वि + लिङ्ग् - लिगिँ - गत्यर्थाः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
विलिङ्गति
विलिङ्ग्यते
विलिलिङ्ग
विलिलिङ्गे
विलिङ्गिता
विलिङ्गिता
विलिङ्गिष्यति
विलिङ्गिष्यते
विलिङ्गतात् / विलिङ्गताद् / विलिङ्गतु
विलिङ्ग्यताम्
व्यलिङ्गत् / व्यलिङ्गद्
व्यलिङ्ग्यत
विलिङ्गेत् / विलिङ्गेद्
विलिङ्ग्येत
विलिङ्ग्यात् / विलिङ्ग्याद्
विलिङ्गिषीष्ट
व्यलिङ्गीत् / व्यलिङ्गीद्
व्यलिङ्गि
व्यलिङ्गिष्यत् / व्यलिङ्गिष्यद्
व्यलिङ्गिष्यत
प्रथम  द्विवचनम्
विलिङ्गतः
विलिङ्ग्येते
विलिलिङ्गतुः
विलिलिङ्गाते
विलिङ्गितारौ
विलिङ्गितारौ
विलिङ्गिष्यतः
विलिङ्गिष्येते
विलिङ्गताम्
विलिङ्ग्येताम्
व्यलिङ्गताम्
व्यलिङ्ग्येताम्
विलिङ्गेताम्
विलिङ्ग्येयाताम्
विलिङ्ग्यास्ताम्
विलिङ्गिषीयास्ताम्
व्यलिङ्गिष्टाम्
व्यलिङ्गिषाताम्
व्यलिङ्गिष्यताम्
व्यलिङ्गिष्येताम्
प्रथम  बहुवचनम्
विलिङ्गन्ति
विलिङ्ग्यन्ते
विलिलिङ्गुः
विलिलिङ्गिरे
विलिङ्गितारः
विलिङ्गितारः
विलिङ्गिष्यन्ति
विलिङ्गिष्यन्ते
विलिङ्गन्तु
विलिङ्ग्यन्ताम्
व्यलिङ्गन्
व्यलिङ्ग्यन्त
विलिङ्गेयुः
विलिङ्ग्येरन्
विलिङ्ग्यासुः
विलिङ्गिषीरन्
व्यलिङ्गिषुः
व्यलिङ्गिषत
व्यलिङ्गिष्यन्
व्यलिङ्गिष्यन्त
मध्यम  एकवचनम्
विलिङ्गसि
विलिङ्ग्यसे
विलिलिङ्गिथ
विलिलिङ्गिषे
विलिङ्गितासि
विलिङ्गितासे
विलिङ्गिष्यसि
विलिङ्गिष्यसे
विलिङ्गतात् / विलिङ्गताद् / विलिङ्ग
विलिङ्ग्यस्व
व्यलिङ्गः
व्यलिङ्ग्यथाः
विलिङ्गेः
विलिङ्ग्येथाः
विलिङ्ग्याः
विलिङ्गिषीष्ठाः
व्यलिङ्गीः
व्यलिङ्गिष्ठाः
व्यलिङ्गिष्यः
व्यलिङ्गिष्यथाः
मध्यम  द्विवचनम्
विलिङ्गथः
विलिङ्ग्येथे
विलिलिङ्गथुः
विलिलिङ्गाथे
विलिङ्गितास्थः
विलिङ्गितासाथे
विलिङ्गिष्यथः
विलिङ्गिष्येथे
विलिङ्गतम्
विलिङ्ग्येथाम्
व्यलिङ्गतम्
व्यलिङ्ग्येथाम्
विलिङ्गेतम्
विलिङ्ग्येयाथाम्
विलिङ्ग्यास्तम्
विलिङ्गिषीयास्थाम्
व्यलिङ्गिष्टम्
व्यलिङ्गिषाथाम्
व्यलिङ्गिष्यतम्
व्यलिङ्गिष्येथाम्
मध्यम  बहुवचनम्
विलिङ्गथ
विलिङ्ग्यध्वे
विलिलिङ्ग
विलिलिङ्गिध्वे
विलिङ्गितास्थ
विलिङ्गिताध्वे
विलिङ्गिष्यथ
विलिङ्गिष्यध्वे
विलिङ्गत
विलिङ्ग्यध्वम्
व्यलिङ्गत
व्यलिङ्ग्यध्वम्
विलिङ्गेत
विलिङ्ग्येध्वम्
विलिङ्ग्यास्त
विलिङ्गिषीध्वम्
व्यलिङ्गिष्ट
व्यलिङ्गिढ्वम्
व्यलिङ्गिष्यत
व्यलिङ्गिष्यध्वम्
उत्तम  एकवचनम्
विलिङ्गामि
विलिङ्ग्ये
विलिलिङ्ग
विलिलिङ्गे
विलिङ्गितास्मि
विलिङ्गिताहे
विलिङ्गिष्यामि
विलिङ्गिष्ये
विलिङ्गानि
विलिङ्ग्यै
व्यलिङ्गम्
व्यलिङ्ग्ये
विलिङ्गेयम्
विलिङ्ग्येय
विलिङ्ग्यासम्
विलिङ्गिषीय
व्यलिङ्गिषम्
व्यलिङ्गिषि
व्यलिङ्गिष्यम्
व्यलिङ्गिष्ये
उत्तम  द्विवचनम्
विलिङ्गावः
विलिङ्ग्यावहे
विलिलिङ्गिव
विलिलिङ्गिवहे
विलिङ्गितास्वः
विलिङ्गितास्वहे
विलिङ्गिष्यावः
विलिङ्गिष्यावहे
विलिङ्गाव
विलिङ्ग्यावहै
व्यलिङ्गाव
व्यलिङ्ग्यावहि
विलिङ्गेव
विलिङ्ग्येवहि
विलिङ्ग्यास्व
विलिङ्गिषीवहि
व्यलिङ्गिष्व
व्यलिङ्गिष्वहि
व्यलिङ्गिष्याव
व्यलिङ्गिष्यावहि
उत्तम  बहुवचनम्
विलिङ्गामः
विलिङ्ग्यामहे
विलिलिङ्गिम
विलिलिङ्गिमहे
विलिङ्गितास्मः
विलिङ्गितास्महे
विलिङ्गिष्यामः
विलिङ्गिष्यामहे
विलिङ्गाम
विलिङ्ग्यामहै
व्यलिङ्गाम
व्यलिङ्ग्यामहि
विलिङ्गेम
विलिङ्ग्येमहि
विलिङ्ग्यास्म
विलिङ्गिषीमहि
व्यलिङ्गिष्म
व्यलिङ्गिष्महि
व्यलिङ्गिष्याम
व्यलिङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
विलिङ्गतात् / विलिङ्गताद् / विलिङ्गतु
व्यलिङ्गत् / व्यलिङ्गद्
विलिङ्गेत् / विलिङ्गेद्
विलिङ्ग्यात् / विलिङ्ग्याद्
व्यलिङ्गीत् / व्यलिङ्गीद्
व्यलिङ्गिष्यत् / व्यलिङ्गिष्यद्
प्रथमा  द्विवचनम्
व्यलिङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
विलिङ्गतात् / विलिङ्गताद् / विलिङ्ग
मध्यम पुरुषः  द्विवचनम्
व्यलिङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
व्यलिङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्