वा - वा - गतिगन्धनयोः अदादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
वायात् / वायाद्
वायेत
वाजयेत् / वाजयेद् / वापयेत् / वापयेद्
वाजयेत / वापयेत
वाज्येत / वाप्येत
विवासेत् / विवासेद्
विवास्येत
वावायेत
वावाय्येत
वावीयात् / वावीयाद्
वावायेत
प्रथम  द्विवचनम्
वायाताम्
वायेयाताम्
वाजयेताम् / वापयेताम्
वाजयेयाताम् / वापयेयाताम्
वाज्येयाताम् / वाप्येयाताम्
विवासेताम्
विवास्येयाताम्
वावायेयाताम्
वावाय्येयाताम्
वावीयाताम्
वावायेयाताम्
प्रथम  बहुवचनम्
वायुः
वायेरन्
वाजयेयुः / वापयेयुः
वाजयेरन् / वापयेरन्
वाज्येरन् / वाप्येरन्
विवासेयुः
विवास्येरन्
वावायेरन्
वावाय्येरन्
वावीयुः
वावायेरन्
मध्यम  एकवचनम्
वायाः
वायेथाः
वाजयेः / वापयेः
वाजयेथाः / वापयेथाः
वाज्येथाः / वाप्येथाः
विवासेः
विवास्येथाः
वावायेथाः
वावाय्येथाः
वावीयाः
वावायेथाः
मध्यम  द्विवचनम्
वायातम्
वायेयाथाम्
वाजयेतम् / वापयेतम्
वाजयेयाथाम् / वापयेयाथाम्
वाज्येयाथाम् / वाप्येयाथाम्
विवासेतम्
विवास्येयाथाम्
वावायेयाथाम्
वावाय्येयाथाम्
वावीयातम्
वावायेयाथाम्
मध्यम  बहुवचनम्
वायात
वायेध्वम्
वाजयेत / वापयेत
वाजयेध्वम् / वापयेध्वम्
वाज्येध्वम् / वाप्येध्वम्
विवासेत
विवास्येध्वम्
वावायेध्वम्
वावाय्येध्वम्
वावीयात
वावायेध्वम्
उत्तम  एकवचनम्
वायाम्
वायेय
वाजयेयम् / वापयेयम्
वाजयेय / वापयेय
वाज्येय / वाप्येय
विवासेयम्
विवास्येय
वावायेय
वावाय्येय
वावीयाम्
वावायेय
उत्तम  द्विवचनम्
वायाव
वायेवहि
वाजयेव / वापयेव
वाजयेवहि / वापयेवहि
वाज्येवहि / वाप्येवहि
विवासेव
विवास्येवहि
वावायेवहि
वावाय्येवहि
वावीयाव
वावायेवहि
उत्तम  बहुवचनम्
वायाम
वायेमहि
वाजयेम / वापयेम
वाजयेमहि / वापयेमहि
वाज्येमहि / वाप्येमहि
विवासेम
विवास्येमहि
वावायेमहि
वावाय्येमहि
वावीयाम
वावायेमहि
प्रथम पुरुषः  एकवचनम्
वाजयेत् / वाजयेद् / वापयेत् / वापयेद्
विवासेत् / विवासेद्
प्रथमा  द्विवचनम्
वाजयेताम् / वापयेताम्
वाजयेयाताम् / वापयेयाताम्
वाज्येयाताम् / वाप्येयाताम्
प्रथमा  बहुवचनम्
वाज्येरन् / वाप्येरन्
मध्यम पुरुषः  एकवचनम्
वाज्येथाः / वाप्येथाः
मध्यम पुरुषः  द्विवचनम्
वाजयेयाथाम् / वापयेयाथाम्
वाज्येयाथाम् / वाप्येयाथाम्
मध्यम पुरुषः  बहुवचनम्
वाजयेध्वम् / वापयेध्वम्
वाज्येध्वम् / वाप्येध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
वाज्येवहि / वाप्येवहि
उत्तम पुरुषः  बहुवचनम्
वाज्येमहि / वाप्येमहि