लूष् - लूषँ - भूषायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लूषति
लूष्यते
लुलूष
लुलूषे
लूषिता
लूषिता
लूषिष्यति
लूषिष्यते
लूषतात् / लूषताद् / लूषतु
लूष्यताम्
अलूषत् / अलूषद्
अलूष्यत
लूषेत् / लूषेद्
लूष्येत
लूष्यात् / लूष्याद्
लूषिषीष्ट
अलूषीत् / अलूषीद्
अलूषि
अलूषिष्यत् / अलूषिष्यद्
अलूषिष्यत
प्रथम  द्विवचनम्
लूषतः
लूष्येते
लुलूषतुः
लुलूषाते
लूषितारौ
लूषितारौ
लूषिष्यतः
लूषिष्येते
लूषताम्
लूष्येताम्
अलूषताम्
अलूष्येताम्
लूषेताम्
लूष्येयाताम्
लूष्यास्ताम्
लूषिषीयास्ताम्
अलूषिष्टाम्
अलूषिषाताम्
अलूषिष्यताम्
अलूषिष्येताम्
प्रथम  बहुवचनम्
लूषन्ति
लूष्यन्ते
लुलूषुः
लुलूषिरे
लूषितारः
लूषितारः
लूषिष्यन्ति
लूषिष्यन्ते
लूषन्तु
लूष्यन्ताम्
अलूषन्
अलूष्यन्त
लूषेयुः
लूष्येरन्
लूष्यासुः
लूषिषीरन्
अलूषिषुः
अलूषिषत
अलूषिष्यन्
अलूषिष्यन्त
मध्यम  एकवचनम्
लूषसि
लूष्यसे
लुलूषिथ
लुलूषिषे
लूषितासि
लूषितासे
लूषिष्यसि
लूषिष्यसे
लूषतात् / लूषताद् / लूष
लूष्यस्व
अलूषः
अलूष्यथाः
लूषेः
लूष्येथाः
लूष्याः
लूषिषीष्ठाः
अलूषीः
अलूषिष्ठाः
अलूषिष्यः
अलूषिष्यथाः
मध्यम  द्विवचनम्
लूषथः
लूष्येथे
लुलूषथुः
लुलूषाथे
लूषितास्थः
लूषितासाथे
लूषिष्यथः
लूषिष्येथे
लूषतम्
लूष्येथाम्
अलूषतम्
अलूष्येथाम्
लूषेतम्
लूष्येयाथाम्
लूष्यास्तम्
लूषिषीयास्थाम्
अलूषिष्टम्
अलूषिषाथाम्
अलूषिष्यतम्
अलूषिष्येथाम्
मध्यम  बहुवचनम्
लूषथ
लूष्यध्वे
लुलूष
लुलूषिध्वे
लूषितास्थ
लूषिताध्वे
लूषिष्यथ
लूषिष्यध्वे
लूषत
लूष्यध्वम्
अलूषत
अलूष्यध्वम्
लूषेत
लूष्येध्वम्
लूष्यास्त
लूषिषीध्वम्
अलूषिष्ट
अलूषिढ्वम्
अलूषिष्यत
अलूषिष्यध्वम्
उत्तम  एकवचनम्
लूषामि
लूष्ये
लुलूष
लुलूषे
लूषितास्मि
लूषिताहे
लूषिष्यामि
लूषिष्ये
लूषाणि
लूष्यै
अलूषम्
अलूष्ये
लूषेयम्
लूष्येय
लूष्यासम्
लूषिषीय
अलूषिषम्
अलूषिषि
अलूषिष्यम्
अलूषिष्ये
उत्तम  द्विवचनम्
लूषावः
लूष्यावहे
लुलूषिव
लुलूषिवहे
लूषितास्वः
लूषितास्वहे
लूषिष्यावः
लूषिष्यावहे
लूषाव
लूष्यावहै
अलूषाव
अलूष्यावहि
लूषेव
लूष्येवहि
लूष्यास्व
लूषिषीवहि
अलूषिष्व
अलूषिष्वहि
अलूषिष्याव
अलूषिष्यावहि
उत्तम  बहुवचनम्
लूषामः
लूष्यामहे
लुलूषिम
लुलूषिमहे
लूषितास्मः
लूषितास्महे
लूषिष्यामः
लूषिष्यामहे
लूषाम
लूष्यामहै
अलूषाम
अलूष्यामहि
लूषेम
लूष्येमहि
लूष्यास्म
लूषिषीमहि
अलूषिष्म
अलूषिष्महि
अलूषिष्याम
अलूषिष्यामहि
प्रथम पुरुषः  एकवचनम्
लूषतात् / लूषताद् / लूषतु
अलूषत् / अलूषद्
लूष्यात् / लूष्याद्
अलूषीत् / अलूषीद्
अलूषिष्यत् / अलूषिष्यद्
प्रथमा  द्विवचनम्
अलूषिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लूषतात् / लूषताद् / लूष
मध्यम पुरुषः  द्विवचनम्
अलूषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलूषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्