लङ्घ् - लघिँ - शोषणे भाषायां दीप्तौ सीमातिक्रमे च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अलङ्घीत् / अलङ्घीद्
अलङ्घि
अललङ्घत् / अललङ्घद्
अललङ्घत
अलङ्घि
अलिलङ्घिषीत् / अलिलङ्घिषीद्
अलिलङ्घिषि
अलालङ्घिष्ट
अलालङ्घि
अलालङ्घीत् / अलालङ्घीद्
अलालङ्घि
प्रथम  द्विवचनम्
अलङ्घिष्टाम्
अलङ्घिषाताम्
अललङ्घताम्
अललङ्घेताम्
अलङ्घिषाताम् / अलङ्घयिषाताम्
अलिलङ्घिषिष्टाम्
अलिलङ्घिषिषाताम्
अलालङ्घिषाताम्
अलालङ्घिषाताम्
अलालङ्घिष्टाम्
अलालङ्घिषाताम्
प्रथम  बहुवचनम्
अलङ्घिषुः
अलङ्घिषत
अललङ्घन्
अललङ्घन्त
अलङ्घिषत / अलङ्घयिषत
अलिलङ्घिषिषुः
अलिलङ्घिषिषत
अलालङ्घिषत
अलालङ्घिषत
अलालङ्घिषुः
अलालङ्घिषत
मध्यम  एकवचनम्
अलङ्घीः
अलङ्घिष्ठाः
अललङ्घः
अललङ्घथाः
अलङ्घिष्ठाः / अलङ्घयिष्ठाः
अलिलङ्घिषीः
अलिलङ्घिषिष्ठाः
अलालङ्घिष्ठाः
अलालङ्घिष्ठाः
अलालङ्घीः
अलालङ्घिष्ठाः
मध्यम  द्विवचनम्
अलङ्घिष्टम्
अलङ्घिषाथाम्
अललङ्घतम्
अललङ्घेथाम्
अलङ्घिषाथाम् / अलङ्घयिषाथाम्
अलिलङ्घिषिष्टम्
अलिलङ्घिषिषाथाम्
अलालङ्घिषाथाम्
अलालङ्घिषाथाम्
अलालङ्घिष्टम्
अलालङ्घिषाथाम्
मध्यम  बहुवचनम्
अलङ्घिष्ट
अलङ्घिढ्वम्
अललङ्घत
अललङ्घध्वम्
अलङ्घिढ्वम् / अलङ्घयिढ्वम् / अलङ्घयिध्वम्
अलिलङ्घिषिष्ट
अलिलङ्घिषिढ्वम्
अलालङ्घिढ्वम्
अलालङ्घिढ्वम्
अलालङ्घिष्ट
अलालङ्घिढ्वम्
उत्तम  एकवचनम्
अलङ्घिषम्
अलङ्घिषि
अललङ्घम्
अललङ्घे
अलङ्घिषि / अलङ्घयिषि
अलिलङ्घिषिषम्
अलिलङ्घिषिषि
अलालङ्घिषि
अलालङ्घिषि
अलालङ्घिषम्
अलालङ्घिषि
उत्तम  द्विवचनम्
अलङ्घिष्व
अलङ्घिष्वहि
अललङ्घाव
अललङ्घावहि
अलङ्घिष्वहि / अलङ्घयिष्वहि
अलिलङ्घिषिष्व
अलिलङ्घिषिष्वहि
अलालङ्घिष्वहि
अलालङ्घिष्वहि
अलालङ्घिष्व
अलालङ्घिष्वहि
उत्तम  बहुवचनम्
अलङ्घिष्म
अलङ्घिष्महि
अललङ्घाम
अललङ्घामहि
अलङ्घिष्महि / अलङ्घयिष्महि
अलिलङ्घिषिष्म
अलिलङ्घिषिष्महि
अलालङ्घिष्महि
अलालङ्घिष्महि
अलालङ्घिष्म
अलालङ्घिष्महि
प्रथम पुरुषः  एकवचनम्
अलङ्घीत् / अलङ्घीद्
अललङ्घत् / अललङ्घद्
अलिलङ्घिषीत् / अलिलङ्घिषीद्
अलालङ्घीत् / अलालङ्घीद्
प्रथमा  द्विवचनम्
अलङ्घिषाताम् / अलङ्घयिषाताम्
प्रथमा  बहुवचनम्
अलङ्घिषत / अलङ्घयिषत
मध्यम पुरुषः  एकवचनम्
अलङ्घिष्ठाः / अलङ्घयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अलङ्घिषाथाम् / अलङ्घयिषाथाम्
मध्यम पुरुषः  बहुवचनम्
अलङ्घिढ्वम् / अलङ्घयिढ्वम् / अलङ्घयिध्वम्
उत्तम पुरुषः  एकवचनम्
अलङ्घिषि / अलङ्घयिषि
उत्तम पुरुषः  द्विवचनम्
अलङ्घिष्वहि / अलङ्घयिष्वहि
उत्तम पुरुषः  बहुवचनम्
अलङ्घिष्महि / अलङ्घयिष्महि