लिङ्ख् - लिखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अलिङ्खत् / अलिङ्खद्
अलिङ्ख्यत
अलिङ्खयत् / अलिङ्खयद्
अलिङ्खयत
अलिङ्ख्यत
अलिलिङ्खिषत् / अलिलिङ्खिषद्
अलिलिङ्खिष्यत
अलेलिङ्ख्यत
अलेलिङ्ख्यत
अलेलिङ्खीत् / अलेलिङ्खीद् / अलेलिङ्
अलेलिङ्ख्यत
प्रथम  द्विवचनम्
अलिङ्खताम्
अलिङ्ख्येताम्
अलिङ्खयताम्
अलिङ्खयेताम्
अलिङ्ख्येताम्
अलिलिङ्खिषताम्
अलिलिङ्खिष्येताम्
अलेलिङ्ख्येताम्
अलेलिङ्ख्येताम्
अलेलिङ्क्ताम्
अलेलिङ्ख्येताम्
प्रथम  बहुवचनम्
अलिङ्खन्
अलिङ्ख्यन्त
अलिङ्खयन्
अलिङ्खयन्त
अलिङ्ख्यन्त
अलिलिङ्खिषन्
अलिलिङ्खिष्यन्त
अलेलिङ्ख्यन्त
अलेलिङ्ख्यन्त
अलेलिङ्खुः
अलेलिङ्ख्यन्त
मध्यम  एकवचनम्
अलिङ्खः
अलिङ्ख्यथाः
अलिङ्खयः
अलिङ्खयथाः
अलिङ्ख्यथाः
अलिलिङ्खिषः
अलिलिङ्खिष्यथाः
अलेलिङ्ख्यथाः
अलेलिङ्ख्यथाः
अलेलिङ्खीः / अलेलिङ्
अलेलिङ्ख्यथाः
मध्यम  द्विवचनम्
अलिङ्खतम्
अलिङ्ख्येथाम्
अलिङ्खयतम्
अलिङ्खयेथाम्
अलिङ्ख्येथाम्
अलिलिङ्खिषतम्
अलिलिङ्खिष्येथाम्
अलेलिङ्ख्येथाम्
अलेलिङ्ख्येथाम्
अलेलिङ्क्तम्
अलेलिङ्ख्येथाम्
मध्यम  बहुवचनम्
अलिङ्खत
अलिङ्ख्यध्वम्
अलिङ्खयत
अलिङ्खयध्वम्
अलिङ्ख्यध्वम्
अलिलिङ्खिषत
अलिलिङ्खिष्यध्वम्
अलेलिङ्ख्यध्वम्
अलेलिङ्ख्यध्वम्
अलेलिङ्क्त
अलेलिङ्ख्यध्वम्
उत्तम  एकवचनम्
अलिङ्खम्
अलिङ्ख्ये
अलिङ्खयम्
अलिङ्खये
अलिङ्ख्ये
अलिलिङ्खिषम्
अलिलिङ्खिष्ये
अलेलिङ्ख्ये
अलेलिङ्ख्ये
अलेलिङ्खम्
अलेलिङ्ख्ये
उत्तम  द्विवचनम्
अलिङ्खाव
अलिङ्ख्यावहि
अलिङ्खयाव
अलिङ्खयावहि
अलिङ्ख्यावहि
अलिलिङ्खिषाव
अलिलिङ्खिष्यावहि
अलेलिङ्ख्यावहि
अलेलिङ्ख्यावहि
अलेलिङ्ख्व
अलेलिङ्ख्यावहि
उत्तम  बहुवचनम्
अलिङ्खाम
अलिङ्ख्यामहि
अलिङ्खयाम
अलिङ्खयामहि
अलिङ्ख्यामहि
अलिलिङ्खिषाम
अलिलिङ्खिष्यामहि
अलेलिङ्ख्यामहि
अलेलिङ्ख्यामहि
अलेलिङ्ख्म
अलेलिङ्ख्यामहि
प्रथम पुरुषः  एकवचनम्
अलिङ्खत् / अलिङ्खद्
अलिङ्खयत् / अलिङ्खयद्
अलिलिङ्खिषत् / अलिलिङ्खिषद्
अलेलिङ्खीत् / अलेलिङ्खीद् / अलेलिङ्
प्रथमा  द्विवचनम्
अलिलिङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अलिलिङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलिलिङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्