दिष्यावहे
विस्वर्दिष्यावहे
विस्वर्दावहै
विस्वर्द्यावहै
व्यस्वर्दावहि
व्यस्वर्द्यावहि
विस्वर्देवहि
विस्वर्द्येवहि
विस्वर्दिषीवहि
विस्वर्दिषीवहि
व्यस्वर्दिष्वहि
व्यस्वर्दिष्वहि
व्यस्वर्दिष्यावहि
व्यस्वर्दिष्यावहि
उत्तम  बहुवचनम्
विस्वर्दामहे
विस्वर्द्यामहे
विसस्वर्दिमहे
विसस्वर्दिमहे
विस्वर्दितास्महे
विस्वर्दितास्महे
विस्वर्दिष्यामहे
विस्वर्दिष्यामहे
विस्वर्दामहै
विस्वर्द्यामहै
व्यस्वर्दामहि
व्यस्वर्द्यामहि
विस्वर्देमहि
विस्वर्द्येमहि
विस्वर्दिषीमहि
विस्वर्दिषीमहि
व्यस्वर्दिष्महि
व्यस्वर्दिष्महि
व्यस्वर्दिष्यामहि
व्यस्वर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
व्यस्वर्दिष्येताम्
व्यस्वर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
व्यस्वर्दिष्येथाम्
व्यस्वर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
व्यस्वर्दिष्यध्वम्
व्यस्वर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
व्यस्वर्दिष्यावहि
व्यस्वर्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
व्यस्वर्दिष्यामहि
व्यस्वर्दिष्यामहि