लाघ् - लाघृँ - सामर्थ्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
लाघिष्यते
लाघिष्यते
लाघयिष्यति
लाघयिष्यते
लाघिष्यते / लाघयिष्यते
लिलाघिषिष्यते
लिलाघिषिष्यते
लालाघिष्यते
लालाघिष्यते
लालाघिष्यति
लालाघिष्यते
प्रथम  द्विवचनम्
लाघिष्येते
लाघिष्येते
लाघयिष्यतः
लाघयिष्येते
लाघिष्येते / लाघयिष्येते
लिलाघिषिष्येते
लिलाघिषिष्येते
लालाघिष्येते
लालाघिष्येते
लालाघिष्यतः
लालाघिष्येते
प्रथम  बहुवचनम्
लाघिष्यन्ते
लाघिष्यन्ते
लाघयिष्यन्ति
लाघयिष्यन्ते
लाघिष्यन्ते / लाघयिष्यन्ते
लिलाघिषिष्यन्ते
लिलाघिषिष्यन्ते
लालाघिष्यन्ते
लालाघिष्यन्ते
लालाघिष्यन्ति
लालाघिष्यन्ते
मध्यम  एकवचनम्
लाघिष्यसे
लाघिष्यसे
लाघयिष्यसि
लाघयिष्यसे
लाघिष्यसे / लाघयिष्यसे
लिलाघिषिष्यसे
लिलाघिषिष्यसे
लालाघिष्यसे
लालाघिष्यसे
लालाघिष्यसि
लालाघिष्यसे
मध्यम  द्विवचनम्
लाघिष्येथे
लाघिष्येथे
लाघयिष्यथः
लाघयिष्येथे
लाघिष्येथे / लाघयिष्येथे
लिलाघिषिष्येथे
लिलाघिषिष्येथे
लालाघिष्येथे
लालाघिष्येथे
लालाघिष्यथः
लालाघिष्येथे
मध्यम  बहुवचनम्
लाघिष्यध्वे
लाघिष्यध्वे
लाघयिष्यथ
लाघयिष्यध्वे
लाघिष्यध्वे / लाघयिष्यध्वे
लिलाघिषिष्यध्वे
लिलाघिषिष्यध्वे
लालाघिष्यध्वे
लालाघिष्यध्वे
लालाघिष्यथ
लालाघिष्यध्वे
उत्तम  एकवचनम्
लाघिष्ये
लाघिष्ये
लाघयिष्यामि
लाघयिष्ये
लाघिष्ये / लाघयिष्ये
लिलाघिषिष्ये
लिलाघिषिष्ये
लालाघिष्ये
लालाघिष्ये
लालाघिष्यामि
लालाघिष्ये
उत्तम  द्विवचनम्
लाघिष्यावहे
लाघिष्यावहे
लाघयिष्यावः
लाघयिष्यावहे
लाघिष्यावहे / लाघयिष्यावहे
लिलाघिषिष्यावहे
लिलाघिषिष्यावहे
लालाघिष्यावहे
लालाघिष्यावहे
लालाघिष्यावः
लालाघिष्यावहे
उत्तम  बहुवचनम्
लाघिष्यामहे
लाघिष्यामहे
लाघयिष्यामः
लाघयिष्यामहे
लाघिष्यामहे / लाघयिष्यामहे
लिलाघिषिष्यामहे
लिलाघिषिष्यामहे
लालाघिष्यामहे
लालाघिष्यामहे
लालाघिष्यामः
लालाघिष्यामहे
प्रथम पुरुषः  एकवचनम्
लाघिष्यते / लाघयिष्यते
प्रथमा  द्विवचनम्
लाघिष्येते / लाघयिष्येते
प्रथमा  बहुवचनम्
लाघिष्यन्ते / लाघयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
लाघिष्यसे / लाघयिष्यसे
मध्यम पुरुषः  द्विवचनम्
लाघिष्येथे / लाघयिष्येथे
मध्यम पुरुषः  बहुवचनम्
लाघिष्यध्वे / लाघयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
लाघिष्ये / लाघयिष्ये
उत्तम पुरुषः  द्विवचनम्
लाघिष्यावहे / लाघयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
लाघिष्यामहे / लाघयिष्यामहे