लङ्घ् - लघिँ - गत्यर्थः लघिँ भोजननिवृत्तावपि भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
लङ्घताम्
लङ्घ्यताम्
लङ्घयतात् / लङ्घयताद् / लङ्घयतु
लङ्घयताम्
लङ्घ्यताम्
लिलङ्घिषताम्
लिलङ्घिष्यताम्
लालङ्घ्यताम्
लालङ्घ्यताम्
लालङ्ग्धात् / लालङ्ग्धाद् / लालङ्घीतु / लालङ्ग्धु
लालङ्घ्यताम्
प्रथम  द्विवचनम्
लङ्घेताम्
लङ्घ्येताम्
लङ्घयताम्
लङ्घयेताम्
लङ्घ्येताम्
लिलङ्घिषेताम्
लिलङ्घिष्येताम्
लालङ्घ्येताम्
लालङ्घ्येताम्
लालङ्ग्धाम्
लालङ्घ्येताम्
प्रथम  बहुवचनम्
लङ्घन्ताम्
लङ्घ्यन्ताम्
लङ्घयन्तु
लङ्घयन्ताम्
लङ्घ्यन्ताम्
लिलङ्घिषन्ताम्
लिलङ्घिष्यन्ताम्
लालङ्घ्यन्ताम्
लालङ्घ्यन्ताम्
लालङ्घतु
लालङ्घ्यन्ताम्
मध्यम  एकवचनम्
लङ्घस्व
लङ्घ्यस्व
लङ्घयतात् / लङ्घयताद् / लङ्घय
लङ्घयस्व
लङ्घ्यस्व
लिलङ्घिषस्व
लिलङ्घिष्यस्व
लालङ्घ्यस्व
लालङ्घ्यस्व
लालङ्ग्धात् / लालङ्ग्धाद् / लालङ्ग्धि
लालङ्घ्यस्व
मध्यम  द्विवचनम्
लङ्घेथाम्
लङ्घ्येथाम्
लङ्घयतम्
लङ्घयेथाम्
लङ्घ्येथाम्
लिलङ्घिषेथाम्
लिलङ्घिष्येथाम्
लालङ्घ्येथाम्
लालङ्घ्येथाम्
लालङ्ग्धम्
लालङ्घ्येथाम्
मध्यम  बहुवचनम्
लङ्घध्वम्
लङ्घ्यध्वम्
लङ्घयत
लङ्घयध्वम्
लङ्घ्यध्वम्
लिलङ्घिषध्वम्
लिलङ्घिष्यध्वम्
लालङ्घ्यध्वम्
लालङ्घ्यध्वम्
लालङ्ग्ध
लालङ्घ्यध्वम्
उत्तम  एकवचनम्
लङ्घै
लङ्घ्यै
लङ्घयानि
लङ्घयै
लङ्घ्यै
लिलङ्घिषै
लिलङ्घिष्यै
लालङ्घ्यै
लालङ्घ्यै
लालङ्घानि
लालङ्घ्यै
उत्तम  द्विवचनम्
लङ्घावहै
लङ्घ्यावहै
लङ्घयाव
लङ्घयावहै
लङ्घ्यावहै
लिलङ्घिषावहै
लिलङ्घिष्यावहै
लालङ्घ्यावहै
लालङ्घ्यावहै
लालङ्घाव
लालङ्घ्यावहै
उत्तम  बहुवचनम्
लङ्घामहै
लङ्घ्यामहै
लङ्घयाम
लङ्घयामहै
लङ्घ्यामहै
लिलङ्घिषामहै
लिलङ्घिष्यामहै
लालङ्घ्यामहै
लालङ्घ्यामहै
लालङ्घाम
लालङ्घ्यामहै
प्रथम पुरुषः  एकवचनम्
लङ्घयतात् / लङ्घयताद् / लङ्घयतु
लालङ्ग्धात् / लालङ्ग्धाद् / लालङ्घीतु / लालङ्ग्धु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लङ्घयतात् / लङ्घयताद् / लङ्घय
लालङ्ग्धात् / लालङ्ग्धाद् / लालङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्