वा - वा गतिगन्धनयोः अदादिः शब्दस्य तुलना - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
वायते
दीयते
ज्ञप्यते / ज्ञाप्यते
मीयते
प्रथम पुरुषः  द्विवचनम्
वायेते
दीयेते
ज्ञप्येते / ज्ञाप्येते
मीयेते
प्रथम पुरुषः  बहुवचनम्
वायन्ते
दीयन्ते
ज्ञप्यन्ते / ज्ञाप्यन्ते
मीयन्ते
मध्यम पुरुषः  एकवचनम्
वायसे
दीयसे
ज्ञप्यसे / ज्ञाप्यसे
मीयसे
मध्यम पुरुषः  द्विवचनम्
वायेथे
दीयेथे
ज्ञप्येथे / ज्ञाप्येथे
मीयेथे
मध्यम पुरुषः  बहुवचनम्
वायध्वे
दीयध्वे
ज्ञप्यध्वे / ज्ञाप्यध्वे
मीयध्वे
उत्तम पुरुषः  एकवचनम्
वाये
दीये
ज्ञप्ये / ज्ञाप्ये
मीये
उत्तम पुरुषः  द्विवचनम्
वायावहे
दीयावहे
ज्ञप्यावहे / ज्ञाप्यावहे
मीयावहे
उत्तम पुरुषः  बहुवचनम्
वायामहे
दीयामहे
ज्ञप्यामहे / ज्ञाप्यामहे
मीयामहे
प्रथम पुरुषः  एकवचनम्
दीयते
ज्ञप्यते / ज्ञाप्यते
मीयते
प्रथम पुरुषः  द्विवचनम्
दीयेते
ज्ञप्येते / ज्ञाप्येते
मीयेते
प्रथम पुरुषः  बहुवचनम्
दीयन्ते
ज्ञप्यन्ते / ज्ञाप्यन्ते
मीयन्ते
मध्यम पुरुषः  एकवचनम्
दीयसे
ज्ञप्यसे / ज्ञाप्यसे
मीयसे
मध्यम पुरुषः  द्विवचनम्
दीयेथे
ज्ञप्येथे / ज्ञाप्येथे
मीयेथे
मध्यम पुरुषः  बहुवचनम्
दीयध्वे
ज्ञप्यध्वे / ज्ञाप्यध्वे
मीयध्वे
उत्तम पुरुषः  एकवचनम्
ज्ञप्ये / ज्ञाप्ये
उत्तम पुरुषः  द्विवचनम्
दीयावहे
ज्ञप्यावहे / ज्ञाप्यावहे
मीयावहे
उत्तम पुरुषः  बहुवचनम्
दीयामहे
ज्ञप्यामहे / ज्ञाप्यामहे
मीयामहे