वज् - वजँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वजति
वज्यते
ववाज
ववजे
वजिता
वजिता
वजिष्यति
वजिष्यते
वजतात् / वजताद् / वजतु
वज्यताम्
अवजत् / अवजद्
अवज्यत
वजेत् / वजेद्
वज्येत
वज्यात् / वज्याद्
वजिषीष्ट
अवाजीत् / अवाजीद् / अवजीत् / अवजीद्
अवाजि
अवजिष्यत् / अवजिष्यद्
अवजिष्यत
प्रथम  द्विवचनम्
वजतः
वज्येते
ववजतुः
ववजाते
वजितारौ
वजितारौ
वजिष्यतः
वजिष्येते
वजताम्
वज्येताम्
अवजताम्
अवज्येताम्
वजेताम्
वज्येयाताम्
वज्यास्ताम्
वजिषीयास्ताम्
अवाजिष्टाम् / अवजिष्टाम्
अवजिषाताम्
अवजिष्यताम्
अवजिष्येताम्
प्रथम  बहुवचनम्
वजन्ति
वज्यन्ते
ववजुः
ववजिरे
वजितारः
वजितारः
वजिष्यन्ति
वजिष्यन्ते
वजन्तु
वज्यन्ताम्
अवजन्
अवज्यन्त
वजेयुः
वज्येरन्
वज्यासुः
वजिषीरन्
अवाजिषुः / अवजिषुः
अवजिषत
अवजिष्यन्
अवजिष्यन्त
मध्यम  एकवचनम्
वजसि
वज्यसे
ववजिथ
ववजिषे
वजितासि
वजितासे
वजिष्यसि
वजिष्यसे
वजतात् / वजताद् / वज
वज्यस्व
अवजः
अवज्यथाः
वजेः
वज्येथाः
वज्याः
वजिषीष्ठाः
अवाजीः / अवजीः
अवजिष्ठाः
अवजिष्यः
अवजिष्यथाः
मध्यम  द्विवचनम्
वजथः
वज्येथे
ववजथुः
ववजाथे
वजितास्थः
वजितासाथे
वजिष्यथः
वजिष्येथे
वजतम्
वज्येथाम्
अवजतम्
अवज्येथाम्
वजेतम्
वज्येयाथाम्
वज्यास्तम्
वजिषीयास्थाम्
अवाजिष्टम् / अवजिष्टम्
अवजिषाथाम्
अवजिष्यतम्
अवजिष्येथाम्
मध्यम  बहुवचनम्
वजथ
वज्यध्वे
ववज
ववजिध्वे
वजितास्थ
वजिताध्वे
वजिष्यथ
वजिष्यध्वे
वजत
वज्यध्वम्
अवजत
अवज्यध्वम्
वजेत
वज्येध्वम्
वज्यास्त
वजिषीध्वम्
अवाजिष्ट / अवजिष्ट
अवजिढ्वम्
अवजिष्यत
अवजिष्यध्वम्
उत्तम  एकवचनम्
वजामि
वज्ये
ववज / ववाज
ववजे
वजितास्मि
वजिताहे
वजिष्यामि
वजिष्ये
वजानि
वज्यै
अवजम्
अवज्ये
वजेयम्
वज्येय
वज्यासम्
वजिषीय
अवाजिषम् / अवजिषम्
अवजिषि
अवजिष्यम्
अवजिष्ये
उत्तम  द्विवचनम्
वजावः
वज्यावहे
ववजिव
ववजिवहे
वजितास्वः
वजितास्वहे
वजिष्यावः
वजिष्यावहे
वजाव
वज्यावहै
अवजाव
अवज्यावहि
वजेव
वज्येवहि
वज्यास्व
वजिषीवहि
अवाजिष्व / अवजिष्व
अवजिष्वहि
अवजिष्याव
अवजिष्यावहि
उत्तम  बहुवचनम्
वजामः
वज्यामहे
ववजिम
ववजिमहे
वजितास्मः
वजितास्महे
वजिष्यामः
वजिष्यामहे
वजाम
वज्यामहै
अवजाम
अवज्यामहि
वजेम
वज्येमहि
वज्यास्म
वजिषीमहि
अवाजिष्म / अवजिष्म
अवजिष्महि
अवजिष्याम
अवजिष्यामहि
प्रथम पुरुषः  एकवचनम्
वजतात् / वजताद् / वजतु
अवाजीत् / अवाजीद् / अवजीत् / अवजीद्
अवजिष्यत् / अवजिष्यद्
प्रथमा  द्विवचनम्
अवाजिष्टाम् / अवजिष्टाम्
प्रथमा  बहुवचनम्
अवाजिषुः / अवजिषुः
मध्यम पुरुषः  एकवचनम्
वजतात् / वजताद् / वज
मध्यम पुरुषः  द्विवचनम्
अवाजिष्टम् / अवजिष्टम्
मध्यम पुरुषः  बहुवचनम्
अवाजिष्ट / अवजिष्ट
उत्तम पुरुषः  एकवचनम्
अवाजिषम् / अवजिषम्
उत्तम पुरुषः  द्विवचनम्
अवाजिष्व / अवजिष्व
उत्तम पुरुषः  बहुवचनम्
अवाजिष्म / अवजिष्म