वङ्ग् - वगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
वङ्गिष्यति
वङ्गिष्यते
वङ्गयिष्यति
वङ्गयिष्यते
वङ्गिष्यते / वङ्गयिष्यते
विवङ्गिषिष्यति
विवङ्गिषिष्यते
वावङ्गिष्यते
वावङ्गिष्यते
वावङ्गिष्यति
वावङ्गिष्यते
प्रथम  द्विवचनम्
वङ्गिष्यतः
वङ्गिष्येते
वङ्गयिष्यतः
वङ्गयिष्येते
वङ्गिष्येते / वङ्गयिष्येते
विवङ्गिषिष्यतः
विवङ्गिषिष्येते
वावङ्गिष्येते
वावङ्गिष्येते
वावङ्गिष्यतः
वावङ्गिष्येते
प्रथम  बहुवचनम्
वङ्गिष्यन्ति
वङ्गिष्यन्ते
वङ्गयिष्यन्ति
वङ्गयिष्यन्ते
वङ्गिष्यन्ते / वङ्गयिष्यन्ते
विवङ्गिषिष्यन्ति
विवङ्गिषिष्यन्ते
वावङ्गिष्यन्ते
वावङ्गिष्यन्ते
वावङ्गिष्यन्ति
वावङ्गिष्यन्ते
मध्यम  एकवचनम्
वङ्गिष्यसि
वङ्गिष्यसे
वङ्गयिष्यसि
वङ्गयिष्यसे
वङ्गिष्यसे / वङ्गयिष्यसे
विवङ्गिषिष्यसि
विवङ्गिषिष्यसे
वावङ्गिष्यसे
वावङ्गिष्यसे
वावङ्गिष्यसि
वावङ्गिष्यसे
मध्यम  द्विवचनम्
वङ्गिष्यथः
वङ्गिष्येथे
वङ्गयिष्यथः
वङ्गयिष्येथे
वङ्गिष्येथे / वङ्गयिष्येथे
विवङ्गिषिष्यथः
विवङ्गिषिष्येथे
वावङ्गिष्येथे
वावङ्गिष्येथे
वावङ्गिष्यथः
वावङ्गिष्येथे
मध्यम  बहुवचनम्
वङ्गिष्यथ
वङ्गिष्यध्वे
वङ्गयिष्यथ
वङ्गयिष्यध्वे
वङ्गिष्यध्वे / वङ्गयिष्यध्वे
विवङ्गिषिष्यथ
विवङ्गिषिष्यध्वे
वावङ्गिष्यध्वे
वावङ्गिष्यध्वे
वावङ्गिष्यथ
वावङ्गिष्यध्वे
उत्तम  एकवचनम्
वङ्गिष्यामि
वङ्गिष्ये
वङ्गयिष्यामि
वङ्गयिष्ये
वङ्गिष्ये / वङ्गयिष्ये
विवङ्गिषिष्यामि
विवङ्गिषिष्ये
वावङ्गिष्ये
वावङ्गिष्ये
वावङ्गिष्यामि
वावङ्गिष्ये
उत्तम  द्विवचनम्
वङ्गिष्यावः
वङ्गिष्यावहे
वङ्गयिष्यावः
वङ्गयिष्यावहे
वङ्गिष्यावहे / वङ्गयिष्यावहे
विवङ्गिषिष्यावः
विवङ्गिषिष्यावहे
वावङ्गिष्यावहे
वावङ्गिष्यावहे
वावङ्गिष्यावः
वावङ्गिष्यावहे
उत्तम  बहुवचनम्
वङ्गिष्यामः
वङ्गिष्यामहे
वङ्गयिष्यामः
वङ्गयिष्यामहे
वङ्गिष्यामहे / वङ्गयिष्यामहे
विवङ्गिषिष्यामः
विवङ्गिषिष्यामहे
वावङ्गिष्यामहे
वावङ्गिष्यामहे
वावङ्गिष्यामः
वावङ्गिष्यामहे
प्रथम पुरुषः  एकवचनम्
वङ्गिष्यते / वङ्गयिष्यते
प्रथमा  द्विवचनम्
वङ्गिष्येते / वङ्गयिष्येते
प्रथमा  बहुवचनम्
वङ्गिष्यन्ते / वङ्गयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
वङ्गिष्यसे / वङ्गयिष्यसे
मध्यम पुरुषः  द्विवचनम्
वङ्गिष्येथे / वङ्गयिष्येथे
मध्यम पुरुषः  बहुवचनम्
वङ्गिष्यध्वे / वङ्गयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
वङ्गिष्ये / वङ्गयिष्ये
उत्तम पुरुषः  द्विवचनम्
वङ्गिष्यावहे / वङ्गयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
वङ्गिष्यामहे / वङ्गयिष्यामहे