लिख् - लिखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
लेखेत् / लेखेद्
लिख्येत
लेखयेत् / लेखयेद्
लेखयेत
लेख्येत
लिलिखिषेत् / लिलिखिषेद् / लिलेखिषेत् / लिलेखिषेद्
लिलिखिष्येत / लिलेखिष्येत
लेलिख्येत
लेलिख्येत
लेलिख्यात् / लेलिख्याद्
लेलिख्येत
प्रथम  द्विवचनम्
लेखेताम्
लिख्येयाताम्
लेखयेताम्
लेखयेयाताम्
लेख्येयाताम्
लिलिखिषेताम् / लिलेखिषेताम्
लिलिखिष्येयाताम् / लिलेखिष्येयाताम्
लेलिख्येयाताम्
लेलिख्येयाताम्
लेलिख्याताम्
लेलिख्येयाताम्
प्रथम  बहुवचनम्
लेखेयुः
लिख्येरन्
लेखयेयुः
लेखयेरन्
लेख्येरन्
लिलिखिषेयुः / लिलेखिषेयुः
लिलिखिष्येरन् / लिलेखिष्येरन्
लेलिख्येरन्
लेलिख्येरन्
लेलिख्युः
लेलिख्येरन्
मध्यम  एकवचनम्
लेखेः
लिख्येथाः
लेखयेः
लेखयेथाः
लेख्येथाः
लिलिखिषेः / लिलेखिषेः
लिलिखिष्येथाः / लिलेखिष्येथाः
लेलिख्येथाः
लेलिख्येथाः
लेलिख्याः
लेलिख्येथाः
मध्यम  द्विवचनम्
लेखेतम्
लिख्येयाथाम्
लेखयेतम्
लेखयेयाथाम्
लेख्येयाथाम्
लिलिखिषेतम् / लिलेखिषेतम्
लिलिखिष्येयाथाम् / लिलेखिष्येयाथाम्
लेलिख्येयाथाम्
लेलिख्येयाथाम्
लेलिख्यातम्
लेलिख्येयाथाम्
मध्यम  बहुवचनम्
लेखेत
लिख्येध्वम्
लेखयेत
लेखयेध्वम्
लेख्येध्वम्
लिलिखिषेत / लिलेखिषेत
लिलिखिष्येध्वम् / लिलेखिष्येध्वम्
लेलिख्येध्वम्
लेलिख्येध्वम्
लेलिख्यात
लेलिख्येध्वम्
उत्तम  एकवचनम्
लेखेयम्
लिख्येय
लेखयेयम्
लेखयेय
लेख्येय
लिलिखिषेयम् / लिलेखिषेयम्
लिलिखिष्येय / लिलेखिष्येय
लेलिख्येय
लेलिख्येय
लेलिख्याम्
लेलिख्येय
उत्तम  द्विवचनम्
लेखेव
लिख्येवहि
लेखयेव
लेखयेवहि
लेख्येवहि
लिलिखिषेव / लिलेखिषेव
लिलिखिष्येवहि / लिलेखिष्येवहि
लेलिख्येवहि
लेलिख्येवहि
लेलिख्याव
लेलिख्येवहि
उत्तम  बहुवचनम्
लेखेम
लिख्येमहि
लेखयेम
लेखयेमहि
लेख्येमहि
लिलिखिषेम / लिलेखिषेम
लिलिखिष्येमहि / लिलेखिष्येमहि
लेलिख्येमहि
लेलिख्येमहि
लेलिख्याम
लेलिख्येमहि
प्रथम पुरुषः  एकवचनम्
लिलिखिषेत् / लिलिखिषेद् / लिलेखिषेत् / लिलेखिषेद्
लिलिखिष्येत / लिलेखिष्येत
लेलिख्यात् / लेलिख्याद्
प्रथमा  द्विवचनम्
लिलिखिषेताम् / लिलेखिषेताम्
लिलिखिष्येयाताम् / लिलेखिष्येयाताम्
प्रथमा  बहुवचनम्
लिलिखिषेयुः / लिलेखिषेयुः
लिलिखिष्येरन् / लिलेखिष्येरन्
मध्यम पुरुषः  एकवचनम्
लिलिखिषेः / लिलेखिषेः
लिलिखिष्येथाः / लिलेखिष्येथाः
मध्यम पुरुषः  द्विवचनम्
लिलिखिषेतम् / लिलेखिषेतम्
लिलिखिष्येयाथाम् / लिलेखिष्येयाथाम्
मध्यम पुरुषः  बहुवचनम्
लिलिखिषेत / लिलेखिषेत
लिलिखिष्येध्वम् / लिलेखिष्येध्वम्
उत्तम पुरुषः  एकवचनम्
लिलिखिषेयम् / लिलेखिषेयम्
लिलिखिष्येय / लिलेखिष्येय
उत्तम पुरुषः  द्विवचनम्
लिलिखिषेव / लिलेखिषेव
लिलिखिष्येवहि / लिलेखिष्येवहि
उत्तम पुरुषः  बहुवचनम्
लिलिखिषेम / लिलेखिषेम
लिलिखिष्येमहि / लिलेखिष्येमहि