विज् - ओँविजीँ - भयचलनयोः रुधादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
विनक्ति
विज्यते
विवेज
विविजे
वेजिता
वेजिता
वेजिष्यति
वेजिष्यते
विङ्क्तात् / विङ्क्ताद् / विनक्तु
विज्यताम्
अविनक् / अविनग्
अविज्यत
विञ्ज्यात् / विञ्ज्याद्
विज्येत
विज्यात् / विज्याद्
वेजिषीष्ट
अवेजीत् / अवेजीद्
अवेजि
अवेजिष्यत् / अवेजिष्यद्
अवेजिष्यत
प्रथम  द्विवचनम्
विङ्क्तः
विज्येते
विविजतुः
विविजाते
वेजितारौ
वेजितारौ
वेजिष्यतः
वेजिष्येते
विङ्क्ताम्
विज्येताम्
अविङ्क्ताम्
अविज्येताम्
विञ्ज्याताम्
विज्येयाताम्
विज्यास्ताम्
वेजिषीयास्ताम्
अवेजिष्टाम्
अवेजिषाताम्
अवेजिष्यताम्
अवेजिष्येताम्
प्रथम  बहुवचनम्
विञ्जन्ति
विज्यन्ते
विविजुः
विविजिरे
वेजितारः
वेजितारः
वेजिष्यन्ति
वेजिष्यन्ते
विञ्जन्तु
विज्यन्ताम्
अविञ्जन्
अविज्यन्त
विञ्ज्युः
विज्येरन्
विज्यासुः
वेजिषीरन्
अवेजिषुः
अवेजिषत
अवेजिष्यन्
अवेजिष्यन्त
मध्यम  एकवचनम्
विनक्षि
विज्यसे
विवेजिथ
विविजिषे
वेजितासि
वेजितासे
वेजिष्यसि
वेजिष्यसे
विङ्क्तात् / विङ्क्ताद् / विङ्ग्धि
विज्यस्व
अविनक् / अविनग्
अविज्यथाः
विञ्ज्याः
विज्येथाः
विज्याः
वेजिषीष्ठाः
अवेजीः
अवेजिष्ठाः
अवेजिष्यः
अवेजिष्यथाः
मध्यम  द्विवचनम्
विङ्क्थः
विज्येथे
विविजथुः
विविजाथे
वेजितास्थः
वेजितासाथे
वेजिष्यथः
वेजिष्येथे
विङ्क्तम्
विज्येथाम्
अविङ्क्तम्
अविज्येथाम्
विञ्ज्यातम्
विज्येयाथाम्
विज्यास्तम्
वेजिषीयास्थाम्
अवेजिष्टम्
अवेजिषाथाम्
अवेजिष्यतम्
अवेजिष्येथाम्
मध्यम  बहुवचनम्
विङ्क्थ
विज्यध्वे
विविज
विविजिध्वे
वेजितास्थ
वेजिताध्वे
वेजिष्यथ
वेजिष्यध्वे
विङ्क्त
विज्यध्वम्
अविङ्क्त
अविज्यध्वम्
विञ्ज्यात
विज्येध्वम्
विज्यास्त
वेजिषीध्वम्
अवेजिष्ट
अवेजिढ्वम्
अवेजिष्यत
अवेजिष्यध्वम्
उत्तम  एकवचनम्
विनज्मि
विज्ये
विवेज
विविजे
वेजितास्मि
वेजिताहे
वेजिष्यामि
वेजिष्ये
विनजानि
विज्यै
अविनजम्
अविज्ये
विञ्ज्याम्
विज्येय
विज्यासम्
वेजिषीय
अवेजिषम्
अवेजिषि
अवेजिष्यम्
अवेजिष्ये
उत्तम  द्विवचनम्
विञ्ज्वः
विज्यावहे
विविजिव
विविजिवहे
वेजितास्वः
वेजितास्वहे
वेजिष्यावः
वेजिष्यावहे
विनजाव
विज्यावहै
अविञ्ज्व
अविज्यावहि
विञ्ज्याव
विज्येवहि
विज्यास्व
वेजिषीवहि
अवेजिष्व
अवेजिष्वहि
अवेजिष्याव
अवेजिष्यावहि
उत्तम  बहुवचनम्
विञ्ज्मः
विज्यामहे
विविजिम
विविजिमहे
वेजितास्मः
वेजितास्महे
वेजिष्यामः
वेजिष्यामहे
विनजाम
विज्यामहै
अविञ्ज्म
अविज्यामहि
विञ्ज्याम
विज्येमहि
विज्यास्म
वेजिषीमहि
अवेजिष्म
अवेजिष्महि
अवेजिष्याम
अवेजिष्यामहि
प्रथम पुरुषः  एकवचनम्
विङ्क्तात् / विङ्क्ताद् / विनक्तु
अविनक् / अविनग्
विञ्ज्यात् / विञ्ज्याद्
विज्यात् / विज्याद्
अवेजीत् / अवेजीद्
अवेजिष्यत् / अवेजिष्यद्
प्रथमा  द्विवचनम्
अवेजिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
विङ्क्तात् / विङ्क्ताद् / विङ्ग्धि
अविनक् / अविनग्
मध्यम पुरुषः  द्विवचनम्
अवेजिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवेजिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्