वि + अन्द् - अदिँ - बन्धने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
व्यन्दति
व्यन्द्यते
व्यानन्द
व्यानन्दे
व्यन्दिता
व्यन्दिता
व्यन्दिष्यति
व्यन्दिष्यते
व्यन्दतात् / व्यन्दताद् / व्यन्दतु
व्यन्द्यताम्
व्यान्दत् / व्यान्दद्
व्यान्द्यत
व्यन्देत् / व्यन्देद्
व्यन्द्येत
व्यन्द्यात् / व्यन्द्याद्
व्यन्दिषीष्ट
व्यान्दीत् / व्यान्दीद्
व्यान्दि
व्यान्दिष्यत् / व्यान्दिष्यद्
व्यान्दिष्यत
प्रथम  द्विवचनम्
व्यन्दतः
व्यन्द्येते
व्यानन्दतुः
व्यानन्दाते
व्यन्दितारौ
व्यन्दितारौ
व्यन्दिष्यतः
व्यन्दिष्येते
व्यन्दताम्
व्यन्द्येताम्
व्यान्दताम्
व्यान्द्येताम्
व्यन्देताम्
व्यन्द्येयाताम्
व्यन्द्यास्ताम्
व्यन्दिषीयास्ताम्
व्यान्दिष्टाम्
व्यान्दिषाताम्
व्यान्दिष्यताम्
व्यान्दिष्येताम्
प्रथम  बहुवचनम्
व्यन्दन्ति
व्यन्द्यन्ते
व्यानन्दुः
व्यानन्दिरे
व्यन्दितारः
व्यन्दितारः
व्यन्दिष्यन्ति
व्यन्दिष्यन्ते
व्यन्दन्तु
व्यन्द्यन्ताम्
व्यान्दन्
व्यान्द्यन्त
व्यन्देयुः
व्यन्द्येरन्
व्यन्द्यासुः
व्यन्दिषीरन्
व्यान्दिषुः
व्यान्दिषत
व्यान्दिष्यन्
व्यान्दिष्यन्त
मध्यम  एकवचनम्
व्यन्दसि
व्यन्द्यसे
व्यानन्दिथ
व्यानन्दिषे
व्यन्दितासि
व्यन्दितासे
व्यन्दिष्यसि
व्यन्दिष्यसे
व्यन्दतात् / व्यन्दताद् / व्यन्द
व्यन्द्यस्व
व्यान्दः
व्यान्द्यथाः
व्यन्देः
व्यन्द्येथाः
व्यन्द्याः
व्यन्दिषीष्ठाः
व्यान्दीः
व्यान्दिष्ठाः
व्यान्दिष्यः
व्यान्दिष्यथाः
मध्यम  द्विवचनम्
व्यन्दथः
व्यन्द्येथे
व्यानन्दथुः
व्यानन्दाथे
व्यन्दितास्थः
व्यन्दितासाथे
व्यन्दिष्यथः
व्यन्दिष्येथे
व्यन्दतम्
व्यन्द्येथाम्
व्यान्दतम्
व्यान्द्येथाम्
व्यन्देतम्
व्यन्द्येयाथाम्
व्यन्द्यास्तम्
व्यन्दिषीयास्थाम्
व्यान्दिष्टम्
व्यान्दिषाथाम्
व्यान्दिष्यतम्
व्यान्दिष्येथाम्
मध्यम  बहुवचनम्
व्यन्दथ
व्यन्द्यध्वे
व्यानन्द
व्यानन्दिध्वे
व्यन्दितास्थ
व्यन्दिताध्वे
व्यन्दिष्यथ
व्यन्दिष्यध्वे
व्यन्दत
व्यन्द्यध्वम्
व्यान्दत
व्यान्द्यध्वम्
व्यन्देत
व्यन्द्येध्वम्
व्यन्द्यास्त
व्यन्दिषीध्वम्
व्यान्दिष्ट
व्यान्दिढ्वम्
व्यान्दिष्यत
व्यान्दिष्यध्वम्
उत्तम  एकवचनम्
व्यन्दामि
व्यन्द्ये
व्यानन्द
व्यानन्दे
व्यन्दितास्मि
व्यन्दिताहे
व्यन्दिष्यामि
व्यन्दिष्ये
व्यन्दानि
व्यन्द्यै
व्यान्दम्
व्यान्द्ये
व्यन्देयम्
व्यन्द्येय
व्यन्द्यासम्
व्यन्दिषीय
व्यान्दिषम्
व्यान्दिषि
व्यान्दिष्यम्
व्यान्दिष्ये
उत्तम  द्विवचनम्
व्यन्दावः
व्यन्द्यावहे
व्यानन्दिव
व्यानन्दिवहे
व्यन्दितास्वः
व्यन्दितास्वहे
व्यन्दिष्यावः
व्यन्दिष्यावहे
व्यन्दाव
व्यन्द्यावहै
व्यान्दाव
व्यान्द्यावहि
व्यन्देव
व्यन्द्येवहि
व्यन्द्यास्व
व्यन्दिषीवहि
व्यान्दिष्व
व्यान्दिष्वहि
व्यान्दिष्याव
व्यान्दिष्यावहि
उत्तम  बहुवचनम्
व्यन्दामः
व्यन्द्यामहे
व्यानन्दिम
व्यानन्दिमहे
व्यन्दितास्मः
व्यन्दितास्महे
व्यन्दिष्यामः
व्यन्दिष्यामहे
व्यन्दाम
व्यन्द्यामहै
व्यान्दाम
व्यान्द्यामहि
व्यन्देम
व्यन्द्येमहि
व्यन्द्यास्म
व्यन्दिषीमहि
व्यान्दिष्म
व्यान्दिष्महि
व्यान्दिष्याम
व्यान्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
व्यन्दतात् / व्यन्दताद् / व्यन्दतु
व्यान्दत् / व्यान्दद्
व्यन्देत् / व्यन्देद्
व्यन्द्यात् / व्यन्द्याद्
व्यान्दीत् / व्यान्दीद्
व्यान्दिष्यत् / व्यान्दिष्यद्
प्रथमा  द्विवचनम्
व्यान्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
व्यन्दतात् / व्यन्दताद् / व्यन्द
मध्यम पुरुषः  द्विवचनम्
व्यान्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
व्यान्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्