वन्द् - वदिँ - अभिवादनस्तुत्योः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अवन्दत
अवन्द्यत
अवन्दयत् / अवन्दयद्
अवन्दयत
अवन्द्यत
अविवन्दिषत
अविवन्दिष्यत
अवावन्द्यत
अवावन्द्यत
अवावन्दीत् / अवावन्दीद् / अवावन्
अवावद्यत
प्रथम  द्विवचनम्
अवन्देताम्
अवन्द्येताम्
अवन्दयताम्
अवन्दयेताम्
अवन्द्येताम्
अविवन्दिषेताम्
अविवन्दिष्येताम्
अवावन्द्येताम्
अवावन्द्येताम्
अवावत्ताम्
अवावद्येताम्
प्रथम  बहुवचनम्
अवन्दन्त
अवन्द्यन्त
अवन्दयन्
अवन्दयन्त
अवन्द्यन्त
अविवन्दिषन्त
अविवन्दिष्यन्त
अवावन्द्यन्त
अवावन्द्यन्त
अवावदुः
अवावद्यन्त
मध्यम  एकवचनम्
अवन्दथाः
अवन्द्यथाः
अवन्दयः
अवन्दयथाः
अवन्द्यथाः
अविवन्दिषथाः
अविवन्दिष्यथाः
अवावन्द्यथाः
अवावन्द्यथाः
अवावन्दीः / अवावन्
अवावद्यथाः
मध्यम  द्विवचनम्
अवन्देथाम्
अवन्द्येथाम्
अवन्दयतम्
अवन्दयेथाम्
अवन्द्येथाम्
अविवन्दिषेथाम्
अविवन्दिष्येथाम्
अवावन्द्येथाम्
अवावन्द्येथाम्
अवावत्तम्
अवावद्येथाम्
मध्यम  बहुवचनम्
अवन्दध्वम्
अवन्द्यध्वम्
अवन्दयत
अवन्दयध्वम्
अवन्द्यध्वम्
अविवन्दिषध्वम्
अविवन्दिष्यध्वम्
अवावन्द्यध्वम्
अवावन्द्यध्वम्
अवावत्त
अवावद्यध्वम्
उत्तम  एकवचनम्
अवन्दे
अवन्द्ये
अवन्दयम्
अवन्दये
अवन्द्ये
अविवन्दिषे
अविवन्दिष्ये
अवावन्द्ये
अवावन्द्ये
अवावन्दम्
अवावद्ये
उत्तम  द्विवचनम्
अवन्दावहि
अवन्द्यावहि
अवन्दयाव
अवन्दयावहि
अवन्द्यावहि
अविवन्दिषावहि
अविवन्दिष्यावहि
अवावन्द्यावहि
अवावन्द्यावहि
अवावद्व
अवावद्यावहि
उत्तम  बहुवचनम्
अवन्दामहि
अवन्द्यामहि
अवन्दयाम
अवन्दयामहि
अवन्द्यामहि
अविवन्दिषामहि
अविवन्दिष्यामहि
अवावन्द्यामहि
अवावन्द्यामहि
अवावद्म
अवावद्यामहि
प्रथम पुरुषः  एकवचनम्
अवन्दयत् / अवन्दयद्
अवावन्दीत् / अवावन्दीद् / अवावन्
प्रथमा  द्विवचनम्
अविवन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अविवन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अविवन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्