लङ्घ् - लघिँ - शोषणे भाषायां दीप्तौ सीमातिक्रमे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
लङ्घ्यते
ललङ्घे
लङ्घिता
लङ्घिष्यते
लङ्घ्यताम्
अलङ्घ्यत
लङ्घ्येत
लङ्घिषीष्ट
अलङ्घि
अलङ्घिष्यत
प्रथम  द्विवचनम्
लङ्घ्येते
ललङ्घाते
लङ्घितारौ
लङ्घिष्येते
लङ्घ्येताम्
अलङ्घ्येताम्
लङ्घ्येयाताम्
लङ्घिषीयास्ताम्
अलङ्घिषाताम्
अलङ्घिष्येताम्
प्रथम  बहुवचनम्
लङ्घ्यन्ते
ललङ्घिरे
लङ्घितारः
लङ्घिष्यन्ते
लङ्घ्यन्ताम्
अलङ्घ्यन्त
लङ्घ्येरन्
लङ्घिषीरन्
अलङ्घिषत
अलङ्घिष्यन्त
मध्यम  एकवचनम्
लङ्घ्यसे
ललङ्घिषे
लङ्घितासे
लङ्घिष्यसे
लङ्घ्यस्व
अलङ्घ्यथाः
लङ्घ्येथाः
लङ्घिषीष्ठाः
अलङ्घिष्ठाः
अलङ्घिष्यथाः
मध्यम  द्विवचनम्
लङ्घ्येथे
ललङ्घाथे
लङ्घितासाथे
लङ्घिष्येथे
लङ्घ्येथाम्
अलङ्घ्येथाम्
लङ्घ्येयाथाम्
लङ्घिषीयास्थाम्
अलङ्घिषाथाम्
अलङ्घिष्येथाम्
मध्यम  बहुवचनम्
लङ्घ्यध्वे
ललङ्घिध्वे
लङ्घिताध्वे
लङ्घिष्यध्वे
लङ्घ्यध्वम्
अलङ्घ्यध्वम्
लङ्घ्येध्वम्
लङ्घिषीध्वम्
अलङ्घिढ्वम्
अलङ्घिष्यध्वम्
उत्तम  एकवचनम्
लङ्घ्ये
ललङ्घे
लङ्घिताहे
लङ्घिष्ये
लङ्घ्यै
अलङ्घ्ये
लङ्घ्येय
लङ्घिषीय
अलङ्घिषि
अलङ्घिष्ये
उत्तम  द्विवचनम्
लङ्घ्यावहे
ललङ्घिवहे
लङ्घितास्वहे
लङ्घिष्यावहे
लङ्घ्यावहै
अलङ्घ्यावहि
लङ्घ्येवहि
लङ्घिषीवहि
अलङ्घिष्वहि
अलङ्घिष्यावहि
उत्तम  बहुवचनम्
लङ्घ्यामहे
ललङ्घिमहे
लङ्घितास्महे
लङ्घिष्यामहे
लङ्घ्यामहै
अलङ्घ्यामहि
लङ्घ्येमहि
लङ्घिषीमहि
अलङ्घिष्महि
अलङ्घिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अलङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अलङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्