लुन्थ् - लुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अलुन्थीत् / अलुन्थीद्
अलुन्थि
अलुलुन्थत् / अलुलुन्थद्
अलुलुन्थत
अलुन्थि
अलुलुन्थिषीत् / अलुलुन्थिषीद्
अलुलुन्थिषि
अलोलुन्थिष्ट
अलोलुन्थि
अलोलुन्थीत् / अलोलुन्थीद्
अलोलुन्थि
प्रथम  द्विवचनम्
अलुन्थिष्टाम्
अलुन्थिषाताम्
अलुलुन्थताम्
अलुलुन्थेताम्
अलुन्थिषाताम् / अलुन्थयिषाताम्
अलुलुन्थिषिष्टाम्
अलुलुन्थिषिषाताम्
अलोलुन्थिषाताम्
अलोलुन्थिषाताम्
अलोलुन्थिष्टाम्
अलोलुन्थिषाताम्
प्रथम  बहुवचनम्
अलुन्थिषुः
अलुन्थिषत
अलुलुन्थन्
अलुलुन्थन्त
अलुन्थिषत / अलुन्थयिषत
अलुलुन्थिषिषुः
अलुलुन्थिषिषत
अलोलुन्थिषत
अलोलुन्थिषत
अलोलुन्थिषुः
अलोलुन्थिषत
मध्यम  एकवचनम्
अलुन्थीः
अलुन्थिष्ठाः
अलुलुन्थः
अलुलुन्थथाः
अलुन्थिष्ठाः / अलुन्थयिष्ठाः
अलुलुन्थिषीः
अलुलुन्थिषिष्ठाः
अलोलुन्थिष्ठाः
अलोलुन्थिष्ठाः
अलोलुन्थीः
अलोलुन्थिष्ठाः
मध्यम  द्विवचनम्
अलुन्थिष्टम्
अलुन्थिषाथाम्
अलुलुन्थतम्
अलुलुन्थेथाम्
अलुन्थिषाथाम् / अलुन्थयिषाथाम्
अलुलुन्थिषिष्टम्
अलुलुन्थिषिषाथाम्
अलोलुन्थिषाथाम्
अलोलुन्थिषाथाम्
अलोलुन्थिष्टम्
अलोलुन्थिषाथाम्
मध्यम  बहुवचनम्
अलुन्थिष्ट
अलुन्थिढ्वम्
अलुलुन्थत
अलुलुन्थध्वम्
अलुन्थिढ्वम् / अलुन्थयिढ्वम् / अलुन्थयिध्वम्
अलुलुन्थिषिष्ट
अलुलुन्थिषिढ्वम्
अलोलुन्थिढ्वम्
अलोलुन्थिढ्वम्
अलोलुन्थिष्ट
अलोलुन्थिढ्वम्
उत्तम  एकवचनम्
अलुन्थिषम्
अलुन्थिषि
अलुलुन्थम्
अलुलुन्थे
अलुन्थिषि / अलुन्थयिषि
अलुलुन्थिषिषम्
अलुलुन्थिषिषि
अलोलुन्थिषि
अलोलुन्थिषि
अलोलुन्थिषम्
अलोलुन्थिषि
उत्तम  द्विवचनम्
अलुन्थिष्व
अलुन्थिष्वहि
अलुलुन्थाव
अलुलुन्थावहि
अलुन्थिष्वहि / अलुन्थयिष्वहि
अलुलुन्थिषिष्व
अलुलुन्थिषिष्वहि
अलोलुन्थिष्वहि
अलोलुन्थिष्वहि
अलोलुन्थिष्व
अलोलुन्थिष्वहि
उत्तम  बहुवचनम्
अलुन्थिष्म
अलुन्थिष्महि
अलुलुन्थाम
अलुलुन्थामहि
अलुन्थिष्महि / अलुन्थयिष्महि
अलुलुन्थिषिष्म
अलुलुन्थिषिष्महि
अलोलुन्थिष्महि
अलोलुन्थिष्महि
अलोलुन्थिष्म
अलोलुन्थिष्महि
प्रथम पुरुषः  एकवचनम्
अलुन्थीत् / अलुन्थीद्
अलुलुन्थत् / अलुलुन्थद्
अलुलुन्थिषीत् / अलुलुन्थिषीद्
अलोलुन्थीत् / अलोलुन्थीद्
प्रथमा  द्विवचनम्
अलुन्थिषाताम् / अलुन्थयिषाताम्
अलुलुन्थिषिष्टाम्
अलुलुन्थिषिषाताम्
प्रथमा  बहुवचनम्
अलुन्थिषत / अलुन्थयिषत
मध्यम पुरुषः  एकवचनम्
अलुन्थिष्ठाः / अलुन्थयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अलुन्थिषाथाम् / अलुन्थयिषाथाम्
अलुलुन्थिषिषाथाम्
मध्यम पुरुषः  बहुवचनम्
अलुन्थिढ्वम् / अलुन्थयिढ्वम् / अलुन्थयिध्वम्
उत्तम पुरुषः  एकवचनम्
अलुन्थिषि / अलुन्थयिषि
उत्तम पुरुषः  द्विवचनम्
अलुन्थिष्वहि / अलुन्थयिष्वहि
उत्तम पुरुषः  बहुवचनम्
अलुन्थिष्महि / अलुन्थयिष्महि