वि + दुह् - दुहँ - प्रपूरणे अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
विदोग्धि
विदुग्धे
विदुह्यते
विदुदोह
विदुदुहे
विदुदुहे
विदोग्धा
विदोग्धा
विदोग्धा
विधोक्ष्यति
विधोक्ष्यते
विधोक्ष्यते
विदुग्धात् / विदुग्धाद् / विदोग्धु
विदुग्धाम्
विदुह्यताम्
व्यधोक् / व्यधोग्
व्यदुग्ध
व्यदुह्यत
विदुह्यात् / विदुह्याद्
विदुहीत
विदुह्येत
विदुह्यात् / विदुह्याद्
विधुक्षीष्ट
विधुक्षीष्ट
व्यधुक्षत् / व्यधुक्षद्
व्यदुग्ध / व्यधुक्षत
व्यदोहि
व्यधोक्ष्यत् / व्यधोक्ष्यद्
व्यधोक्ष्यत
व्यधोक्ष्यत
प्रथम  द्विवचनम्
विदुग्धः
विदुहाते
विदुह्येते
विदुदुहतुः
विदुदुहाते
विदुदुहाते
विदोग्धारौ
विदोग्धारौ
विदोग्धारौ
विधोक्ष्यतः
विधोक्ष्येते
विधोक्ष्येते
विदुग्धाम्
विदुहाताम्
विदुह्येताम्
व्यदुग्धाम्
व्यदुहाताम्
व्यदुह्येताम्
विदुह्याताम्
विदुहीयाताम्
विदुह्येयाताम्
विदुह्यास्ताम्
विधुक्षीयास्ताम्
विधुक्षीयास्ताम्
व्यधुक्षताम्
व्यधुक्षाताम्
व्यधुक्षाताम्
व्यधोक्ष्यताम्
व्यधोक्ष्येताम्
व्यधोक्ष्येताम्
प्रथम  बहुवचनम्
विदुहन्ति
विदुहते
विदुह्यन्ते
विदुदुहुः
विदुदुहिरे
विदुदुहिरे
विदोग्धारः
विदोग्धारः
विदोग्धारः
विधोक्ष्यन्ति
विधोक्ष्यन्ते
विधोक्ष्यन्ते
विदुहन्तु
विदुहताम्
विदुह्यन्ताम्
व्यदुहन्
व्यदुहत
व्यदुह्यन्त
विदुह्युः
विदुहीरन्
विदुह्येरन्
विदुह्यासुः
विधुक्षीरन्
विधुक्षीरन्
व्यधुक्षन्
व्यधुक्षन्त
व्यधुक्षन्त
व्यधोक्ष्यन्
व्यधोक्ष्यन्त
व्यधोक्ष्यन्त
मध्यम  एकवचनम्
विधोक्षि
विधुक्षे
विदुह्यसे
विदुदोहिथ
विदुदुहिषे
विदुदुहिषे
विदोग्धासि
विदोग्धासे
विदोग्धासे
विधोक्ष्यसि
विधोक्ष्यसे
विधोक्ष्यसे
विदुग्धात् / विदुग्धाद् / विदुग्धि
विधुक्ष्व
विदुह्यस्व
व्यधोक् / व्यधोग्
व्यदुग्धाः
व्यदुह्यथाः
विदुह्याः
विदुहीथाः
विदुह्येथाः
विदुह्याः
विधुक्षीष्ठाः
विधुक्षीष्ठाः
व्यधुक्षः
व्यदुग्धाः / व्यधुक्षथाः
व्यदुग्धाः / व्यधुक्षथाः
व्यधोक्ष्यः
व्यधोक्ष्यथाः
व्यधोक्ष्यथाः
मध्यम  द्विवचनम्
विदुग्धः
विदुहाथे
विदुह्येथे
विदुदुहथुः
विदुदुहाथे
विदुदुहाथे
विदोग्धास्थः
विदोग्धासाथे
विदोग्धासाथे
विधोक्ष्यथः
विधोक्ष्येथे
विधोक्ष्येथे
विदुग्धम्
विदुहाथाम्
विदुह्येथाम्
व्यदुग्धम्
व्यदुहाथाम्
व्यदुह्येथाम्
विदुह्यातम्
विदुहीयाथाम्
विदुह्येयाथाम्
विदुह्यास्तम्
विधुक्षीयास्थाम्
विधुक्षीयास्थाम्
व्यधुक्षतम्
व्यधुक्षाथाम्
व्यधुक्षाथाम्
व्यधोक्ष्यतम्
व्यधोक्ष्येथाम्
व्यधोक्ष्येथाम्
मध्यम  बहुवचनम्
विदुग्ध
विधुग्ध्वे
विदुह्यध्वे
विदुदुह
विदुदुहिढ्वे / विदुदुहिध्वे
विदुदुहिढ्वे / विदुदुहिध्वे
विदोग्धास्थ
विदोग्धाध्वे
विदोग्धाध्वे
विधोक्ष्यथ
विधोक्ष्यध्वे
विधोक्ष्यध्वे
विदुग्ध
विधुग्ध्वम्
विदुह्यध्वम्
व्यदुग्ध
व्यधुग्ध्वम्
व्यदुह्यध्वम्
विदुह्यात
विदुहीध्वम्
विदुह्येध्वम्
विदुह्यास्त
विधुक्षीध्वम्
विधुक्षीध्वम्
व्यधुक्षत
व्यधुग्ध्वम् / व्यधुक्षध्वम्
व्यधुग्ध्वम् / व्यधुक्षध्वम्
व्यधोक्ष्यत
व्यधोक्ष्यध्वम्
व्यधोक्ष्यध्वम्
उत्तम  एकवचनम्
विदोह्मि
विदुहे
विदुह्ये
विदुदोह
विदुदुहे
विदुदुहे
विदोग्धास्मि
विदोग्धाहे
विदोग्धाहे
विधोक्ष्यामि
विधोक्ष्ये
विधोक्ष्ये
विदोहानि
विदोहै
विदुह्यै
व्यदोहम्
व्यदुहि
व्यदुह्ये
विदुह्याम्
विदुहीय
विदुह्येय
विदुह्यासम्
विधुक्षीय
विधुक्षीय
व्यधुक्षम्
व्यधुक्षि
व्यधुक्षि
व्यधोक्ष्यम्
व्यधोक्ष्ये
व्यधोक्ष्ये
उत्तम  द्विवचनम्
विदुह्वः
विदुह्वहे
विदुह्यावहे
विदुदुहिव
विदुदुहिवहे
विदुदुहिवहे
विदोग्धास्वः
विदोग्धास्वहे
विदोग्धास्वहे
विधोक्ष्यावः
विधोक्ष्यावहे
विधोक्ष्यावहे
विदोहाव
विदोहावहै
विदुह्यावहै
व्यदुह्व
व्यदुह्वहि
व्यदुह्यावहि
विदुह्याव
विदुहीवहि
विदुह्येवहि
विदुह्यास्व
विधुक्षीवहि
विधुक्षीवहि
व्यधुक्षाव
व्यदुह्वहि / व्यधुक्षावहि
व्यदुह्वहि / व्यधुक्षावहि
व्यधोक्ष्याव
व्यधोक्ष्यावहि
व्यधोक्ष्यावहि
उत्तम  बहुवचनम्
विदुह्मः
विदुह्महे
विदुह्यामहे
विदुदुहिम
विदुदुहिमहे
विदुदुहिमहे
विदोग्धास्मः
विदोग्धास्महे
विदोग्धास्महे
विधोक्ष्यामः
विधोक्ष्यामहे
विधोक्ष्यामहे
विदोहाम
विदोहामहै
विदुह्यामहै
व्यदुह्म
व्यदुह्महि
व्यदुह्यामहि
विदुह्याम
विदुहीमहि
विदुह्येमहि
विदुह्यास्म
विधुक्षीमहि
विधुक्षीमहि
व्यधुक्षाम
व्यधुक्षामहि
व्यधुक्षामहि
व्यधोक्ष्याम
व्यधोक्ष्यामहि
व्यधोक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
विदुग्धात् / विदुग्धाद् / विदोग्धु
व्यधोक् / व्यधोग्
विदुह्यात् / विदुह्याद्
विदुह्यात् / विदुह्याद्
व्यधुक्षत् / व्यधुक्षद्
व्यदुग्ध / व्यधुक्षत
व्यधोक्ष्यत् / व्यधोक्ष्यद्
प्रथमा  द्विवचनम्
व्यधोक्ष्येताम्
व्यधोक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
विदुग्धात् / विदुग्धाद् / विदुग्धि
व्यधोक् / व्यधोग्
व्यदुग्धाः / व्यधुक्षथाः
व्यदुग्धाः / व्यधुक्षथाः
मध्यम पुरुषः  द्विवचनम्
व्यधोक्ष्येथाम्
व्यधोक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
विदुदुहिढ्वे / विदुदुहिध्वे
विदुदुहिढ्वे / विदुदुहिध्वे
व्यधुग्ध्वम् / व्यधुक्षध्वम्
व्यधुग्ध्वम् / व्यधुक्षध्वम्
व्यधोक्ष्यध्वम्
व्यधोक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
व्यदुह्वहि / व्यधुक्षावहि
व्यदुह्वहि / व्यधुक्षावहि
उत्तम पुरुषः  बहुवचनम्