वि + वख् - वखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
विवखति
विवख्यते
विववाख
विववखे
विवखिता
विवखिता
विवखिष्यति
विवखिष्यते
विवखतात् / विवखताद् / विवखतु
विवख्यताम्
व्यवखत् / व्यवखद्
व्यवख्यत
विवखेत् / विवखेद्
विवख्येत
विवख्यात् / विवख्याद्
विवखिषीष्ट
व्यवाखीत् / व्यवाखीद् / व्यवखीत् / व्यवखीद्
व्यवाखि
व्यवखिष्यत् / व्यवखिष्यद्
व्यवखिष्यत
प्रथम  द्विवचनम्
विवखतः
विवख्येते
विववखतुः
विववखाते
विवखितारौ
विवखितारौ
विवखिष्यतः
विवखिष्येते
विवखताम्
विवख्येताम्
व्यवखताम्
व्यवख्येताम्
विवखेताम्
विवख्येयाताम्
विवख्यास्ताम्
विवखिषीयास्ताम्
व्यवाखिष्टाम् / व्यवखिष्टाम्
व्यवखिषाताम्
व्यवखिष्यताम्
व्यवखिष्येताम्
प्रथम  बहुवचनम्
विवखन्ति
विवख्यन्ते
विववखुः
विववखिरे
विवखितारः
विवखितारः
विवखिष्यन्ति
विवखिष्यन्ते
विवखन्तु
विवख्यन्ताम्
व्यवखन्
व्यवख्यन्त
विवखेयुः
विवख्येरन्
विवख्यासुः
विवखिषीरन्
व्यवाखिषुः / व्यवखिषुः
व्यवखिषत
व्यवखिष्यन्
व्यवखिष्यन्त
मध्यम  एकवचनम्
विवखसि
विवख्यसे
विववखिथ
विववखिषे
विवखितासि
विवखितासे
विवखिष्यसि
विवखिष्यसे
विवखतात् / विवखताद् / विवख
विवख्यस्व
व्यवखः
व्यवख्यथाः
विवखेः
विवख्येथाः
विवख्याः
विवखिषीष्ठाः
व्यवाखीः / व्यवखीः
व्यवखिष्ठाः
व्यवखिष्यः
व्यवखिष्यथाः
मध्यम  द्विवचनम्
विवखथः
विवख्येथे
विववखथुः
विववखाथे
विवखितास्थः
विवखितासाथे
विवखिष्यथः
विवखिष्येथे
विवखतम्
विवख्येथाम्
व्यवखतम्
व्यवख्येथाम्
विवखेतम्
विवख्येयाथाम्
विवख्यास्तम्
विवखिषीयास्थाम्
व्यवाखिष्टम् / व्यवखिष्टम्
व्यवखिषाथाम्
व्यवखिष्यतम्
व्यवखिष्येथाम्
मध्यम  बहुवचनम्
विवखथ
विवख्यध्वे
विववख
विववखिध्वे
विवखितास्थ
विवखिताध्वे
विवखिष्यथ
विवखिष्यध्वे
विवखत
विवख्यध्वम्
व्यवखत
व्यवख्यध्वम्
विवखेत
विवख्येध्वम्
विवख्यास्त
विवखिषीध्वम्
व्यवाखिष्ट / व्यवखिष्ट
व्यवखिढ्वम्
व्यवखिष्यत
व्यवखिष्यध्वम्
उत्तम  एकवचनम्
विवखामि
विवख्ये
विववख / विववाख
विववखे
विवखितास्मि
विवखिताहे
विवखिष्यामि
विवखिष्ये
विवखानि
विवख्यै
व्यवखम्
व्यवख्ये
विवखेयम्
विवख्येय
विवख्यासम्
विवखिषीय
व्यवाखिषम् / व्यवखिषम्
व्यवखिषि
व्यवखिष्यम्
व्यवखिष्ये
उत्तम  द्विवचनम्
विवखावः
विवख्यावहे
विववखिव
विववखिवहे
विवखितास्वः
विवखितास्वहे
विवखिष्यावः
विवखिष्यावहे
विवखाव
विवख्यावहै
व्यवखाव
व्यवख्यावहि
विवखेव
विवख्येवहि
विवख्यास्व
विवखिषीवहि
व्यवाखिष्व / व्यवखिष्व
व्यवखिष्वहि
व्यवखिष्याव
व्यवखिष्यावहि
उत्तम  बहुवचनम्
विवखामः
विवख्यामहे
विववखिम
विववखिमहे
विवखितास्मः
विवखितास्महे
विवखिष्यामः
विवखिष्यामहे
विवखाम
विवख्यामहै
व्यवखाम
व्यवख्यामहि
विवखेम
विवख्येमहि
विवख्यास्म
विवखिषीमहि
व्यवाखिष्म / व्यवखिष्म
व्यवखिष्महि
व्यवखिष्याम
व्यवखिष्यामहि
प्रथम पुरुषः  एकवचनम्
विवखतात् / विवखताद् / विवखतु
व्यवखत् / व्यवखद्
विवख्यात् / विवख्याद्
व्यवाखीत् / व्यवाखीद् / व्यवखीत् / व्यवखीद्
व्यवखिष्यत् / व्यवखिष्यद्
प्रथमा  द्विवचनम्
व्यवाखिष्टाम् / व्यवखिष्टाम्
प्रथमा  बहुवचनम्
व्यवाखिषुः / व्यवखिषुः
मध्यम पुरुषः  एकवचनम्
विवखतात् / विवखताद् / विवख
व्यवाखीः / व्यवखीः
मध्यम पुरुषः  द्विवचनम्
व्यवाखिष्टम् / व्यवखिष्टम्
मध्यम पुरुषः  बहुवचनम्
व्यवाखिष्ट / व्यवखिष्ट
उत्तम पुरुषः  एकवचनम्
व्यवाखिषम् / व्यवखिषम्
उत्तम पुरुषः  द्विवचनम्
व्यवाखिष्व / व्यवखिष्व
उत्तम पुरुषः  बहुवचनम्
व्यवाखिष्म / व्यवखिष्म