वख् - वखँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अवखत् / अवखद्
प्रथम पुरुषः  द्विवचनम्
अवखताम्
प्रथम पुरुषः  बहुवचनम्
अवखन्
मध्यम पुरुषः  एकवचनम्
अवखः
मध्यम पुरुषः  द्विवचनम्
अवखतम्
मध्यम पुरुषः  बहुवचनम्
अवखत
उत्तम पुरुषः  एकवचनम्
अवखम्
उत्तम पुरुषः  द्विवचनम्
अवखाव
उत्तम पुरुषः  बहुवचनम्
अवखाम
प्रथम पुरुषः  एकवचनम्
अवखत् / अवखद्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्