वि + रङ्घ् - रघिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
विरङ्घते
विरङ्घ्यते
विररङ्घे
विररङ्घे
विरङ्घिता
विरङ्घिता
विरङ्घिष्यते
विरङ्घिष्यते
विरङ्घताम्
विरङ्घ्यताम्
व्यरङ्घत
व्यरङ्घ्यत
विरङ्घेत
विरङ्घ्येत
विरङ्घिषीष्ट
विरङ्घिषीष्ट
व्यरङ्घिष्ट
व्यरङ्घि
व्यरङ्घिष्यत
व्यरङ्घिष्यत
प्रथम  द्विवचनम्
विरङ्घेते
विरङ्घ्येते
विररङ्घाते
विररङ्घाते
विरङ्घितारौ
विरङ्घितारौ
विरङ्घिष्येते
विरङ्घिष्येते
विरङ्घेताम्
विरङ्घ्येताम्
व्यरङ्घेताम्
व्यरङ्घ्येताम्
विरङ्घेयाताम्
विरङ्घ्येयाताम्
विरङ्घिषीयास्ताम्
विरङ्घिषीयास्ताम्
व्यरङ्घिषाताम्
व्यरङ्घिषाताम्
व्यरङ्घिष्येताम्
व्यरङ्घिष्येताम्
प्रथम  बहुवचनम्
विरङ्घन्ते
विरङ्घ्यन्ते
विररङ्घिरे
विररङ्घिरे
विरङ्घितारः
विरङ्घितारः
विरङ्घिष्यन्ते
विरङ्घिष्यन्ते
विरङ्घन्ताम्
विरङ्घ्यन्ताम्
व्यरङ्घन्त
व्यरङ्घ्यन्त
विरङ्घेरन्
विरङ्घ्येरन्
विरङ्घिषीरन्
विरङ्घिषीरन्
व्यरङ्घिषत
व्यरङ्घिषत
व्यरङ्घिष्यन्त
व्यरङ्घिष्यन्त
मध्यम  एकवचनम्
विरङ्घसे
विरङ्घ्यसे
विररङ्घिषे
विररङ्घिषे
विरङ्घितासे
विरङ्घितासे
विरङ्घिष्यसे
विरङ्घिष्यसे
विरङ्घस्व
विरङ्घ्यस्व
व्यरङ्घथाः
व्यरङ्घ्यथाः
विरङ्घेथाः
विरङ्घ्येथाः
विरङ्घिषीष्ठाः
विरङ्घिषीष्ठाः
व्यरङ्घिष्ठाः
व्यरङ्घिष्ठाः
व्यरङ्घिष्यथाः
व्यरङ्घिष्यथाः
मध्यम  द्विवचनम्
विरङ्घेथे
विरङ्घ्येथे
विररङ्घाथे
विररङ्घाथे
विरङ्घितासाथे
विरङ्घितासाथे
विरङ्घिष्येथे
विरङ्घिष्येथे
विरङ्घेथाम्
विरङ्घ्येथाम्
व्यरङ्घेथाम्
व्यरङ्घ्येथाम्
विरङ्घेयाथाम्
विरङ्घ्येयाथाम्
विरङ्घिषीयास्थाम्
विरङ्घिषीयास्थाम्
व्यरङ्घिषाथाम्
व्यरङ्घिषाथाम्
व्यरङ्घिष्येथाम्
व्यरङ्घिष्येथाम्
मध्यम  बहुवचनम्
विरङ्घध्वे
विरङ्घ्यध्वे
विररङ्घिध्वे
विररङ्घिध्वे
विरङ्घिताध्वे
विरङ्घिताध्वे
विरङ्घिष्यध्वे
विरङ्घिष्यध्वे
विरङ्घध्वम्
विरङ्घ्यध्वम्
व्यरङ्घध्वम्
व्यरङ्घ्यध्वम्
विरङ्घेध्वम्
विरङ्घ्येध्वम्
विरङ्घिषीध्वम्
विरङ्घिषीध्वम्
व्यरङ्घिढ्वम्
व्यरङ्घिढ्वम्
व्यरङ्घिष्यध्वम्
व्यरङ्घिष्यध्वम्
उत्तम  एकवचनम्
विरङ्घे
विरङ्घ्ये
विररङ्घे
विररङ्घे
विरङ्घिताहे
विरङ्घिताहे
विरङ्घिष्ये
विरङ्घिष्ये
विरङ्घै
विरङ्घ्यै
व्यरङ्घे
व्यरङ्घ्ये
विरङ्घेय
विरङ्घ्येय
विरङ्घिषीय
विरङ्घिषीय
व्यरङ्घिषि
व्यरङ्घिषि
व्यरङ्घिष्ये
व्यरङ्घिष्ये
उत्तम  द्विवचनम्
विरङ्घावहे
विरङ्घ्यावहे
विररङ्घिवहे
विररङ्घिवहे
विरङ्घितास्वहे
विरङ्घितास्वहे
विरङ्घिष्यावहे
विरङ्घिष्यावहे
विरङ्घावहै
विरङ्घ्यावहै
व्यरङ्घावहि
व्यरङ्घ्यावहि
विरङ्घेवहि
विरङ्घ्येवहि
विरङ्घिषीवहि
विरङ्घिषीवहि
व्यरङ्घिष्वहि
व्यरङ्घिष्वहि
व्यरङ्घिष्यावहि
व्यरङ्घिष्यावहि
उत्तम  बहुवचनम्
विरङ्घामहे
विरङ्घ्यामहे
विररङ्घिमहे
विररङ्घिमहे
विरङ्घितास्महे
विरङ्घितास्महे
विरङ्घिष्यामहे
विरङ्घिष्यामहे
विरङ्घामहै
विरङ्घ्यामहै
व्यरङ्घामहि
व्यरङ्घ्यामहि
विरङ्घेमहि
विरङ्घ्येमहि
विरङ्घिषीमहि
विरङ्घिषीमहि
व्यरङ्घिष्महि
व्यरङ्घिष्महि
व्यरङ्घिष्यामहि
व्यरङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
व्यरङ्घिष्येताम्
व्यरङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
व्यरङ्घिष्येथाम्
व्यरङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
व्यरङ्घिष्यध्वम्
व्यरङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्