वि + त्रिङ्ख् - त्रिखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
वित्रिङ्खति
वित्रिङ्ख्यते
वितित्रिङ्ख
वितित्रिङ्खे
वित्रिङ्खिता
वित्रिङ्खिता
वित्रिङ्खिष्यति
वित्रिङ्खिष्यते
वित्रिङ्खतात् / वित्रिङ्खताद् / वित्रिङ्खतु
वित्रिङ्ख्यताम्
व्यत्रिङ्खत् / व्यत्रिङ्खद्
व्यत्रिङ्ख्यत
वित्रिङ्खेत् / वित्रिङ्खेद्
वित्रिङ्ख्येत
वित्रिङ्ख्यात् / वित्रिङ्ख्याद्
वित्रिङ्खिषीष्ट
व्यत्रिङ्खीत् / व्यत्रिङ्खीद्
व्यत्रिङ्खि
व्यत्रिङ्खिष्यत् / व्यत्रिङ्खिष्यद्
व्यत्रिङ्खिष्यत
प्रथम  द्विवचनम्
वित्रिङ्खतः
वित्रिङ्ख्येते
वितित्रिङ्खतुः
वितित्रिङ्खाते
वित्रिङ्खितारौ
वित्रिङ्खितारौ
वित्रिङ्खिष्यतः
वित्रिङ्खिष्येते
वित्रिङ्खताम्
वित्रिङ्ख्येताम्
व्यत्रिङ्खताम्
व्यत्रिङ्ख्येताम्
वित्रिङ्खेताम्
वित्रिङ्ख्येयाताम्
वित्रिङ्ख्यास्ताम्
वित्रिङ्खिषीयास्ताम्
व्यत्रिङ्खिष्टाम्
व्यत्रिङ्खिषाताम्
व्यत्रिङ्खिष्यताम्
व्यत्रिङ्खिष्येताम्
प्रथम  बहुवचनम्
वित्रिङ्खन्ति
वित्रिङ्ख्यन्ते
वितित्रिङ्खुः
वितित्रिङ्खिरे
वित्रिङ्खितारः
वित्रिङ्खितारः
वित्रिङ्खिष्यन्ति
वित्रिङ्खिष्यन्ते
वित्रिङ्खन्तु
वित्रिङ्ख्यन्ताम्
व्यत्रिङ्खन्
व्यत्रिङ्ख्यन्त
वित्रिङ्खेयुः
वित्रिङ्ख्येरन्
वित्रिङ्ख्यासुः
वित्रिङ्खिषीरन्
व्यत्रिङ्खिषुः
व्यत्रिङ्खिषत
व्यत्रिङ्खिष्यन्
व्यत्रिङ्खिष्यन्त
मध्यम  एकवचनम्
वित्रिङ्खसि
वित्रिङ्ख्यसे
वितित्रिङ्खिथ
वितित्रिङ्खिषे
वित्रिङ्खितासि
वित्रिङ्खितासे
वित्रिङ्खिष्यसि
वित्रिङ्खिष्यसे
वित्रिङ्खतात् / वित्रिङ्खताद् / वित्रिङ्ख
वित्रिङ्ख्यस्व
व्यत्रिङ्खः
व्यत्रिङ्ख्यथाः
वित्रिङ्खेः
वित्रिङ्ख्येथाः
वित्रिङ्ख्याः
वित्रिङ्खिषीष्ठाः
व्यत्रिङ्खीः
व्यत्रिङ्खिष्ठाः
व्यत्रिङ्खिष्यः
व्यत्रिङ्खिष्यथाः
मध्यम  द्विवचनम्
वित्रिङ्खथः
वित्रिङ्ख्येथे
वितित्रिङ्खथुः
वितित्रिङ्खाथे
वित्रिङ्खितास्थः
वित्रिङ्खितासाथे
वित्रिङ्खिष्यथः
वित्रिङ्खिष्येथे
वित्रिङ्खतम्
वित्रिङ्ख्येथाम्
व्यत्रिङ्खतम्
व्यत्रिङ्ख्येथाम्
वित्रिङ्खेतम्
वित्रिङ्ख्येयाथाम्
वित्रिङ्ख्यास्तम्
वित्रिङ्खिषीयास्थाम्
व्यत्रिङ्खिष्टम्
व्यत्रिङ्खिषाथाम्
व्यत्रिङ्खिष्यतम्
व्यत्रिङ्खिष्येथाम्
मध्यम  बहुवचनम्
वित्रिङ्खथ
वित्रिङ्ख्यध्वे
वितित्रिङ्ख
वितित्रिङ्खिध्वे
वित्रिङ्खितास्थ
वित्रिङ्खिताध्वे
वित्रिङ्खिष्यथ
वित्रिङ्खिष्यध्वे
वित्रिङ्खत
वित्रिङ्ख्यध्वम्
व्यत्रिङ्खत
व्यत्रिङ्ख्यध्वम्
वित्रिङ्खेत
वित्रिङ्ख्येध्वम्
वित्रिङ्ख्यास्त
वित्रिङ्खिषीध्वम्
व्यत्रिङ्खिष्ट
व्यत्रिङ्खिढ्वम्
व्यत्रिङ्खिष्यत
व्यत्रिङ्खिष्यध्वम्
उत्तम  एकवचनम्
वित्रिङ्खामि
वित्रिङ्ख्ये
वितित्रिङ्ख
वितित्रिङ्खे
वित्रिङ्खितास्मि
वित्रिङ्खिताहे
वित्रिङ्खिष्यामि
वित्रिङ्खिष्ये
वित्रिङ्खाणि
वित्रिङ्ख्यै
व्यत्रिङ्खम्
व्यत्रिङ्ख्ये
वित्रिङ्खेयम्
वित्रिङ्ख्येय
वित्रिङ्ख्यासम्
वित्रिङ्खिषीय
व्यत्रिङ्खिषम्
व्यत्रिङ्खिषि
व्यत्रिङ्खिष्यम्
व्यत्रिङ्खिष्ये
उत्तम  द्विवचनम्
वित्रिङ्खावः
वित्रिङ्ख्यावहे
वितित्रिङ्खिव
वितित्रिङ्खिवहे
वित्रिङ्खितास्वः
वित्रिङ्खितास्वहे
वित्रिङ्खिष्यावः
वित्रिङ्खिष्यावहे
वित्रिङ्खाव
वित्रिङ्ख्यावहै
व्यत्रिङ्खाव
व्यत्रिङ्ख्यावहि
वित्रिङ्खेव
वित्रिङ्ख्येवहि
वित्रिङ्ख्यास्व
वित्रिङ्खिषीवहि
व्यत्रिङ्खिष्व
व्यत्रिङ्खिष्वहि
व्यत्रिङ्खिष्याव
व्यत्रिङ्खिष्यावहि
उत्तम  बहुवचनम्
वित्रिङ्खामः
वित्रिङ्ख्यामहे
वितित्रिङ्खिम
वितित्रिङ्खिमहे
वित्रिङ्खितास्मः
वित्रिङ्खितास्महे
वित्रिङ्खिष्यामः
वित्रिङ्खिष्यामहे
वित्रिङ्खाम
वित्रिङ्ख्यामहै
व्यत्रिङ्खाम
व्यत्रिङ्ख्यामहि
वित्रिङ्खेम
वित्रिङ्ख्येमहि
वित्रिङ्ख्यास्म
वित्रिङ्खिषीमहि
व्यत्रिङ्खिष्म
व्यत्रिङ्खिष्महि
व्यत्रिङ्खिष्याम
व्यत्रिङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
वित्रिङ्खतात् / वित्रिङ्खताद् / वित्रिङ्खतु
व्यत्रिङ्खत् / व्यत्रिङ्खद्
वित्रिङ्खेत् / वित्रिङ्खेद्
वित्रिङ्ख्यात् / वित्रिङ्ख्याद्
व्यत्रिङ्खीत् / व्यत्रिङ्खीद्
व्यत्रिङ्खिष्यत् / व्यत्रिङ्खिष्यद्
प्रथमा  द्विवचनम्
व्यत्रिङ्ख्येताम्
व्यत्रिङ्खिष्यताम्
व्यत्रिङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
वित्रिङ्खतात् / वित्रिङ्खताद् / वित्रिङ्ख
मध्यम पुरुषः  द्विवचनम्
व्यत्रिङ्ख्येथाम्
व्यत्रिङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
व्यत्रिङ्ख्यध्वम्
व्यत्रिङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
व्यत्रिङ्खिष्यावहि
उत्तम पुरुषः  बहुवचनम्
व्यत्रिङ्खिष्यामहि