लय् - लयँ - च गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लयते
लय्यते
लेये
लेये
लयिता
लयिता
लयिष्यते
लयिष्यते
लयताम्
लय्यताम्
अलयत
अलय्यत
लयेत
लय्येत
लयिषीष्ट
लयिषीष्ट
अलयिष्ट
अलायि
अलयिष्यत
अलयिष्यत
प्रथम  द्विवचनम्
लयेते
लय्येते
लेयाते
लेयाते
लयितारौ
लयितारौ
लयिष्येते
लयिष्येते
लयेताम्
लय्येताम्
अलयेताम्
अलय्येताम्
लयेयाताम्
लय्येयाताम्
लयिषीयास्ताम्
लयिषीयास्ताम्
अलयिषाताम्
अलयिषाताम्
अलयिष्येताम्
अलयिष्येताम्
प्रथम  बहुवचनम्
लयन्ते
लय्यन्ते
लेयिरे
लेयिरे
लयितारः
लयितारः
लयिष्यन्ते
लयिष्यन्ते
लयन्ताम्
लय्यन्ताम्
अलयन्त
अलय्यन्त
लयेरन्
लय्येरन्
लयिषीरन्
लयिषीरन्
अलयिषत
अलयिषत
अलयिष्यन्त
अलयिष्यन्त
मध्यम  एकवचनम्
लयसे
लय्यसे
लेयिषे
लेयिषे
लयितासे
लयितासे
लयिष्यसे
लयिष्यसे
लयस्व
लय्यस्व
अलयथाः
अलय्यथाः
लयेथाः
लय्येथाः
लयिषीष्ठाः
लयिषीष्ठाः
अलयिष्ठाः
अलयिष्ठाः
अलयिष्यथाः
अलयिष्यथाः
मध्यम  द्विवचनम्
लयेथे
लय्येथे
लेयाथे
लेयाथे
लयितासाथे
लयितासाथे
लयिष्येथे
लयिष्येथे
लयेथाम्
लय्येथाम्
अलयेथाम्
अलय्येथाम्
लयेयाथाम्
लय्येयाथाम्
लयिषीयास्थाम्
लयिषीयास्थाम्
अलयिषाथाम्
अलयिषाथाम्
अलयिष्येथाम्
अलयिष्येथाम्
मध्यम  बहुवचनम्
लयध्वे
लय्यध्वे
लेयिढ्वे / लेयिध्वे
लेयिढ्वे / लेयिध्वे
लयिताध्वे
लयिताध्वे
लयिष्यध्वे
लयिष्यध्वे
लयध्वम्
लय्यध्वम्
अलयध्वम्
अलय्यध्वम्
लयेध्वम्
लय्येध्वम्
लयिषीढ्वम् / लयिषीध्वम्
लयिषीढ्वम् / लयिषीध्वम्
अलयिढ्वम् / अलयिध्वम्
अलयिढ्वम् / अलयिध्वम्
अलयिष्यध्वम्
अलयिष्यध्वम्
उत्तम  एकवचनम्
लये
लय्ये
लेये
लेये
लयिताहे
लयिताहे
लयिष्ये
लयिष्ये
लयै
लय्यै
अलये
अलय्ये
लयेय
लय्येय
लयिषीय
लयिषीय
अलयिषि
अलयिषि
अलयिष्ये
अलयिष्ये
उत्तम  द्विवचनम्
लयावहे
लय्यावहे
लेयिवहे
लेयिवहे
लयितास्वहे
लयितास्वहे
लयिष्यावहे
लयिष्यावहे
लयावहै
लय्यावहै
अलयावहि
अलय्यावहि
लयेवहि
लय्येवहि
लयिषीवहि
लयिषीवहि
अलयिष्वहि
अलयिष्वहि
अलयिष्यावहि
अलयिष्यावहि
उत्तम  बहुवचनम्
लयामहे
लय्यामहे
लेयिमहे
लेयिमहे
लयितास्महे
लयितास्महे
लयिष्यामहे
लयिष्यामहे
लयामहै
लय्यामहै
अलयामहि
अलय्यामहि
लयेमहि
लय्येमहि
लयिषीमहि
लयिषीमहि
अलयिष्महि
अलयिष्महि
अलयिष्यामहि
अलयिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
लेयिढ्वे / लेयिध्वे
लेयिढ्वे / लेयिध्वे
लयिषीढ्वम् / लयिषीध्वम्
लयिषीढ्वम् / लयिषीध्वम्
अलयिढ्वम् / अलयिध्वम्
अलयिढ्वम् / अलयिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्