वि + घघ् - घघँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
विघघति
विघघ्यते
विजघाघ
विजघघे
विघघिता
विघघिता
विघघिष्यति
विघघिष्यते
विघघतात् / विघघताद् / विघघतु
विघघ्यताम्
व्यघघत् / व्यघघद्
व्यघघ्यत
विघघेत् / विघघेद्
विघघ्येत
विघघ्यात् / विघघ्याद्
विघघिषीष्ट
व्यघाघीत् / व्यघाघीद् / व्यघघीत् / व्यघघीद्
व्यघाघि
व्यघघिष्यत् / व्यघघिष्यद्
व्यघघिष्यत
प्रथम  द्विवचनम्
विघघतः
विघघ्येते
विजघघतुः
विजघघाते
विघघितारौ
विघघितारौ
विघघिष्यतः
विघघिष्येते
विघघताम्
विघघ्येताम्
व्यघघताम्
व्यघघ्येताम्
विघघेताम्
विघघ्येयाताम्
विघघ्यास्ताम्
विघघिषीयास्ताम्
व्यघाघिष्टाम् / व्यघघिष्टाम्
व्यघघिषाताम्
व्यघघिष्यताम्
व्यघघिष्येताम्
प्रथम  बहुवचनम्
विघघन्ति
विघघ्यन्ते
विजघघुः
विजघघिरे
विघघितारः
विघघितारः
विघघिष्यन्ति
विघघिष्यन्ते
विघघन्तु
विघघ्यन्ताम्
व्यघघन्
व्यघघ्यन्त
विघघेयुः
विघघ्येरन्
विघघ्यासुः
विघघिषीरन्
व्यघाघिषुः / व्यघघिषुः
व्यघघिषत
व्यघघिष्यन्
व्यघघिष्यन्त
मध्यम  एकवचनम्
विघघसि
विघघ्यसे
विजघघिथ
विजघघिषे
विघघितासि
विघघितासे
विघघिष्यसि
विघघिष्यसे
विघघतात् / विघघताद् / विघघ
विघघ्यस्व
व्यघघः
व्यघघ्यथाः
विघघेः
विघघ्येथाः
विघघ्याः
विघघिषीष्ठाः
व्यघाघीः / व्यघघीः
व्यघघिष्ठाः
व्यघघिष्यः
व्यघघिष्यथाः
मध्यम  द्विवचनम्
विघघथः
विघघ्येथे
विजघघथुः
विजघघाथे
विघघितास्थः
विघघितासाथे
विघघिष्यथः
विघघिष्येथे
विघघतम्
विघघ्येथाम्
व्यघघतम्
व्यघघ्येथाम्
विघघेतम्
विघघ्येयाथाम्
विघघ्यास्तम्
विघघिषीयास्थाम्
व्यघाघिष्टम् / व्यघघिष्टम्
व्यघघिषाथाम्
व्यघघिष्यतम्
व्यघघिष्येथाम्
मध्यम  बहुवचनम्
विघघथ
विघघ्यध्वे
विजघघ
विजघघिध्वे
विघघितास्थ
विघघिताध्वे
विघघिष्यथ
विघघिष्यध्वे
विघघत
विघघ्यध्वम्
व्यघघत
व्यघघ्यध्वम्
विघघेत
विघघ्येध्वम्
विघघ्यास्त
विघघिषीध्वम्
व्यघाघिष्ट / व्यघघिष्ट
व्यघघिढ्वम्
व्यघघिष्यत
व्यघघिष्यध्वम्
उत्तम  एकवचनम्
विघघामि
विघघ्ये
विजघघ / विजघाघ
विजघघे
विघघितास्मि
विघघिताहे
विघघिष्यामि
विघघिष्ये
विघघानि
विघघ्यै
व्यघघम्
व्यघघ्ये
विघघेयम्
विघघ्येय
विघघ्यासम्
विघघिषीय
व्यघाघिषम् / व्यघघिषम्
व्यघघिषि
व्यघघिष्यम्
व्यघघिष्ये
उत्तम  द्विवचनम्
विघघावः
विघघ्यावहे
विजघघिव
विजघघिवहे
विघघितास्वः
विघघितास्वहे
विघघिष्यावः
विघघिष्यावहे
विघघाव
विघघ्यावहै
व्यघघाव
व्यघघ्यावहि
विघघेव
विघघ्येवहि
विघघ्यास्व
विघघिषीवहि
व्यघाघिष्व / व्यघघिष्व
व्यघघिष्वहि
व्यघघिष्याव
व्यघघिष्यावहि
उत्तम  बहुवचनम्
विघघामः
विघघ्यामहे
विजघघिम
विजघघिमहे
विघघितास्मः
विघघितास्महे
विघघिष्यामः
विघघिष्यामहे
विघघाम
विघघ्यामहै
व्यघघाम
व्यघघ्यामहि
विघघेम
विघघ्येमहि
विघघ्यास्म
विघघिषीमहि
व्यघाघिष्म / व्यघघिष्म
व्यघघिष्महि
व्यघघिष्याम
व्यघघिष्यामहि
प्रथम पुरुषः  एकवचनम्
विघघतात् / विघघताद् / विघघतु
व्यघघत् / व्यघघद्
विघघ्यात् / विघघ्याद्
व्यघाघीत् / व्यघाघीद् / व्यघघीत् / व्यघघीद्
व्यघघिष्यत् / व्यघघिष्यद्
प्रथमा  द्विवचनम्
व्यघाघिष्टाम् / व्यघघिष्टाम्
प्रथमा  बहुवचनम्
व्यघाघिषुः / व्यघघिषुः
मध्यम पुरुषः  एकवचनम्
विघघतात् / विघघताद् / विघघ
व्यघाघीः / व्यघघीः
मध्यम पुरुषः  द्विवचनम्
व्यघाघिष्टम् / व्यघघिष्टम्
मध्यम पुरुषः  बहुवचनम्
व्यघाघिष्ट / व्यघघिष्ट
उत्तम पुरुषः  एकवचनम्
व्यघाघिषम् / व्यघघिषम्
उत्तम पुरुषः  द्विवचनम्
व्यघाघिष्व / व्यघघिष्व
उत्तम पुरुषः  बहुवचनम्
व्यघाघिष्म / व्यघघिष्म