वख् - वखँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अवखिष्यत् / अवखिष्यद्
ऐङ्खिष्यत् / ऐङ्खिष्यद्
प्रथम पुरुषः  द्विवचनम्
अवखिष्यताम्
ऐङ्खिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अवखिष्यन्
ऐङ्खिष्यन्
मध्यम पुरुषः  एकवचनम्
अवखिष्यः
ऐङ्खिष्यः
मध्यम पुरुषः  द्विवचनम्
अवखिष्यतम्
ऐङ्खिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अवखिष्यत
ऐङ्खिष्यत
उत्तम पुरुषः  एकवचनम्
अवखिष्यम्
ऐङ्खिष्यम्
उत्तम पुरुषः  द्विवचनम्
अवखिष्याव
ऐङ्खिष्याव
उत्तम पुरुषः  बहुवचनम्
अवखिष्याम
ऐङ्खिष्याम
प्रथम पुरुषः  एकवचनम्
अवखिष्यत् / अवखिष्यद्
ऐङ्खिष्यत् / ऐङ्खिष्यद्
प्रथम पुरुषः  द्विवचनम्
अवखिष्यताम्
ऐङ्खिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अवखिष्यन्
ऐङ्खिष्यन्
मध्यम पुरुषः  एकवचनम्
अवखिष्यः
ऐङ्खिष्यः
मध्यम पुरुषः  द्विवचनम्
अवखिष्यतम्
ऐङ्खिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अवखिष्यत
ऐङ्खिष्यत
उत्तम पुरुषः  एकवचनम्
अवखिष्यम्
ऐङ्खिष्यम्
उत्तम पुरुषः  द्विवचनम्
अवखिष्याव
ऐङ्खिष्याव
उत्तम पुरुषः  बहुवचनम्
अवखिष्याम
ऐङ्खिष्याम