वस्क् - वस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
वस्कते
वस्क्यते
वस्कयति
वस्कयते
वस्क्यते
विवस्किषते
विवस्किष्यते
वावस्क्यते
वावस्क्यते
वावस्कीति / वावक्ति
वावस्क्यते
प्रथम  द्विवचनम्
वस्केते
वस्क्येते
वस्कयतः
वस्कयेते
वस्क्येते
विवस्किषेते
विवस्किष्येते
वावस्क्येते
वावस्क्येते
वावक्तः
वावस्क्येते
प्रथम  बहुवचनम्
वस्कन्ते
वस्क्यन्ते
वस्कयन्ति
वस्कयन्ते
वस्क्यन्ते
विवस्किषन्ते
विवस्किष्यन्ते
वावस्क्यन्ते
वावस्क्यन्ते
वावस्कति
वावस्क्यन्ते
मध्यम  एकवचनम्
वस्कसे
वस्क्यसे
वस्कयसि
वस्कयसे
वस्क्यसे
विवस्किषसे
विवस्किष्यसे
वावस्क्यसे
वावस्क्यसे
वावस्कीषि / वावक्षि
वावस्क्यसे
मध्यम  द्विवचनम्
वस्केथे
वस्क्येथे
वस्कयथः
वस्कयेथे
वस्क्येथे
विवस्किषेथे
विवस्किष्येथे
वावस्क्येथे
वावस्क्येथे
वावक्थः
वावस्क्येथे
मध्यम  बहुवचनम्
वस्कध्वे
वस्क्यध्वे
वस्कयथ
वस्कयध्वे
वस्क्यध्वे
विवस्किषध्वे
विवस्किष्यध्वे
वावस्क्यध्वे
वावस्क्यध्वे
वावक्थ
वावस्क्यध्वे
उत्तम  एकवचनम्
वस्के
वस्क्ये
वस्कयामि
वस्कये
वस्क्ये
विवस्किषे
विवस्किष्ये
वावस्क्ये
वावस्क्ये
वावस्कीमि / वावस्क्मि
वावस्क्ये
उत्तम  द्विवचनम्
वस्कावहे
वस्क्यावहे
वस्कयावः
वस्कयावहे
वस्क्यावहे
विवस्किषावहे
विवस्किष्यावहे
वावस्क्यावहे
वावस्क्यावहे
वावस्क्वः
वावस्क्यावहे
उत्तम  बहुवचनम्
वस्कामहे
वस्क्यामहे
वस्कयामः
वस्कयामहे
वस्क्यामहे
विवस्किषामहे
विवस्किष्यामहे
वावस्क्यामहे
वावस्क्यामहे
वावस्क्मः
वावस्क्यामहे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
वावस्कीमि / वावस्क्मि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्