विल् - विलँ - संवरणे तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
विलति
विल्यते
विवेल
विविले
वेलिता
वेलिता
वेलिष्यति
वेलिष्यते
विलतात् / विलताद् / विलतु
विल्यताम्
अविलत् / अविलद्
अविल्यत
विलेत् / विलेद्
विल्येत
विल्यात् / विल्याद्
वेलिषीष्ट
अवेलीत् / अवेलीद्
अवेलि
अवेलिष्यत् / अवेलिष्यद्
अवेलिष्यत
प्रथम  द्विवचनम्
विलतः
विल्येते
विविलतुः
विविलाते
वेलितारौ
वेलितारौ
वेलिष्यतः
वेलिष्येते
विलताम्
विल्येताम्
अविलताम्
अविल्येताम्
विलेताम्
विल्येयाताम्
विल्यास्ताम्
वेलिषीयास्ताम्
अवेलिष्टाम्
अवेलिषाताम्
अवेलिष्यताम्
अवेलिष्येताम्
प्रथम  बहुवचनम्
विलन्ति
विल्यन्ते
विविलुः
विविलिरे
वेलितारः
वेलितारः
वेलिष्यन्ति
वेलिष्यन्ते
विलन्तु
विल्यन्ताम्
अविलन्
अविल्यन्त
विलेयुः
विल्येरन्
विल्यासुः
वेलिषीरन्
अवेलिषुः
अवेलिषत
अवेलिष्यन्
अवेलिष्यन्त
मध्यम  एकवचनम्
विलसि
विल्यसे
विवेलिथ
विविलिषे
वेलितासि
वेलितासे
वेलिष्यसि
वेलिष्यसे
विलतात् / विलताद् / विल
विल्यस्व
अविलः
अविल्यथाः
विलेः
विल्येथाः
विल्याः
वेलिषीष्ठाः
अवेलीः
अवेलिष्ठाः
अवेलिष्यः
अवेलिष्यथाः
मध्यम  द्विवचनम्
विलथः
विल्येथे
विविलथुः
विविलाथे
वेलितास्थः
वेलितासाथे
वेलिष्यथः
वेलिष्येथे
विलतम्
विल्येथाम्
अविलतम्
अविल्येथाम्
विलेतम्
विल्येयाथाम्
विल्यास्तम्
वेलिषीयास्थाम्
अवेलिष्टम्
अवेलिषाथाम्
अवेलिष्यतम्
अवेलिष्येथाम्
मध्यम  बहुवचनम्
विलथ
विल्यध्वे
विविल
विविलिढ्वे / विविलिध्वे
वेलितास्थ
वेलिताध्वे
वेलिष्यथ
वेलिष्यध्वे
विलत
विल्यध्वम्
अविलत
अविल्यध्वम्
विलेत
विल्येध्वम्
विल्यास्त
वेलिषीढ्वम् / वेलिषीध्वम्
अवेलिष्ट
अवेलिढ्वम् / अवेलिध्वम्
अवेलिष्यत
अवेलिष्यध्वम्
उत्तम  एकवचनम्
विलामि
विल्ये
विवेल
विविले
वेलितास्मि
वेलिताहे
वेलिष्यामि
वेलिष्ये
विलानि
विल्यै
अविलम्
अविल्ये
विलेयम्
विल्येय
विल्यासम्
वेलिषीय
अवेलिषम्
अवेलिषि
अवेलिष्यम्
अवेलिष्ये
उत्तम  द्विवचनम्
विलावः
विल्यावहे
विविलिव
विविलिवहे
वेलितास्वः
वेलितास्वहे
वेलिष्यावः
वेलिष्यावहे
विलाव
विल्यावहै
अविलाव
अविल्यावहि
विलेव
विल्येवहि
विल्यास्व
वेलिषीवहि
अवेलिष्व
अवेलिष्वहि
अवेलिष्याव
अवेलिष्यावहि
उत्तम  बहुवचनम्
विलामः
विल्यामहे
विविलिम
विविलिमहे
वेलितास्मः
वेलितास्महे
वेलिष्यामः
वेलिष्यामहे
विलाम
विल्यामहै
अविलाम
अविल्यामहि
विलेम
विल्येमहि
विल्यास्म
वेलिषीमहि
अवेलिष्म
अवेलिष्महि
अवेलिष्याम
अवेलिष्यामहि
प्रथम पुरुषः  एकवचनम्
विलतात् / विलताद् / विलतु
अविलत् / अविलद्
विल्यात् / विल्याद्
अवेलीत् / अवेलीद्
अवेलिष्यत् / अवेलिष्यद्
प्रथमा  द्विवचनम्
अवेलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
विलतात् / विलताद् / विल
मध्यम पुरुषः  द्विवचनम्
अवेलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
विविलिढ्वे / विविलिध्वे
वेलिषीढ्वम् / वेलिषीध्वम्
अवेलिढ्वम् / अवेलिध्वम्
अवेलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्