लङ्घ् - लघिँ - शोषणे भाषायां दीप्तौ सीमातिक्रमे च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अलङ्घत् / अलङ्घद्
अलङ्घ्यत
अलङ्घयत् / अलङ्घयद्
अलङ्घयत
अलङ्घ्यत
अलिलङ्घिषत् / अलिलङ्घिषद्
अलिलङ्घिष्यत
अलालङ्घ्यत
अलालङ्घ्यत
अलालङ्घीत् / अलालङ्घीद् / अलालङ्
अलालङ्घ्यत
प्रथम  द्विवचनम्
अलङ्घताम्
अलङ्घ्येताम्
अलङ्घयताम्
अलङ्घयेताम्
अलङ्घ्येताम्
अलिलङ्घिषताम्
अलिलङ्घिष्येताम्
अलालङ्घ्येताम्
अलालङ्घ्येताम्
अलालङ्ग्धाम्
अलालङ्घ्येताम्
प्रथम  बहुवचनम्
अलङ्घन्
अलङ्घ्यन्त
अलङ्घयन्
अलङ्घयन्त
अलङ्घ्यन्त
अलिलङ्घिषन्
अलिलङ्घिष्यन्त
अलालङ्घ्यन्त
अलालङ्घ्यन्त
अलालङ्घुः
अलालङ्घ्यन्त
मध्यम  एकवचनम्
अलङ्घः
अलङ्घ्यथाः
अलङ्घयः
अलङ्घयथाः
अलङ्घ्यथाः
अलिलङ्घिषः
अलिलङ्घिष्यथाः
अलालङ्घ्यथाः
अलालङ्घ्यथाः
अलालङ्घीः / अलालङ्
अलालङ्घ्यथाः
मध्यम  द्विवचनम्
अलङ्घतम्
अलङ्घ्येथाम्
अलङ्घयतम्
अलङ्घयेथाम्
अलङ्घ्येथाम्
अलिलङ्घिषतम्
अलिलङ्घिष्येथाम्
अलालङ्घ्येथाम्
अलालङ्घ्येथाम्
अलालङ्ग्धम्
अलालङ्घ्येथाम्
मध्यम  बहुवचनम्
अलङ्घत
अलङ्घ्यध्वम्
अलङ्घयत
अलङ्घयध्वम्
अलङ्घ्यध्वम्
अलिलङ्घिषत
अलिलङ्घिष्यध्वम्
अलालङ्घ्यध्वम्
अलालङ्घ्यध्वम्
अलालङ्ग्ध
अलालङ्घ्यध्वम्
उत्तम  एकवचनम्
अलङ्घम्
अलङ्घ्ये
अलङ्घयम्
अलङ्घये
अलङ्घ्ये
अलिलङ्घिषम्
अलिलङ्घिष्ये
अलालङ्घ्ये
अलालङ्घ्ये
अलालङ्घम्
अलालङ्घ्ये
उत्तम  द्विवचनम्
अलङ्घाव
अलङ्घ्यावहि
अलङ्घयाव
अलङ्घयावहि
अलङ्घ्यावहि
अलिलङ्घिषाव
अलिलङ्घिष्यावहि
अलालङ्घ्यावहि
अलालङ्घ्यावहि
अलालङ्घ्व
अलालङ्घ्यावहि
उत्तम  बहुवचनम्
अलङ्घाम
अलङ्घ्यामहि
अलङ्घयाम
अलङ्घयामहि
अलङ्घ्यामहि
अलिलङ्घिषाम
अलिलङ्घिष्यामहि
अलालङ्घ्यामहि
अलालङ्घ्यामहि
अलालङ्घ्म
अलालङ्घ्यामहि
प्रथम पुरुषः  एकवचनम्
अलङ्घत् / अलङ्घद्
अलङ्घयत् / अलङ्घयद्
अलिलङ्घिषत् / अलिलङ्घिषद्
अलालङ्घीत् / अलालङ्घीद् / अलालङ्
प्रथमा  द्विवचनम्
अलिलङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अलिलङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलिलङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्