लच्छ् - लछँ - लक्षणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लच्छति
लच्छ्यते
ललच्छ
ललच्छे
लच्छिता
लच्छिता
लच्छिष्यति
लच्छिष्यते
लच्छतात् / लच्छताद् / लच्छतु
लच्छ्यताम्
अलच्छत् / अलच्छद्
अलच्छ्यत
लच्छेत् / लच्छेद्
लच्छ्येत
लच्छ्यात् / लच्छ्याद्
लच्छिषीष्ट
अलच्छीत् / अलच्छीद्
अलच्छि
अलच्छिष्यत् / अलच्छिष्यद्
अलच्छिष्यत
प्रथम  द्विवचनम्
लच्छतः
लच्छ्येते
ललच्छतुः
ललच्छाते
लच्छितारौ
लच्छितारौ
लच्छिष्यतः
लच्छिष्येते
लच्छताम्
लच्छ्येताम्
अलच्छताम्
अलच्छ्येताम्
लच्छेताम्
लच्छ्येयाताम्
लच्छ्यास्ताम्
लच्छिषीयास्ताम्
अलच्छिष्टाम्
अलच्छिषाताम्
अलच्छिष्यताम्
अलच्छिष्येताम्
प्रथम  बहुवचनम्
लच्छन्ति
लच्छ्यन्ते
ललच्छुः
ललच्छिरे
लच्छितारः
लच्छितारः
लच्छिष्यन्ति
लच्छिष्यन्ते
लच्छन्तु
लच्छ्यन्ताम्
अलच्छन्
अलच्छ्यन्त
लच्छेयुः
लच्छ्येरन्
लच्छ्यासुः
लच्छिषीरन्
अलच्छिषुः
अलच्छिषत
अलच्छिष्यन्
अलच्छिष्यन्त
मध्यम  एकवचनम्
लच्छसि
लच्छ्यसे
ललच्छिथ
ललच्छिषे
लच्छितासि
लच्छितासे
लच्छिष्यसि
लच्छिष्यसे
लच्छतात् / लच्छताद् / लच्छ
लच्छ्यस्व
अलच्छः
अलच्छ्यथाः
लच्छेः
लच्छ्येथाः
लच्छ्याः
लच्छिषीष्ठाः
अलच्छीः
अलच्छिष्ठाः
अलच्छिष्यः
अलच्छिष्यथाः
मध्यम  द्विवचनम्
लच्छथः
लच्छ्येथे
ललच्छथुः
ललच्छाथे
लच्छितास्थः
लच्छितासाथे
लच्छिष्यथः
लच्छिष्येथे
लच्छतम्
लच्छ्येथाम्
अलच्छतम्
अलच्छ्येथाम्
लच्छेतम्
लच्छ्येयाथाम्
लच्छ्यास्तम्
लच्छिषीयास्थाम्
अलच्छिष्टम्
अलच्छिषाथाम्
अलच्छिष्यतम्
अलच्छिष्येथाम्
मध्यम  बहुवचनम्
लच्छथ
लच्छ्यध्वे
ललच्छ
ललच्छिध्वे
लच्छितास्थ
लच्छिताध्वे
लच्छिष्यथ
लच्छिष्यध्वे
लच्छत
लच्छ्यध्वम्
अलच्छत
अलच्छ्यध्वम्
लच्छेत
लच्छ्येध्वम्
लच्छ्यास्त
लच्छिषीध्वम्
अलच्छिष्ट
अलच्छिढ्वम्
अलच्छिष्यत
अलच्छिष्यध्वम्
उत्तम  एकवचनम्
लच्छामि
लच्छ्ये
ललच्छ
ललच्छे
लच्छितास्मि
लच्छिताहे
लच्छिष्यामि
लच्छिष्ये
लच्छानि
लच्छ्यै
अलच्छम्
अलच्छ्ये
लच्छेयम्
लच्छ्येय
लच्छ्यासम्
लच्छिषीय
अलच्छिषम्
अलच्छिषि
अलच्छिष्यम्
अलच्छिष्ये
उत्तम  द्विवचनम्
लच्छावः
लच्छ्यावहे
ललच्छिव
ललच्छिवहे
लच्छितास्वः
लच्छितास्वहे
लच्छिष्यावः
लच्छिष्यावहे
लच्छाव
लच्छ्यावहै
अलच्छाव
अलच्छ्यावहि
लच्छेव
लच्छ्येवहि
लच्छ्यास्व
लच्छिषीवहि
अलच्छिष्व
अलच्छिष्वहि
अलच्छिष्याव
अलच्छिष्यावहि
उत्तम  बहुवचनम्
लच्छामः
लच्छ्यामहे
ललच्छिम
ललच्छिमहे
लच्छितास्मः
लच्छितास्महे
लच्छिष्यामः
लच्छिष्यामहे
लच्छाम
लच्छ्यामहै
अलच्छाम
अलच्छ्यामहि
लच्छेम
लच्छ्येमहि
लच्छ्यास्म
लच्छिषीमहि
अलच्छिष्म
अलच्छिष्महि
अलच्छिष्याम
अलच्छिष्यामहि
प्रथम पुरुषः  एकवचनम्
लच्छतात् / लच्छताद् / लच्छतु
अलच्छत् / अलच्छद्
लच्छ्यात् / लच्छ्याद्
अलच्छीत् / अलच्छीद्
अलच्छिष्यत् / अलच्छिष्यद्
प्रथमा  द्विवचनम्
अलच्छिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लच्छतात् / लच्छताद् / लच्छ
मध्यम पुरुषः  द्विवचनम्
अलच्छिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलच्छिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्