वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अवन्दिष्यत
अस्यन्दिष्यत / अस्यन्त्स्यत
अमेदिष्यत
प्रथम पुरुषः  द्विवचनम्
अवन्दिष्येताम्
अस्यन्दिष्येताम् / अस्यन्त्स्येताम्
अमेदिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अवन्दिष्यन्त
अस्यन्दिष्यन्त / अस्यन्त्स्यन्त
अमेदिष्यन्त
मध्यम पुरुषः  एकवचनम्
अवन्दिष्यथाः
अस्यन्दिष्यथाः / अस्यन्त्स्यथाः
अमेदिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अवन्दिष्येथाम्
अस्यन्दिष्येथाम् / अस्यन्त्स्येथाम्
अमेदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवन्दिष्यध्वम्
अस्यन्दिष्यध्वम् / अस्यन्त्स्यध्वम्
अमेदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अवन्दिष्ये
अस्यन्दिष्ये / अस्यन्त्स्ये
अमेदिष्ये
उत्तम पुरुषः  द्विवचनम्
अवन्दिष्यावहि
अस्यन्दिष्यावहि / अस्यन्त्स्यावहि
अमेदिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अवन्दिष्यामहि
अस्यन्दिष्यामहि / अस्यन्त्स्यामहि
अमेदिष्यामहि
प्रथम पुरुषः  एकवचनम्
अस्यन्दिष्यत / अस्यन्त्स्यत
अमेदिष्यत
प्रथम पुरुषः  द्विवचनम्
अस्यन्दिष्येताम् / अस्यन्त्स्येताम्
अमेदिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अस्यन्दिष्यन्त / अस्यन्त्स्यन्त
अमेदिष्यन्त
मध्यम पुरुषः  एकवचनम्
अस्यन्दिष्यथाः / अस्यन्त्स्यथाः
अमेदिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अस्यन्दिष्येथाम् / अस्यन्त्स्येथाम्
अमेदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्यन्दिष्यध्वम् / अस्यन्त्स्यध्वम्
अमेदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अस्यन्दिष्ये / अस्यन्त्स्ये
अमेदिष्ये
उत्तम पुरुषः  द्विवचनम्
अस्यन्दिष्यावहि / अस्यन्त्स्यावहि
अमेदिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्यन्दिष्यामहि / अस्यन्त्स्यामहि
अमेदिष्यामहि