वन्द् - वदिँ - अभिवादनस्तुत्योः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
वन्दताम्
वन्द्यताम्
वन्दयतात् / वन्दयताद् / वन्दयतु
वन्दयताम्
वन्द्यताम्
विवन्दिषताम्
विवन्दिष्यताम्
वावन्द्यताम्
वावन्द्यताम्
वावत्तात् / वावत्ताद् / वावन्दीतु / वावन्तु / वावन्त्तु
वावद्यताम्
प्रथम  द्विवचनम्
वन्देताम्
वन्द्येताम्
वन्दयताम्
वन्दयेताम्
वन्द्येताम्
विवन्दिषेताम्
विवन्दिष्येताम्
वावन्द्येताम्
वावन्द्येताम्
वावत्ताम्
वावद्येताम्
प्रथम  बहुवचनम्
वन्दन्ताम्
वन्द्यन्ताम्
वन्दयन्तु
वन्दयन्ताम्
वन्द्यन्ताम्
विवन्दिषन्ताम्
विवन्दिष्यन्ताम्
वावन्द्यन्ताम्
वावन्द्यन्ताम्
वावदतु
वावद्यन्ताम्
मध्यम  एकवचनम्
वन्दस्व
वन्द्यस्व
वन्दयतात् / वन्दयताद् / वन्दय
वन्दयस्व
वन्द्यस्व
विवन्दिषस्व
विवन्दिष्यस्व
वावन्द्यस्व
वावन्द्यस्व
वावत्तात् / वावत्ताद् / वावद्धि
वावद्यस्व
मध्यम  द्विवचनम्
वन्देथाम्
वन्द्येथाम्
वन्दयतम्
वन्दयेथाम्
वन्द्येथाम्
विवन्दिषेथाम्
विवन्दिष्येथाम्
वावन्द्येथाम्
वावन्द्येथाम्
वावत्तम्
वावद्येथाम्
मध्यम  बहुवचनम्
वन्दध्वम्
वन्द्यध्वम्
वन्दयत
वन्दयध्वम्
वन्द्यध्वम्
विवन्दिषध्वम्
विवन्दिष्यध्वम्
वावन्द्यध्वम्
वावन्द्यध्वम्
वावत्त
वावद्यध्वम्
उत्तम  एकवचनम्
वन्दै
वन्द्यै
वन्दयानि
वन्दयै
वन्द्यै
विवन्दिषै
विवन्दिष्यै
वावन्द्यै
वावन्द्यै
वावन्दानि
वावद्यै
उत्तम  द्विवचनम्
वन्दावहै
वन्द्यावहै
वन्दयाव
वन्दयावहै
वन्द्यावहै
विवन्दिषावहै
विवन्दिष्यावहै
वावन्द्यावहै
वावन्द्यावहै
वावन्दाव
वावद्यावहै
उत्तम  बहुवचनम्
वन्दामहै
वन्द्यामहै
वन्दयाम
वन्दयामहै
वन्द्यामहै
विवन्दिषामहै
विवन्दिष्यामहै
वावन्द्यामहै
वावन्द्यामहै
वावन्दाम
वावद्यामहै
प्रथम पुरुषः  एकवचनम्
वन्दयतात् / वन्दयताद् / वन्दयतु
वावत्तात् / वावत्ताद् / वावन्दीतु / वावन्तु / वावन्त्तु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
वन्दयतात् / वन्दयताद् / वन्दय
वावत्तात् / वावत्ताद् / वावद्धि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्