वि + ध्राघ् - ध्राघृँ - सामर्थ्ये इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
विध्राघते
विध्राघ्यते
विदध्राघे
विदध्राघे
विध्राघिता
विध्राघिता
विध्राघिष्यते
विध्राघिष्यते
विध्राघताम्
विध्राघ्यताम्
व्यध्राघत
व्यध्राघ्यत
विध्राघेत
विध्राघ्येत
विध्राघिषीष्ट
विध्राघिषीष्ट
व्यध्राघिष्ट
व्यध्राघि
व्यध्राघिष्यत
व्यध्राघिष्यत
प्रथम  द्विवचनम्
विध्राघेते
विध्राघ्येते
विदध्राघाते
विदध्राघाते
विध्राघितारौ
विध्राघितारौ
विध्राघिष्येते
विध्राघिष्येते
विध्राघेताम्
विध्राघ्येताम्
व्यध्राघेताम्
व्यध्राघ्येताम्
विध्राघेयाताम्
विध्राघ्येयाताम्
विध्राघिषीयास्ताम्
विध्राघिषीयास्ताम्
व्यध्राघिषाताम्
व्यध्राघिषाताम्
व्यध्राघिष्येताम्
व्यध्राघिष्येताम्
प्रथम  बहुवचनम्
विध्राघन्ते
विध्राघ्यन्ते
विदध्राघिरे
विदध्राघिरे
विध्राघितारः
विध्राघितारः
विध्राघिष्यन्ते
विध्राघिष्यन्ते
विध्राघन्ताम्
विध्राघ्यन्ताम्
व्यध्राघन्त
व्यध्राघ्यन्त
विध्राघेरन्
विध्राघ्येरन्
विध्राघिषीरन्
विध्राघिषीरन्
व्यध्राघिषत
व्यध्राघिषत
व्यध्राघिष्यन्त
व्यध्राघिष्यन्त
मध्यम  एकवचनम्
विध्राघसे
विध्राघ्यसे
विदध्राघिषे
विदध्राघिषे
विध्राघितासे
विध्राघितासे
विध्राघिष्यसे
विध्राघिष्यसे
विध्राघस्व
विध्राघ्यस्व
व्यध्राघथाः
व्यध्राघ्यथाः
विध्राघेथाः
विध्राघ्येथाः
विध्राघिषीष्ठाः
विध्राघिषीष्ठाः
व्यध्राघिष्ठाः
व्यध्राघिष्ठाः
व्यध्राघिष्यथाः
व्यध्राघिष्यथाः
मध्यम  द्विवचनम्
विध्राघेथे
विध्राघ्येथे
विदध्राघाथे
विदध्राघाथे
विध्राघितासाथे
विध्राघितासाथे
विध्राघिष्येथे
विध्राघिष्येथे
विध्राघेथाम्
विध्राघ्येथाम्
व्यध्राघेथाम्
व्यध्राघ्येथाम्
विध्राघेयाथाम्
विध्राघ्येयाथाम्
विध्राघिषीयास्थाम्
विध्राघिषीयास्थाम्
व्यध्राघिषाथाम्
व्यध्राघिषाथाम्
व्यध्राघिष्येथाम्
व्यध्राघिष्येथाम्
मध्यम  बहुवचनम्
विध्राघध्वे
विध्राघ्यध्वे
विदध्राघिध्वे
विदध्राघिध्वे
विध्राघिताध्वे
विध्राघिताध्वे
विध्राघिष्यध्वे
विध्राघिष्यध्वे
विध्राघध्वम्
विध्राघ्यध्वम्
व्यध्राघध्वम्
व्यध्राघ्यध्वम्
विध्राघेध्वम्
विध्राघ्येध्वम्
विध्राघिषीध्वम्
विध्राघिषीध्वम्
व्यध्राघिढ्वम्
व्यध्राघिढ्वम्
व्यध्राघिष्यध्वम्
व्यध्राघिष्यध्वम्
उत्तम  एकवचनम्
विध्राघे
विध्राघ्ये
विदध्राघे
विदध्राघे
विध्राघिताहे
विध्राघिताहे
विध्राघिष्ये
विध्राघिष्ये
विध्राघै
विध्राघ्यै
व्यध्राघे
व्यध्राघ्ये
विध्राघेय
विध्राघ्येय
विध्राघिषीय
विध्राघिषीय
व्यध्राघिषि
व्यध्राघिषि
व्यध्राघिष्ये
व्यध्राघिष्ये
उत्तम  द्विवचनम्
विध्राघावहे
विध्राघ्यावहे
विदध्राघिवहे
विदध्राघिवहे
विध्राघितास्वहे
विध्राघितास्वहे
विध्राघिष्यावहे
विध्राघिष्यावहे
विध्राघावहै
विध्राघ्यावहै
व्यध्राघावहि
व्यध्राघ्यावहि
विध्राघेवहि
विध्राघ्येवहि
विध्राघिषीवहि
विध्राघिषीवहि
व्यध्राघिष्वहि
व्यध्राघिष्वहि
व्यध्राघिष्यावहि
व्यध्राघिष्यावहि
उत्तम  बहुवचनम्
विध्राघामहे
विध्राघ्यामहे
विदध्राघिमहे
विदध्राघिमहे
विध्राघितास्महे
विध्राघितास्महे
विध्राघिष्यामहे
विध्राघिष्यामहे
विध्राघामहै
विध्राघ्यामहै
व्यध्राघामहि
व्यध्राघ्यामहि
विध्राघेमहि
विध्राघ्येमहि
विध्राघिषीमहि
विध्राघिषीमहि
व्यध्राघिष्महि
व्यध्राघिष्महि
व्यध्राघिष्यामहि
व्यध्राघिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
व्यध्राघिष्येताम्
व्यध्राघिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
व्यध्राघिष्येथाम्
व्यध्राघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
व्यध्राघिष्यध्वम्
व्यध्राघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्